Occurrences

Lalitavistara

Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 3, 28.18 amātyāvekṣitaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 8, 1.4 viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitair dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 1.5 viṃśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai //
LalVis, 8, 2.12 ekībhavantu śreṣṭhigṛhapatyamātyadauvārikapāriṣadyāḥ /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 11, 1.2 athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmam avalokayituṃ gacchati sma /
LalVis, 11, 20.5 tato 'nyatamo 'mātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam /
LalVis, 11, 27.2 tānamātyā evamāhur mā śabdaṃ mā śabdaṃ kārṣṭeti /
LalVis, 11, 27.4 amātyā āhuḥ //