Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Sātvatatantra

Aitareyabrāhmaṇa
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Atharvaprāyaścittāni
AVPr, 2, 5, 11.1 nirdagdhā no amitrā yathedaṃ barhis tathā /
AVPr, 2, 5, 11.2 amitrāṇāṃ śriyaṃ bhūtiṃ tām eṣāṃ parinirjahi //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 20, 2.2 devā manuṣyā ṛṣayo 'mitrān no vi vidhyatu //
AVP, 1, 20, 3.1 yaḥ samāno yo 'samāno 'mitro no jighāṁsati /
AVP, 1, 20, 3.2 rudraḥ śaravyayā tān amitrān no vi vidhyatu //
AVP, 1, 27, 2.1 abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ /
AVP, 1, 56, 4.2 jayāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
AVP, 1, 74, 3.1 mṛdhas te samrāḍ ava hantu sarvāṁ amitrān rājā varuṇo viṣūcaḥ /
AVP, 4, 14, 5.1 amitrair astā yadi vāsi mitrair devair vā devi prahitāvasṛṣṭā /
AVP, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVP, 5, 4, 13.1 yo naḥ śakrābhimanyunendrāmitro jighāṃsati /
AVP, 10, 2, 4.1 bhrātṛvyaś ca sapatnaś ca yas tvāmitro jighāṃsati /
AVP, 10, 4, 13.2 sāḍhāmitram abhimātiṣāhaṃ sarvā jigāya pṛtanā abhiṣṭi //
AVP, 10, 13, 1.0 dyāvāpṛthivī saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 10, 13, 2.0 vātāpavamānau saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 3.0 indrāgnī saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 4.0 mitrāvaruṇā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 5.0 bhavāśarvā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 6.0 aśvinā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 7.0 marutaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 13, 8.0 pitaraḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 13, 9.0 sūryācandramasau saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 10.0 ahorātre saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 10, 14, 1.0 gandharvāpsarasaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 2.0 sarpapuṇyajanāḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 3.0 vanaspatayaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 4.0 vānaspatyāḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 5.0 oṣadhayaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayantyo 'mitrebhyo hetim asyantyaḥ //
AVP, 10, 14, 6.0 vīrudhaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayantyo 'mitrebhyo hetim asyantyaḥ //
AVP, 10, 14, 7.0 bṛhaspate saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 8.0 prajāpate saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 9.0 parameṣṭhin saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 10.0 udārā ud īrdhvaṃ viśvāni bhūtāni saṃ nahyadhvaṃ mama rāṣṭrāya jayanty amitrebhyo hetim asyanti //
AVP, 12, 14, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 19, 2.2 daivīr manuṣyeṣavo mamāmitrān vi vidhyata //
AVŚ, 1, 19, 3.2 rudraḥ śaravyayaitān mamāmitrān vi vidhyatu //
AVŚ, 1, 20, 4.1 śāsa itthā mahāṁ asy amitrasāho astṛtaḥ /
AVŚ, 1, 21, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 3, 1, 3.1 amitrasenāṃ maghavann asmāñchatrūyatīm abhi /
AVŚ, 3, 1, 5.1 indra senāṃ mohayāmitrāṇām /
AVŚ, 3, 2, 5.2 abhi prehi nir daha hṛtsu śokair grāhyāmitrāṃs tamasā vidhya śatrūn //
AVŚ, 3, 19, 3.2 kṣiṇāmi brahmaṇāmitrān un nayāmi svān aham //
AVŚ, 3, 19, 8.2 jaya amitrān pra padyasva jahy eṣāṃ varaṃ varaṃ māmīṣāṃ moci kaścana //
AVŚ, 4, 22, 1.2 nir amitrān akṣṇuhy asya sarvāṃs tān randhayāsmā ahamuttareṣu //
AVŚ, 4, 22, 2.1 emaṃ bhaja grāme aśveṣu goṣu niṣ ṭaṃ bhaja yo amitro asya /
AVŚ, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVŚ, 5, 20, 6.2 amitrasenām abhijañjabhāno dyumad vada dundubhe sūnṛtāvat //
AVŚ, 5, 20, 8.2 indramedī satvano ni hvayasva mitrair amitrāṁ ava jaṅghanīhi //
AVŚ, 5, 21, 1.1 vihṛdayaṃ vaimanasyaṃ vadāmitreṣu dundubhe /
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
AVŚ, 5, 21, 2.2 dhāvantu bibhyato 'mitrāḥ pratrāsenājye hute //
AVŚ, 5, 21, 3.2 pratrāsam amitrebhyo vadājyenābhighāritaḥ //
AVŚ, 5, 21, 4.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 5.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 6.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 7.1 parāmitrān dundubhinā hariṇasyājinena ca /
AVŚ, 5, 21, 8.2 tair amitrās trasantu no 'mī ye yanty anīkaśaḥ //
AVŚ, 5, 21, 9.2 senāḥ parājitā yatīr amitrāṇām anīkaśaḥ //
AVŚ, 5, 21, 12.2 amitrān no jayantu svāhā //
AVŚ, 6, 67, 1.2 muhyantv adyāmūḥ senā amitrāṇāṃ parastarām //
AVŚ, 6, 67, 2.1 mūḍhā amitrāś caratāśīrṣāṇa ivāhayaḥ /
AVŚ, 6, 67, 3.2 parāṅ amitra eṣatv arvācī gaur upeṣatu //
AVŚ, 6, 104, 1.1 ādānena saṃdānenāmitrān ā dyāmasi /
AVŚ, 6, 104, 2.2 amitrā ye 'tra naḥ santi tān agna ā dyā tvam //
AVŚ, 6, 104, 3.2 indro marutvān ādānam amitrebhyaḥ kṛṇotu naḥ //
