Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 111.5 yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam /
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 1, 169.2 viśvāmitram amitraghnam ambarīṣaṃ mahābalam //
MBh, 1, 17, 20.1 tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam /
MBh, 1, 24, 14.1 tataḥ khago vadanam amitratāpanaḥ samāharat paricapalo mahābalaḥ /
MBh, 1, 25, 13.2 viditvā bhedayantyetān amitrā mitrarūpiṇaḥ //
MBh, 1, 28, 25.1 jvalantam agniṃ tam amitratāpanaḥ samāstarat pattraratho nadībhiḥ /
MBh, 1, 29, 17.2 vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt //
MBh, 1, 32, 9.1 abhyasūyanti satataṃ parasparam amitravat /
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 40, 8.1 tatastu rājānam amitratāpanaṃ samīkṣya te tasya nṛpasya mantriṇaḥ /
MBh, 1, 58, 49.2 nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ //
MBh, 1, 63, 7.1 śakropamam amitraghnaṃ paravāraṇavāraṇam /
MBh, 1, 69, 25.8 amitraṃ vāpi mitraṃ vā sa vai uttamapūruṣaḥ //
MBh, 1, 87, 10.3 yadyantarikṣe yadi vā divi śritās tān ākrama kṣipram amitrasāha //
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 121, 16.9 kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam /
MBh, 1, 125, 31.2 duryodhanam amitraghnam utthitaṃ paryavārayat //
MBh, 1, 162, 12.2 purohitam amitraghnastadā saṃvaraṇo nṛpaḥ //
MBh, 1, 166, 44.2 dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ //
MBh, 1, 172, 9.2 upājagmur amitraghna rakṣasāṃ jīvitepsayā //
MBh, 1, 173, 4.3 vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam //
MBh, 1, 181, 25.8 duryodhanam amitraghnaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 192, 7.53 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ /
MBh, 1, 219, 7.1 kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ /
MBh, 2, 4, 22.6 aṅgo vaṅgaḥ sumitraśca śaibyaścāmitrakarśanaḥ //
MBh, 2, 4, 24.2 suśarmā cekitānaśca suratho 'mitrakarṣaṇaḥ //
MBh, 2, 13, 44.1 tato vayam amitraghna tasmin pratigate nṛpe /
MBh, 2, 13, 51.2 tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ //
MBh, 2, 18, 9.1 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa /
MBh, 2, 19, 33.2 idam ūcur amitraghnāḥ sarve bharatasattama //
MBh, 2, 22, 17.2 meghanirghoṣanādena jaitreṇāmitraghātinā //
MBh, 2, 27, 17.2 yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā //
MBh, 2, 42, 21.2 vyapāharacchiraḥ kruddhaścakreṇāmitrakarṣaṇaḥ /
MBh, 2, 55, 7.1 niyogācca hate tasmin kṛṣṇenāmitraghātinā /
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 2, 57, 10.1 yo balād anuśāstīha so 'mitraṃ tena vindati /
MBh, 3, 23, 22.2 sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan //
MBh, 3, 33, 3.1 karma khalviha kartavyaṃ jātenāmitrakarśana /
MBh, 3, 34, 66.1 amitraṃ mitrasampannaṃ mitrair bhindanti paṇḍitāḥ /
MBh, 3, 34, 68.2 amitraḥ śakyate hantuṃ madhuhā bhramarair iva //
MBh, 3, 34, 82.1 amitrāṃs tejasā mṛdnannasurebhya ivārihā /
MBh, 3, 37, 23.2 yat te bhayam amitraghna hṛdi samparivartate //
MBh, 3, 40, 17.2 kirātaveṣapracchannaṃ strīsahāyam amitrahā /
MBh, 3, 48, 28.2 amitrān me mahābāho sānubandhān haniṣyasi //
MBh, 3, 61, 32.1 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ /
MBh, 3, 61, 120.2 nalaṃ pārthivaśārdūlam amitragaṇasūdanam //
MBh, 3, 102, 13.1 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana /
MBh, 3, 125, 19.1 yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana /
MBh, 3, 147, 1.3 bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ //
MBh, 3, 147, 26.1 upatasthur mahāvīryā mama cāmitrakarśana /
MBh, 3, 159, 27.1 sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ /
MBh, 3, 163, 52.1 utsādanam amitrāṇāṃ parasenānikartanam /
MBh, 3, 170, 38.3 yat tad raudram iti khyātaṃ sarvāmitravināśanam //
MBh, 3, 170, 39.3 lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan //
MBh, 3, 186, 97.2 ratnākaram amitraghna nidhānaṃ payaso mahat //