AVŚ, 8, 8, 1.2 yathā hanāma senā amitrāṇāṃ sahasraśaḥ //
AVŚ, 8, 8, 2.2 dhūmam agnim parādṛśyāmitrā hṛtsv ādadhatāṃ bhayam //
AVŚ, 8, 8, 19.1 parājitāḥ pratrasatāmitrā nuttā dhāvata brahmaṇā /
AVŚ, 11, 9, 1.3 sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 3.2 amitrāṇāṃ senā abhi dhattam arbude //
AVŚ, 11, 9, 5.2 bhañjann amitrāṇāṃ senāṃ bhogebhiḥ parivāraya //
AVŚ, 11, 9, 9.2 dhvāṅkṣāḥ śakunayas tṛpyantv amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 9, 11.2 nivāśā ghoṣāḥ saṃyantv amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 9, 12.1 udvepaya saṃ vijantāṃ bhiyāmitrānt saṃsṛja /
AVŚ, 11, 9, 12.2 urugrāhair bāhvaṅkair vidhyāmitrān nyarbude //
AVŚ, 11, 9, 15.3 sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 18.1 udvepaya tvam arbude 'mitrāṇām amūḥ sicaḥ /
AVŚ, 11, 9, 18.2 jayaṃś ca jiṣṇuś cāmitrāṁ jayatām indramedinau //
AVŚ, 11, 9, 19.1 prablīno mṛditaḥ śayāṃ hato 'mitro nyarbude /
AVŚ, 11, 9, 20.2 amitrāṇāṃ śacīpatir māmīṣāṃ moci kaścana //
AVŚ, 11, 9, 21.2 śauṣkāsyam anuvartatām amitrān mota mitriṇaḥ //
AVŚ, 11, 9, 22.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 23.1 arbudiś ca triṣandhiś cāmitrān no vi vidhyatām /
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
AVŚ, 11, 9, 24.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 25.3 īśāṃ va ṛṣayaś cakrur amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 10, 1.2 sarpā itarajanā rakṣāṃsy amitrān anudhāvata //
AVŚ, 11, 10, 3.2 kravyādo vātaraṃhasa ā sajantv amitrān vajreṇa triṣandhinā //
AVŚ, 11, 10, 6.2 kṛtye 'mitrebhyo bhava triṣandheḥ saha senayā //
AVŚ, 11, 10, 13.2 tenāham amūṃ senāṃ nilimpāmi bṛhaspate 'mitrān hanmy ojasā //
AVŚ, 11, 10, 16.1 vāyur amitrāṇām iṣvagrāṇy āñcatu /
AVŚ, 11, 10, 18.2 triṣandhe prehi senayā jayāmitrān prapadyasva //
AVŚ, 11, 10, 19.1 triṣandhe tamasā tvam amitrān parivāraya /
AVŚ, 11, 10, 20.1 śitipadī saṃpatatv amitrāṇām amūḥ sicaḥ /
AVŚ, 11, 10, 20.2 muhyantv adyāmūḥ senā amitrāṇāṃ nyarbude //
AVŚ, 11, 10, 21.1 mūḍhā amitrā nyarbude jahy eṣāṃ varaṃ varam /
AVŚ, 11, 10, 22.1 yaś ca kavacī yaś cākavaco 'mitro yaś cājmani /
AVŚ, 11, 10, 23.1 ye varmiṇo ye 'varmāṇo amitrā ye ca varmiṇaḥ /
AVŚ, 11, 10, 26.2 ya imāṃ pratīcīm āhutim amitro no yuyutsati //
Jaiminīyabrāhmaṇa
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 198, 4.0 tasmād uta kanīyāṃso bhūyaso 'mitrāñ jayanti //
Kauśikasūtra
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 2, 7, 19.0 durāhāmībhya iti savyeneṅgiḍam amitrebhyo bādhake //
KauśS, 5, 3, 11.0 kṛtyayāmitracakṣuṣā samīkṣan kṛtavyadhanīty avaliptaṃ kṛtyayā vidhyati //
KauśS, 13, 6, 2.10 sarvapāpmānam apanudyāsmad amitrān me dviṣato 'nuvidhyatu /
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
Kāṭhakasaṃhitā
KS, 19, 10, 88.0 kṣiṇomi brahmaṇāmitrān unnayāmi svāṁ aham iti yathāyajuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 15.2 kṣiṇomi brahmaṇāmitrān unnayāmi svān aham //
MS, 2, 7, 15, 10.1 ud agne tiṣṭha praty ā tanuṣva ny amitraṃ oṣatāt tigmahete /
MS, 2, 10, 4, 7.1 bṛhaspate paridīyā rathena rakṣohāmitraṃ apabādhamānaḥ /
MS, 3, 16, 3, 7.2 apa śatrūn vidhyataḥ saṃvidāne ārtnī ime visphurantī amitrān //
MS, 3, 16, 3, 10.2 avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūnr anapavyayantaḥ //
Taittirīyasaṃhitā
TS, 3, 4, 8, 4.1 bhavaty aṅgārā eva prativeṣṭamānā amitrāṇām asya senām prativeṣṭayanti /
Vaitānasūtra
VaitS, 6, 2, 13.1 apendra prāco maghavann amitrān iti sukīrtim /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 24.4 sarvarāḍ asy amitrahā //
VSM, 11, 82.2 kṣiṇomi brahmaṇāmitrān unnayāmi svāṁ aham //
VSM, 13, 12.1 ud agne tiṣṭha pratyātanuṣva ny amitrāṁ oṣatāt tigmahete /
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.19 śatruhaṇam amitrahaṇaṃ bhrātṛvyahaṇam asurahaṇaṃ tvendraṃ vajraṃ sādayāmi /
ĀpŚS, 20, 8, 1.1 yad amitrā aśvaṃ vinderan hanyetāsya yajñaḥ //
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 2.2 tvayā praṇuttān maghavann amitrān śūra riṣantaṃ maruto 'nuyantu //
Ṛgveda
ṚV, 1, 63, 2.2 yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ //
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 1, 100, 5.1 sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṁ amitrān /
ṚV, 1, 133, 1.2 abhivlagya yatra hatā amitrā vailasthānam pari tṛᄆhā aśeran //
ṚV, 2, 12, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
ṚV, 2, 23, 3.2 bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam //
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 30, 16.1 saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām /
ṚV, 4, 4, 4.1 ud agne tiṣṭha praty ā tanuṣva ny amitrāṁ oṣatāt tigmahete /
ṚV, 4, 12, 2.2 sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān //
ṚV, 4, 15, 4.2 dyumāṁ amitradambhanaḥ //
ṚV, 6, 25, 2.1 ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra /
ṚV, 6, 33, 1.2 sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān //
ṚV, 6, 33, 3.1 tvaṃ tāṁ indrobhayāṁ amitrān dāsā vṛtrāṇy āryā ca śūra /
ṚV, 6, 44, 17.1 enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān /
ṚV, 6, 45, 14.1 yā ta ūtir amitrahan makṣūjavastamāsati /
ṚV, 6, 46, 6.2 viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi //
ṚV, 6, 46, 8.2 asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe //
ṚV, 6, 73, 2.2 ghnan vṛtrāṇi vi puro dardarīti jayañchatrūṃr amitrān pṛtsu sāhan //
ṚV, 6, 73, 3.2 apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ //
ṚV, 6, 75, 4.2 apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantī amitrān //
ṚV, 6, 75, 7.2 avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūṃr anapavyayantaḥ //
ṚV, 6, 75, 16.2 gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
ṚV, 7, 18, 9.2 sudāsa indraḥ sutukāṁ amitrān arandhayan mānuṣe vadhrivācaḥ //
ṚV, 7, 25, 2.1 ni durga indra śnathihy amitrāṁ abhi ye no martāso amanti /
ṚV, 7, 32, 25.1 parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi /
ṚV, 7, 77, 4.1 antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ /
ṚV, 7, 85, 2.2 yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ //
ṚV, 7, 92, 4.2 ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān //
ṚV, 8, 16, 10.2 sāsahvāṃsaṃ yudhāmitrān //
ṚV, 8, 75, 10.2 amair amitram ardaya //
ṚV, 9, 11, 7.1 amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave /
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 9, 97, 54.2 asvāpayan nigutaḥ snehayac cāpāmitrāṁ apācito acetaḥ //
ṚV, 10, 22, 8.2 tvaṃ tasyāmitrahan vadhar dāsasya dambhaya //
ṚV, 10, 83, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
ṚV, 10, 89, 9.2 ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi //
ṚV, 10, 89, 15.2 andhenāmitrās tamasā sacantāṃ sujyotiṣo aktavas tāṁ abhi ṣyuḥ //
ṚV, 10, 103, 4.1 bṛhaspate pari dīyā rathena rakṣohāmitrāṁ apabādhamānaḥ /
ṚV, 10, 103, 12.2 abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām //
ṚV, 10, 131, 1.1 apa prāca indra viśvāṁ amitrān apāpāco abhibhūte nudasva /
ṚV, 10, 134, 3.1 ava tyā bṛhatīr iṣo viśvaścandrā amitrahan /
ṚV, 10, 152, 1.1 śāsa itthā mahāṁ asy amitrakhādo adbhutaḥ /
ṚV, 10, 152, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
ṚV, 10, 170, 2.2 amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā //
Ṛgvedakhilāni
ṚVKh, 3, 21, 2.1 andhā amitrā bhavatāśīrṣāṇo 'haya iva /
Arthaśāstra
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 13, 23.1 teṣāṃ kārtāntikanaimittikamauhūrtikavyañjanāḥ parasparābhisambandham amitrāṭavikasambandhaṃ vā vidyuḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 4, 11, 11.1 rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ vā śirohastapradīpikaṃ ghātayet //
ArthaŚ, 10, 1, 9.1 caturthe viṣṭir nāyako mitrāmitrāṭavībalaṃ svapuruṣādhiṣṭhitam //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
ArthaŚ, 14, 3, 88.2 upahanyād amitrāṃstaiḥ svajanaṃ cābhipālayet //
ArthaŚ, 14, 4, 14.2 amitreṣu prayuñjīta viṣadhūmāmbudūṣaṇān //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 150.0 suhṛddurhṛdau mitrāmitrayoḥ //
Buddhacarita
BCar, 8, 33.1 anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi /
BCar, 11, 46.1 rājye nṛpastyāgini bahvamitre viśvāsamāgacchati cedvipannaḥ /
Carakasaṃhitā
Ca, Sū., 17, 119.1 nityaṃ saṃnihitāmitraṃ samīkṣyātmānamātmavān /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Mahābhārata
MBh, 1, 1, 111.5 yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam /
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 1, 169.2 viśvāmitram amitraghnam ambarīṣaṃ mahābalam //
MBh, 1, 17, 20.1 tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam /
MBh, 1, 24, 14.1 tataḥ khago vadanam amitratāpanaḥ samāharat paricapalo mahābalaḥ /
MBh, 1, 25, 13.2 viditvā bhedayantyetān amitrā mitrarūpiṇaḥ //
MBh, 1, 28, 25.1 jvalantam agniṃ tam amitratāpanaḥ samāstarat pattraratho nadībhiḥ /
MBh, 1, 29, 17.2 vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt //
MBh, 1, 32, 9.1 abhyasūyanti satataṃ parasparam amitravat /
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 40, 8.1 tatastu rājānam amitratāpanaṃ samīkṣya te tasya nṛpasya mantriṇaḥ /
MBh, 1, 58, 49.2 nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ //
MBh, 1, 63, 7.1 śakropamam amitraghnaṃ paravāraṇavāraṇam /
MBh, 1, 69, 25.8 amitraṃ vāpi mitraṃ vā sa vai uttamapūruṣaḥ //
MBh, 1, 87, 10.3 yadyantarikṣe yadi vā divi śritās tān ākrama kṣipram amitrasāha //