MBh, 3, 193, 7.2 jagāma tapase dhīmāṃs tapovanam amitrahā //
MBh, 3, 195, 29.2 suraśatrum amitraghnas trilokeśa ivāparaḥ /
MBh, 3, 222, 13.1 amitraprahitāṃś cāpi gadān paramadāruṇān /
MBh, 3, 226, 18.2 prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt //
MBh, 3, 240, 30.1 karṇaṃ saṃśaptakāṃś caiva pārthasyāmitraghātinaḥ /
MBh, 3, 259, 31.2 yasmādrākṣasayonau te jātasyāmitrakarśana /
MBh, 3, 261, 11.2 jitendriyam amitrāṇām api dṛṣṭimanoharam //
MBh, 3, 264, 28.2 prāptakālam amitraghno rāmaṃ saṃbodhayann iva //
MBh, 3, 266, 2.2 grahanakṣatratārābhir anuyātam amitrahā //
MBh, 3, 272, 2.2 jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam //
MBh, 3, 272, 4.2 jahi śatrūn amitraghna mama śastrabhṛtāṃ vara //
MBh, 3, 272, 17.2 sasarjendrajitaḥ krodhācchālaskandham amitrajit //
MBh, 3, 276, 7.3 vijeṣyasi raṇe sarvān amitrān bharatarṣabha //
MBh, 3, 281, 35.2 santas tvevāpyamitreṣu dayāṃ prāpteṣu kurvate //
MBh, 3, 286, 14.1 amoghāṃ dehi me śaktim amitravinibarhiṇīm /
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 9, 6.3 ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam //
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 12, 21.1 cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā /
MBh, 4, 18, 11.1 yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt /
MBh, 4, 36, 4.2 avekṣetām amitraghnau kurūṇāṃ balināṃ balam /
MBh, 4, 39, 3.1 sarva eva mahātmānaḥ sarvāmitravināśanāḥ /
MBh, 5, 1, 18.1 bālāstvime tair vividhair upāyaiḥ samprārthitā hantum amitrasāhāḥ /
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 33, 33.1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MBh, 5, 33, 64.2 mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ //
MBh, 5, 33, 99.2 dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ //
MBh, 5, 34, 54.2 amitrān vājitāmātyaḥ so 'vaśaḥ parihīyate //
MBh, 5, 34, 55.2 tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate //
MBh, 5, 35, 24.2 amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset //
MBh, 5, 36, 43.2 amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ //
MBh, 5, 39, 67.1 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ /
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 57, 14.2 vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau //
MBh, 5, 62, 15.2 te 'mitravaśam āyānti śakunāviva vigrahāt //
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 71, 20.1 kulīnasya ca yā nindā vadhaścāmitrakarśana /
MBh, 5, 71, 23.2 jahyenaṃ tvam amitraghna mā rājan vicikitsithāḥ //
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 81, 3.2 śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan //
MBh, 5, 81, 39.1 suyodhanabhayād yā no 'trāyatāmitrakarśana /
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 93, 22.2 prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ //
MBh, 5, 127, 28.2 tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate //
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 5, 131, 7.2 amitrānnandayan sarvānnirmāno bandhuśokadaḥ //
MBh, 5, 131, 24.1 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam /
MBh, 5, 131, 29.2 jvala mūrdhanyamitrāṇāṃ muhūrtam api vā kṣaṇam //
MBh, 5, 133, 12.2 yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute //
MBh, 5, 157, 11.1 amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ /
MBh, 5, 162, 29.2 balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati //
MBh, 5, 166, 13.1 balābalam amitrāṇāṃ śrotum icchāmi kaurava /
MBh, 5, 172, 9.1 nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana /
MBh, 5, 194, 8.3 balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi //
MBh, 5, 197, 2.2 senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat //
MBh, 6, 15, 7.1 yastamo 'rka ivāpohan parasainyam amitrahā /
MBh, 6, 15, 48.1 ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi /
MBh, 6, 21, 4.1 akṣobhyo 'yam abhedyaśca bhīṣmeṇāmitrakarśinā /
MBh, 6, 21, 6.1 athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā /
MBh, 6, 57, 14.2 dadarśa rājan pāñcālyaḥ senāpatir amitrajit //
MBh, 6, 59, 24.2 nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām //
MBh, 6, 69, 8.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 73, 65.1 tasya droṇaḥ punaścāpaṃ cichedāmitrakarśanaḥ /
MBh, 6, 77, 20.2 maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām /
MBh, 6, 84, 20.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 86, 41.1 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ /
MBh, 6, 86, 50.2 hantukāmam amitraghno rākṣasaṃ pratyavārayat //
MBh, 6, 92, 58.2 gatāsubhir amitraghna vibabhau saṃvṛtā mahī //
MBh, 6, 99, 6.1 tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā /
MBh, 6, 101, 32.3 abhyadravata saṃgrāme yudhiṣṭhiram amitrajit //
MBh, 6, 103, 2.2 vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā //
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 3, 20.1 kapidhvajasya cotpāte rathasyāmitrakarśinaḥ /
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 10, 8.1 baladevadvitīyena kṛṣṇenāmitraghātinā /
MBh, 7, 12, 5.1 sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana /
MBh, 7, 13, 80.2 ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt //
MBh, 7, 20, 25.2 jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve //
MBh, 7, 22, 9.2 vahamānā vyarājanta matsyasyāmitraghātinaḥ //
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 26, 26.2 nānāliṅgaistadāmitrān kruddhe nighnati phalgune //
MBh, 7, 38, 7.1 nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 46, 13.2 varaṃ varam amitrāṇām ārujantam abhītavat //
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 65, 11.2 gajānīkam amitrāṇām abhito vyadhamaccharaiḥ //
MBh, 7, 67, 32.2 tenāntareṇa bībhatsur viveśāmitravāhinīm //
MBh, 7, 81, 44.1 tam abhidrutam ālokya droṇenāmitraghātinā /
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 7, 102, 64.2 darśayan ghoram ātmānam amitrān sahasābhyayāt //
MBh, 7, 103, 8.1 sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ /
MBh, 7, 106, 39.2 sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit //
MBh, 7, 115, 10.2 nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām //
MBh, 7, 115, 24.1 nivārya tāṃstūrṇam amitraghātī naptā śineḥ patribhir agnikalpaiḥ /
MBh, 7, 118, 48.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
MBh, 7, 121, 18.1 jayadratham amitraghnaṃ taṃ covāca tato nṛpam /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 137, 49.1 prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ /
MBh, 7, 141, 33.2 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ //
MBh, 7, 149, 6.1 duryodhana tavāmitrān prakhyātān yuddhadurmadān /
MBh, 7, 163, 2.1 tasyāpatata evāśu bhallenāmitrakarśanaḥ /
MBh, 8, 5, 18.1 yaś cājaiṣīd atibalān amitrān api durjayān /
MBh, 8, 12, 3.2 vyakṣobhayad amitraghno mahāvāta ivārṇavam //
MBh, 8, 12, 5.3 bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe //
MBh, 8, 12, 42.1 śarair viśakalīkurvann amitrān abhyavīvṛṣat /
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 14, 4.2 cichedāmitravīrāṇāṃ samare pratiyudhyatām //
MBh, 8, 14, 38.2 gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ //
MBh, 8, 15, 15.1 śaravarṣair mahāvegair amitrān abhivarṣataḥ /
MBh, 8, 15, 24.1 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā /
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 16, 3.1 tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt /
MBh, 8, 25, 3.3 duryodhanam amitraghnaḥ prīto madrādhipas tadā //
MBh, 8, 26, 73.2 nighnann amitrān samare tamo ghnan savitā yathā //
MBh, 8, 27, 95.2 yathā hy amitravat sarvaṃ tvam asmāsu pravartase //
MBh, 8, 31, 28.2 dhanaṃjayam amitraghnam ekavīram uvāca ha //
MBh, 8, 31, 38.2 nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi //
MBh, 8, 40, 65.2 parivavrur amitraghnaṃ śataśaś cāpare janāḥ //