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 121, 16.9 kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam /
MBh, 1, 125, 31.2 duryodhanam amitraghnam utthitaṃ paryavārayat //
MBh, 1, 162, 12.2 purohitam amitraghnastadā saṃvaraṇo nṛpaḥ //
MBh, 1, 166, 44.2 dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ //
MBh, 1, 172, 9.2 upājagmur amitraghna rakṣasāṃ jīvitepsayā //
MBh, 1, 173, 4.3 vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam //
MBh, 1, 181, 25.8 duryodhanam amitraghnaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 192, 7.53 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ /
MBh, 1, 219, 7.1 kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ /
MBh, 2, 4, 22.6 aṅgo vaṅgaḥ sumitraśca śaibyaścāmitrakarśanaḥ //
MBh, 2, 4, 24.2 suśarmā cekitānaśca suratho 'mitrakarṣaṇaḥ //
MBh, 2, 13, 44.1 tato vayam amitraghna tasmin pratigate nṛpe /
MBh, 2, 13, 51.2 tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ //
MBh, 2, 18, 9.1 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa /
MBh, 2, 19, 33.2 idam ūcur amitraghnāḥ sarve bharatasattama //
MBh, 2, 22, 17.2 meghanirghoṣanādena jaitreṇāmitraghātinā //
MBh, 2, 27, 17.2 yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā //
MBh, 2, 42, 21.2 vyapāharacchiraḥ kruddhaścakreṇāmitrakarṣaṇaḥ /
MBh, 2, 55, 7.1 niyogācca hate tasmin kṛṣṇenāmitraghātinā /
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 2, 57, 10.1 yo balād anuśāstīha so 'mitraṃ tena vindati /
MBh, 3, 23, 22.2 sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan //
MBh, 3, 33, 3.1 karma khalviha kartavyaṃ jātenāmitrakarśana /
MBh, 3, 34, 66.1 amitraṃ mitrasampannaṃ mitrair bhindanti paṇḍitāḥ /
MBh, 3, 34, 68.2 amitraḥ śakyate hantuṃ madhuhā bhramarair iva //
MBh, 3, 34, 82.1 amitrāṃs tejasā mṛdnannasurebhya ivārihā /
MBh, 3, 37, 23.2 yat te bhayam amitraghna hṛdi samparivartate //
MBh, 3, 40, 17.2 kirātaveṣapracchannaṃ strīsahāyam amitrahā /
MBh, 3, 48, 28.2 amitrān me mahābāho sānubandhān haniṣyasi //
MBh, 3, 61, 32.1 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ /
MBh, 3, 61, 120.2 nalaṃ pārthivaśārdūlam amitragaṇasūdanam //
MBh, 3, 102, 13.1 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana /
MBh, 3, 125, 19.1 yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana /
MBh, 3, 147, 1.3 bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ //
MBh, 3, 147, 26.1 upatasthur mahāvīryā mama cāmitrakarśana /
MBh, 3, 159, 27.1 sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ /
MBh, 3, 163, 52.1 utsādanam amitrāṇāṃ parasenānikartanam /
MBh, 3, 170, 38.3 yat tad raudram iti khyātaṃ sarvāmitravināśanam //
MBh, 3, 170, 39.3 lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan //
MBh, 3, 186, 97.2 ratnākaram amitraghna nidhānaṃ payaso mahat //
MBh, 3, 193, 7.2 jagāma tapase dhīmāṃs tapovanam amitrahā //
MBh, 3, 195, 29.2 suraśatrum amitraghnas trilokeśa ivāparaḥ /
MBh, 3, 222, 13.1 amitraprahitāṃś cāpi gadān paramadāruṇān /
MBh, 3, 226, 18.2 prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt //
MBh, 3, 240, 30.1 karṇaṃ saṃśaptakāṃś caiva pārthasyāmitraghātinaḥ /
MBh, 3, 259, 31.2 yasmādrākṣasayonau te jātasyāmitrakarśana /
MBh, 3, 261, 11.2 jitendriyam amitrāṇām api dṛṣṭimanoharam //
MBh, 3, 264, 28.2 prāptakālam amitraghno rāmaṃ saṃbodhayann iva //
MBh, 3, 266, 2.2 grahanakṣatratārābhir anuyātam amitrahā //
MBh, 3, 272, 2.2 jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam //
MBh, 3, 272, 4.2 jahi śatrūn amitraghna mama śastrabhṛtāṃ vara //
MBh, 3, 272, 17.2 sasarjendrajitaḥ krodhācchālaskandham amitrajit //
MBh, 3, 276, 7.3 vijeṣyasi raṇe sarvān amitrān bharatarṣabha //
MBh, 3, 281, 35.2 santas tvevāpyamitreṣu dayāṃ prāpteṣu kurvate //
MBh, 3, 286, 14.1 amoghāṃ dehi me śaktim amitravinibarhiṇīm /
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 9, 6.3 ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam //
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 12, 21.1 cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā /
MBh, 4, 18, 11.1 yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt /
MBh, 4, 36, 4.2 avekṣetām amitraghnau kurūṇāṃ balināṃ balam /
MBh, 4, 39, 3.1 sarva eva mahātmānaḥ sarvāmitravināśanāḥ /
MBh, 5, 1, 18.1 bālāstvime tair vividhair upāyaiḥ samprārthitā hantum amitrasāhāḥ /
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 33, 33.1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MBh, 5, 33, 64.2 mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ //
MBh, 5, 33, 99.2 dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ //
MBh, 5, 34, 54.2 amitrān vājitāmātyaḥ so 'vaśaḥ parihīyate //
MBh, 5, 34, 55.2 tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate //
MBh, 5, 35, 24.2 amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset //
MBh, 5, 36, 43.2 amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ //
MBh, 5, 39, 67.1 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ /
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 57, 14.2 vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau //
MBh, 5, 62, 15.2 te 'mitravaśam āyānti śakunāviva vigrahāt //
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 71, 20.1 kulīnasya ca yā nindā vadhaścāmitrakarśana /
MBh, 5, 71, 23.2 jahyenaṃ tvam amitraghna mā rājan vicikitsithāḥ //
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 81, 3.2 śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan //
MBh, 5, 81, 39.1 suyodhanabhayād yā no 'trāyatāmitrakarśana /
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 93, 22.2 prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ //
MBh, 5, 127, 28.2 tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate //
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 5, 131, 7.2 amitrānnandayan sarvānnirmāno bandhuśokadaḥ //
MBh, 5, 131, 24.1 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam /
MBh, 5, 131, 29.2 jvala mūrdhanyamitrāṇāṃ muhūrtam api vā kṣaṇam //
MBh, 5, 133, 12.2 yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute //
MBh, 5, 157, 11.1 amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ /
MBh, 5, 162, 29.2 balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati //
MBh, 5, 166, 13.1 balābalam amitrāṇāṃ śrotum icchāmi kaurava /
MBh, 5, 172, 9.1 nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana /
MBh, 5, 194, 8.3 balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi //
MBh, 5, 197, 2.2 senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat //
MBh, 6, 15, 7.1 yastamo 'rka ivāpohan parasainyam amitrahā /
MBh, 6, 15, 48.1 ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi /
MBh, 6, 21, 4.1 akṣobhyo 'yam abhedyaśca bhīṣmeṇāmitrakarśinā /
MBh, 6, 21, 6.1 athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā /
MBh, 6, 57, 14.2 dadarśa rājan pāñcālyaḥ senāpatir amitrajit //
MBh, 6, 59, 24.2 nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām //
MBh, 6, 69, 8.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 73, 65.1 tasya droṇaḥ punaścāpaṃ cichedāmitrakarśanaḥ /
MBh, 6, 77, 20.2 maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām /
MBh, 6, 84, 20.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 86, 41.1 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ /
MBh, 6, 86, 50.2 hantukāmam amitraghno rākṣasaṃ pratyavārayat //
MBh, 6, 92, 58.2 gatāsubhir amitraghna vibabhau saṃvṛtā mahī //
MBh, 6, 99, 6.1 tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā /
MBh, 6, 101, 32.3 abhyadravata saṃgrāme yudhiṣṭhiram amitrajit //
MBh, 6, 103, 2.2 vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā //
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 3, 20.1 kapidhvajasya cotpāte rathasyāmitrakarśinaḥ /
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 10, 8.1 baladevadvitīyena kṛṣṇenāmitraghātinā /
MBh, 7, 12, 5.1 sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana /
MBh, 7, 13, 80.2 ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt //
MBh, 7, 20, 25.2 jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve //
MBh, 7, 22, 9.2 vahamānā vyarājanta matsyasyāmitraghātinaḥ //
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 26, 26.2 nānāliṅgaistadāmitrān kruddhe nighnati phalgune //
MBh, 7, 38, 7.1 nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 46, 13.2 varaṃ varam amitrāṇām ārujantam abhītavat //
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 65, 11.2 gajānīkam amitrāṇām abhito vyadhamaccharaiḥ //
MBh, 7, 67, 32.2 tenāntareṇa bībhatsur viveśāmitravāhinīm //
MBh, 7, 81, 44.1 tam abhidrutam ālokya droṇenāmitraghātinā /
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 7, 102, 64.2 darśayan ghoram ātmānam amitrān sahasābhyayāt //
MBh, 7, 103, 8.1 sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ /
MBh, 7, 106, 39.2 sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit //
MBh, 7, 115, 10.2 nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām //
MBh, 7, 115, 24.1 nivārya tāṃstūrṇam amitraghātī naptā śineḥ patribhir agnikalpaiḥ /
MBh, 7, 118, 48.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
MBh, 7, 121, 18.1 jayadratham amitraghnaṃ taṃ covāca tato nṛpam /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 137, 49.1 prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ /
MBh, 7, 141, 33.2 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ //
MBh, 7, 149, 6.1 duryodhana tavāmitrān prakhyātān yuddhadurmadān /