MBh, 8, 43, 28.2 drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā //
MBh, 8, 45, 65.1 tad bhīmasenasya vaco niśamya sudurvacaṃ bhrātur amitramadhye /
MBh, 8, 46, 2.2 smitapūrvam amitraghnaḥ pūjayan bharatarṣabha //
MBh, 8, 46, 7.1 hantāram arisainyānām amitragaṇamardanam /
MBh, 8, 46, 9.2 antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave /
MBh, 8, 49, 99.1 prasādya rājānam amitrasāhaṃ sthito 'bravīc cainam abhiprapannaḥ /
MBh, 8, 50, 11.2 dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha //
MBh, 8, 51, 6.2 tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ //
MBh, 8, 51, 51.2 hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām //
MBh, 8, 57, 14.2 nighnann amitrān samare yaṃ karṇa paripṛcchasi //
MBh, 8, 57, 50.2 iti bruvañ śalyam amitrahantā karṇo raṇe megha ivonnanāda //
MBh, 8, 58, 28.2 rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā //
MBh, 8, 59, 45.2 vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām //
MBh, 8, 60, 7.2 hato 'si śaineya iti bruvan sa vyavāsṛjad bāṇam amitrasāham //
MBh, 8, 60, 21.2 nirudyamās tasthur amitramardanā yathendriyārthātmavatā parājitāḥ //
MBh, 8, 62, 18.1 tam abhyadhāvan nakulaḥ pravīro roṣād amitraṃ pratudan pṛṣatkaiḥ /
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 8, 62, 33.1 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ /
MBh, 8, 67, 13.1 ūrjaskaraṃ tava sainyasya nityam amitravitrāsanam īḍyarūpam /
MBh, 8, 69, 13.2 yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ //
MBh, 9, 5, 23.2 yatra mitram amitraṃ vā parīkṣante budhā janāḥ //
MBh, 9, 7, 22.1 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ /
MBh, 9, 14, 17.3 pratijagrāha samare senāpatir amitrajit //
MBh, 9, 17, 29.1 tato naḥ samprayātānāṃ hatāmitrāstarasvinaḥ /
MBh, 9, 18, 14.1 adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ /
MBh, 9, 19, 2.2 dṛptam airāvataprakhyam amitragaṇamardanam //
MBh, 9, 23, 49.3 tad balaugham amitrāṇām abhītaḥ prāviśad raṇe //
MBh, 9, 26, 18.2 adyāhnā hi mahārājo hatāmitro bhaviṣyati //
MBh, 9, 56, 59.2 atāḍayacchatrum amitrakarśano balena vikramya dhanaṃjayāgrajaḥ //
MBh, 9, 59, 25.2 hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ //
MBh, 9, 60, 14.1 amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca /
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 9, 60, 46.5 mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā //
MBh, 9, 63, 18.2 mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya //
MBh, 9, 63, 19.2 amitrā bādhitāḥ sarve ko nu svantataro mayā //
MBh, 10, 11, 25.2 tathā drauṇim amitraghna vinihatya sukhī bhava //
MBh, 11, 11, 11.1 tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ /
MBh, 11, 13, 2.1 tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 11, 18, 19.1 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā /
MBh, 11, 19, 9.2 sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ //
MBh, 11, 19, 10.2 sa kathaṃ durmukho 'mitrair hato vibudhalokajit //
MBh, 11, 19, 19.2 nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ //
MBh, 12, 1, 12.1 kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa /
MBh, 12, 7, 4.1 amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila /
MBh, 12, 8, 4.2 hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt //
MBh, 12, 11, 28.2 praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama //
MBh, 12, 14, 19.1 yat tad balam amitrāṇāṃ tathā vīrasamudyatam /
MBh, 12, 14, 35.2 tathā vinikṛtāmitrair yāham icchāmi jīvitum //
MBh, 12, 15, 53.2 amitrāñ jahi kaunteya mitrāṇi paripālaya //
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 81, 13.2 nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ //
MBh, 12, 81, 15.2 yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet //
MBh, 12, 81, 40.2 amitrāḥ samprasīdanti tathā mitrībhavantyapi //
MBh, 12, 81, 41.2 mitreṣvamitreṣvaiśvarye ciraṃ yaśasi tiṣṭhati //
MBh, 12, 82, 1.3 mitreṣvamitreṣvapi ca kathaṃ bhāvo vibhāvyate //