MBh, 7, 163, 2.1 tasyāpatata evāśu bhallenāmitrakarśanaḥ /
MBh, 8, 5, 18.1 yaś cājaiṣīd atibalān amitrān api durjayān /
MBh, 8, 12, 3.2 vyakṣobhayad amitraghno mahāvāta ivārṇavam //
MBh, 8, 12, 5.3 bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe //
MBh, 8, 12, 42.1 śarair viśakalīkurvann amitrān abhyavīvṛṣat /
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 14, 4.2 cichedāmitravīrāṇāṃ samare pratiyudhyatām //
MBh, 8, 14, 38.2 gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ //
MBh, 8, 15, 15.1 śaravarṣair mahāvegair amitrān abhivarṣataḥ /
MBh, 8, 15, 24.1 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā /
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 16, 3.1 tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt /
MBh, 8, 25, 3.3 duryodhanam amitraghnaḥ prīto madrādhipas tadā //
MBh, 8, 26, 73.2 nighnann amitrān samare tamo ghnan savitā yathā //
MBh, 8, 27, 95.2 yathā hy amitravat sarvaṃ tvam asmāsu pravartase //
MBh, 8, 31, 28.2 dhanaṃjayam amitraghnam ekavīram uvāca ha //
MBh, 8, 31, 38.2 nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi //
MBh, 8, 40, 65.2 parivavrur amitraghnaṃ śataśaś cāpare janāḥ //
MBh, 8, 43, 28.2 drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā //
MBh, 8, 45, 65.1 tad bhīmasenasya vaco niśamya sudurvacaṃ bhrātur amitramadhye /
MBh, 8, 46, 2.2 smitapūrvam amitraghnaḥ pūjayan bharatarṣabha //
MBh, 8, 46, 7.1 hantāram arisainyānām amitragaṇamardanam /
MBh, 8, 46, 9.2 antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave /
MBh, 8, 49, 99.1 prasādya rājānam amitrasāhaṃ sthito 'bravīc cainam abhiprapannaḥ /
MBh, 8, 50, 11.2 dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha //
MBh, 8, 51, 6.2 tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ //
MBh, 8, 51, 51.2 hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām //
MBh, 8, 57, 14.2 nighnann amitrān samare yaṃ karṇa paripṛcchasi //
MBh, 8, 57, 50.2 iti bruvañ śalyam amitrahantā karṇo raṇe megha ivonnanāda //
MBh, 8, 58, 28.2 rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā //
MBh, 8, 59, 45.2 vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām //
MBh, 8, 60, 7.2 hato 'si śaineya iti bruvan sa vyavāsṛjad bāṇam amitrasāham //
MBh, 8, 60, 21.2 nirudyamās tasthur amitramardanā yathendriyārthātmavatā parājitāḥ //
MBh, 8, 62, 18.1 tam abhyadhāvan nakulaḥ pravīro roṣād amitraṃ pratudan pṛṣatkaiḥ /
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 8, 62, 33.1 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ /
MBh, 8, 67, 13.1 ūrjaskaraṃ tava sainyasya nityam amitravitrāsanam īḍyarūpam /
MBh, 8, 69, 13.2 yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ //
MBh, 9, 5, 23.2 yatra mitram amitraṃ vā parīkṣante budhā janāḥ //
MBh, 9, 7, 22.1 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ /
MBh, 9, 14, 17.3 pratijagrāha samare senāpatir amitrajit //
MBh, 9, 17, 29.1 tato naḥ samprayātānāṃ hatāmitrāstarasvinaḥ /
MBh, 9, 18, 14.1 adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ /
MBh, 9, 19, 2.2 dṛptam airāvataprakhyam amitragaṇamardanam //
MBh, 9, 23, 49.3 tad balaugham amitrāṇām abhītaḥ prāviśad raṇe //
MBh, 9, 26, 18.2 adyāhnā hi mahārājo hatāmitro bhaviṣyati //
MBh, 9, 56, 59.2 atāḍayacchatrum amitrakarśano balena vikramya dhanaṃjayāgrajaḥ //
MBh, 9, 59, 25.2 hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ //
MBh, 9, 60, 14.1 amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca /
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 9, 60, 46.5 mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā //
MBh, 9, 63, 18.2 mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya //
MBh, 9, 63, 19.2 amitrā bādhitāḥ sarve ko nu svantataro mayā //
MBh, 10, 11, 25.2 tathā drauṇim amitraghna vinihatya sukhī bhava //
MBh, 11, 11, 11.1 tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ /
MBh, 11, 13, 2.1 tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram /
MBh, 11, 18, 19.1 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā /
MBh, 11, 19, 9.2 sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ //
MBh, 11, 19, 10.2 sa kathaṃ durmukho 'mitrair hato vibudhalokajit //
MBh, 11, 19, 19.2 nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ //
MBh, 12, 1, 12.1 kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa /
MBh, 12, 7, 4.1 amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila /
MBh, 12, 8, 4.2 hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt //
MBh, 12, 11, 28.2 praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama //
MBh, 12, 14, 19.1 yat tad balam amitrāṇāṃ tathā vīrasamudyatam /
MBh, 12, 14, 35.2 tathā vinikṛtāmitrair yāham icchāmi jīvitum //
MBh, 12, 15, 53.2 amitrāñ jahi kaunteya mitrāṇi paripālaya //
MBh, 12, 38, 25.2 kuru priyam amitraghna lokasya ca hitaṃ kuru //
MBh, 12, 81, 13.2 nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ //
MBh, 12, 81, 15.2 yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet //
MBh, 12, 81, 40.2 amitrāḥ samprasīdanti tathā mitrībhavantyapi //
MBh, 12, 81, 41.2 mitreṣvamitreṣvaiśvarye ciraṃ yaśasi tiṣṭhati //
MBh, 12, 82, 1.3 mitreṣvamitreṣvapi ca kathaṃ bhāvo vibhāvyate //
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 84, 15.2 amitrāḥ samprasīdanti tato mitrībhavantyapi //
MBh, 12, 84, 34.1 yo 'mitraiḥ saha sambaddho na paurān bahu manyate /
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 97, 12.2 amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ //
MBh, 12, 97, 13.1 amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi /
MBh, 12, 97, 14.1 nāmitro vinikartavyo nāticchedyaḥ kathaṃcana /
MBh, 12, 99, 35.1 vedī yasya tvamitrāṇāṃ śirobhir avakīryate /
MBh, 12, 101, 5.1 amitrā eva rājānaṃ bhedenopacarantyuta /
MBh, 12, 101, 5.2 tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate //
MBh, 12, 101, 33.2 amitrair anubaddhasya dviṣatām astu nastathā //
MBh, 12, 101, 35.1 amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam /
MBh, 12, 101, 39.2 amitravāhinīṃ vīrāḥ sampragāhantyabhīravaḥ //
MBh, 12, 103, 28.2 yathā sārdham amitreṇa sarvataḥ pratibādhanam //
MBh, 12, 104, 8.2 amitram upaseveta viśvastavad aviśvasan //
MBh, 12, 104, 29.2 amitram upaseveta na tu jātu viśaṅkayet //
MBh, 12, 104, 32.2 yateta yogam āsthāya mitrāmitrān avārayan //
MBh, 12, 106, 14.1 vasasva paramāmitraviṣaye prājñasaṃmate /
MBh, 12, 106, 18.3 kośakṣaye tvamitrāṇāṃ vaśaṃ kausalya gacchati //
MBh, 12, 107, 11.2 na rājyam anamātyena śakyaṃ śāstum amitrahan //
MBh, 12, 108, 24.1 mantraguptiḥ pradhāneṣu cāraścāmitrakarśana /
MBh, 12, 114, 1.3 amitrasyātivṛddhasya kathaṃ tiṣṭhed asādhanaḥ //
MBh, 12, 124, 13.2 amitrāṇāṃ sumahatīm anuśocāmi mānada //
MBh, 12, 125, 17.1 tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ /
MBh, 12, 128, 1.2 mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ /
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 136, 13.1 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
MBh, 12, 136, 15.2 amitrair api saṃdheyaṃ prāṇā rakṣyāśca bhārata //
MBh, 12, 136, 16.1 yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ /
MBh, 12, 136, 17.1 yastvamitreṇa saṃdhatte mitreṇa ca virudhyate /
MBh, 12, 136, 45.2 mama hyamitre mārjāre jīvitaṃ sampratiṣṭhitam //
MBh, 12, 136, 86.2 chinddhi pāśān amitraghna purā śvapaca eti saḥ //
MBh, 12, 136, 184.1 na hyamitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe /
MBh, 12, 136, 192.2 ekena bahavo 'mitrāḥ palitenābhisaṃdhitāḥ //
MBh, 12, 138, 18.1 vahed amitraṃ skandhena yāvat kālaviparyayaḥ /
MBh, 12, 138, 52.1 amitraṃ naiva muñceta bruvantaṃ karuṇānyapi /
MBh, 12, 148, 35.2 viveśa rājyaṃ svam amitrakarśano divaṃ yathā pūrṇavapur niśākaraḥ //
MBh, 12, 162, 11.2 amitram iva yo bhuṅkte sadā mitraṃ nararṣabha //
MBh, 12, 213, 6.2 amitrāṃśca bahūnnityaṃ pṛthag ātmani paśyati //
MBh, 12, 219, 4.3 amitrāśca prahṛṣyanti nāsti śoke sahāyatā //
MBh, 12, 221, 52.2 amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ //
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 273, 61.2 bhaviṣyasi yathā devaḥ śatakratur amitrahā //
MBh, 12, 276, 15.1 anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham /
MBh, 12, 322, 21.1 tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana /
MBh, 12, 322, 25.1 tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ /
MBh, 13, 17, 169.2 tavāpyaham amitraghna stavaṃ dadmyadya viśrutam /
MBh, 13, 58, 10.1 amitram api ced dīnaṃ śaraṇaiṣiṇam āgatam /
MBh, 13, 129, 55.2 mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ //
MBh, 14, 15, 17.2 kimu yatra jano 'yaṃ vai pṛthā cāmitrakarśana //
MBh, 14, 54, 21.2 mene pralabdham ātmānaṃ kṛṣṇenāmitraghātinā //
MBh, 14, 76, 31.1 tad indrajālapratimaṃ bāṇajālam amitrahā /
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
MBh, 14, 81, 18.2 raṇājiram amitraghna yadi jānāsi śaṃsa me //
MBh, 14, 85, 21.2 pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha //
MBh, 15, 11, 2.2 mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana //
MBh, 15, 16, 17.1 apyamitre dayāvāṃśca śuciśca bharatarṣabha /
Manusmṛti
ManuS, 2, 239.2 amitrād api sadvṛttam amedhyād api kāñcanam //
ManuS, 7, 83.1 na taṃ stenā na cāmitrā haranti na ca naśyati /
ManuS, 7, 207.2 mitrād athāpy amitrād vā yātrāphalam avāpnuyāt //
ManuS, 12, 79.2 dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam //
Rāmāyaṇa