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 84, 15.2 amitrāḥ samprasīdanti tato mitrībhavantyapi //
MBh, 12, 84, 34.1 yo 'mitraiḥ saha sambaddho na paurān bahu manyate /
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 97, 12.2 amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ //
MBh, 12, 97, 13.1 amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi /
MBh, 12, 97, 14.1 nāmitro vinikartavyo nāticchedyaḥ kathaṃcana /
MBh, 12, 99, 35.1 vedī yasya tvamitrāṇāṃ śirobhir avakīryate /
MBh, 12, 101, 5.1 amitrā eva rājānaṃ bhedenopacarantyuta /
MBh, 12, 101, 5.2 tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate //
MBh, 12, 101, 33.2 amitrair anubaddhasya dviṣatām astu nastathā //
MBh, 12, 101, 35.1 amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam /
MBh, 12, 101, 39.2 amitravāhinīṃ vīrāḥ sampragāhantyabhīravaḥ //
MBh, 12, 103, 28.2 yathā sārdham amitreṇa sarvataḥ pratibādhanam //
MBh, 12, 104, 8.2 amitram upaseveta viśvastavad aviśvasan //
MBh, 12, 104, 29.2 amitram upaseveta na tu jātu viśaṅkayet //
MBh, 12, 104, 32.2 yateta yogam āsthāya mitrāmitrān avārayan //
MBh, 12, 106, 14.1 vasasva paramāmitraviṣaye prājñasaṃmate /
MBh, 12, 106, 18.3 kośakṣaye tvamitrāṇāṃ vaśaṃ kausalya gacchati //
MBh, 12, 107, 11.2 na rājyam anamātyena śakyaṃ śāstum amitrahan //
MBh, 12, 108, 24.1 mantraguptiḥ pradhāneṣu cāraścāmitrakarśana /
MBh, 12, 114, 1.3 amitrasyātivṛddhasya kathaṃ tiṣṭhed asādhanaḥ //
MBh, 12, 124, 13.2 amitrāṇāṃ sumahatīm anuśocāmi mānada //
MBh, 12, 125, 17.1 tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ /
MBh, 12, 128, 1.2 mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ /
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 136, 13.1 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
MBh, 12, 136, 15.2 amitrair api saṃdheyaṃ prāṇā rakṣyāśca bhārata //
MBh, 12, 136, 16.1 yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ /
MBh, 12, 136, 17.1 yastvamitreṇa saṃdhatte mitreṇa ca virudhyate /
MBh, 12, 136, 45.2 mama hyamitre mārjāre jīvitaṃ sampratiṣṭhitam //
MBh, 12, 136, 86.2 chinddhi pāśān amitraghna purā śvapaca eti saḥ //
MBh, 12, 136, 184.1 na hyamitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe /
MBh, 12, 136, 192.2 ekena bahavo 'mitrāḥ palitenābhisaṃdhitāḥ //
MBh, 12, 138, 18.1 vahed amitraṃ skandhena yāvat kālaviparyayaḥ /
MBh, 12, 138, 52.1 amitraṃ naiva muñceta bruvantaṃ karuṇānyapi /
MBh, 12, 148, 35.2 viveśa rājyaṃ svam amitrakarśano divaṃ yathā pūrṇavapur niśākaraḥ //
MBh, 12, 162, 11.2 amitram iva yo bhuṅkte sadā mitraṃ nararṣabha //
MBh, 12, 213, 6.2 amitrāṃśca bahūnnityaṃ pṛthag ātmani paśyati //
MBh, 12, 219, 4.3 amitrāśca prahṛṣyanti nāsti śoke sahāyatā //
MBh, 12, 221, 52.2 amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ //
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 273, 61.2 bhaviṣyasi yathā devaḥ śatakratur amitrahā //
MBh, 12, 276, 15.1 anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham /
MBh, 12, 322, 21.1 tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana /
MBh, 12, 322, 25.1 tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ /
MBh, 13, 17, 169.2 tavāpyaham amitraghna stavaṃ dadmyadya viśrutam /
MBh, 13, 58, 10.1 amitram api ced dīnaṃ śaraṇaiṣiṇam āgatam /
MBh, 13, 129, 55.2 mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ //
MBh, 14, 15, 17.2 kimu yatra jano 'yaṃ vai pṛthā cāmitrakarśana //
MBh, 14, 54, 21.2 mene pralabdham ātmānaṃ kṛṣṇenāmitraghātinā //
MBh, 14, 76, 31.1 tad indrajālapratimaṃ bāṇajālam amitrahā /
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
MBh, 14, 81, 18.2 raṇājiram amitraghna yadi jānāsi śaṃsa me //
MBh, 14, 85, 21.2 pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha //
MBh, 15, 11, 2.2 mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana //
MBh, 15, 16, 17.1 apyamitre dayāvāṃśca śuciśca bharatarṣabha /