Rām, Bā, 6, 3.1 balavān nihatāmitro mitravān vijitendriyaḥ /
Rām, Bā, 26, 3.2 yair amitrān prasahyājau vaśīkṛtya jayiṣyasi //
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 16, 27.1 tad apriyam amitraghno vacanaṃ maraṇopamam /
Rām, Ay, 18, 5.2 amitro 'pi nirasto 'pi yo 'sya doṣam udāharet //
Rām, Ay, 20, 26.1 amitradamanārthaṃ me sarvam etac catuṣṭayam /
Rām, Ay, 53, 11.1 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca /
Rām, Ay, 84, 11.1 suṣuve yamamitraghnaṃ kausalyānandavardhanam /
Rām, Ār, 20, 14.1 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi /
Rām, Ki, 8, 23.1 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam /
Rām, Ki, 22, 22.1 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama /
Rām, Ki, 37, 22.1 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
Rām, Su, 49, 31.2 utsādanam amitrāṇāṃ sītā yaistu pradharṣitā //
Rām, Yu, 21, 3.2 nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ //
Rām, Yu, 28, 3.2 amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan //
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 51, 18.1 tān bhartā mitrasaṃkāśān amitrānmantranirṇaye /
Rām, Yu, 59, 45.1 tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā /
Rām, Yu, 68, 27.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
Rām, Yu, 73, 24.2 sūdayānam amitraghnam amitrān pavanātmajam //
Rām, Yu, 73, 24.2 sūdayānam amitraghnam amitrān pavanātmajam //
Rām, Yu, 75, 3.2 dhanur bhīmaṃ parāmṛśya śarāṃścāmitranāśanān //
Rām, Yu, 76, 1.1 tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ /
Rām, Yu, 78, 29.1 saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam /
Rām, Yu, 101, 42.2 sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram //
Rām, Yu, 105, 1.1 tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ /
Rām, Yu, 114, 7.1 citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ /
Rām, Utt, 1, 22.2 diṣṭyā vardhasi kākutstha jayenāmitrakarśana //
Rām, Utt, 10, 30.1 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa /
Rām, Utt, 20, 15.2 mārgo gacchati durdharṣo yamasyāmitrakarśana //
Rām, Utt, 22, 13.1 nānāpraharaṇair evaṃ yamenāmitrakarśinā /
Rām, Utt, 36, 23.1 amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ /
Saundarānanda
SaundĀ, 15, 58.2 svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ //
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
Amarakośa
AKośa, 2, 477.1 dviḍ vipakṣāhitāmitradasyuśātravaśatravaḥ /
Bodhicaryāvatāra
BoCA, 6, 33.1 tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 45.2 samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ //
BKŚS, 18, 4.2 nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi //
BKŚS, 20, 374.1 tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ /
Daśakumāracarita
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 4, 132.0 kupitāṃśca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ durdāntamenamucchetsyāmaḥ iti //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Harivaṃśa
HV, 19, 5.2 nirāhārā bahutithaṃ babhūvāmitrakarśana //
HV, 23, 154.1 anaṣṭadravyatā yasya babhūvāmitrakarśana /
HV, 28, 10.2 anamitram amitrāṇāṃ jetāraṃ ca mahābalam //
HV, 28, 31.1 evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā /
Kirātārjunīya
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kāmasūtra
KāSū, 1, 5, 8.1 patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 10.1 tayā vā mitrīkṛtena mitrakāryam amitrapratīghātam anyad vā duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
Kātyāyanasmṛti
KātySmṛ, 1, 60.2 kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 41.1 himāpahāmitradharair vyāptaṃ vyometyavācakam /
Kūrmapurāṇa
KūPur, 1, 20, 22.2 aghoṣayadamitraghno loke 'smin dvijapuṅgavāḥ //
KūPur, 1, 22, 21.1 vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām /
KūPur, 1, 23, 18.1 tuṣṭāva vāgbhir iṣṭābhir baddhāñjalir amitrajit /
KūPur, 1, 23, 54.2 aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām //
KūPur, 1, 25, 32.1 vīkṣya yāntam amitraghnaṃ gandharvāpsarasāṃ varāḥ /
KūPur, 1, 49, 10.2 suśāntistatra devendro babhūvāmitrakarṣaṇaḥ //
KūPur, 2, 31, 85.2 tamāpatantaṃ sāvajñam ālokayad amitrajit //
Liṅgapurāṇa
LiPur, 1, 68, 20.2 durjayaḥ kṛṣṇaputrastu babhūvāmitrakarśanaḥ //
Matsyapurāṇa
MPur, 153, 149.1 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane /
Nāradasmṛti
NāSmṛ, 2, 1, 184.2 amitrān bhūyaśaḥ paśyed yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 18, 17.2 eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 99.2 tasmād amitravat paśyej jihvopasthaṃ hi mānavaḥ //
PABh zu PāśupSūtra, 1, 9, 205.1 vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ /
Viṣṇupurāṇa
ViPur, 1, 19, 37.2 paramātmani govinde mitrāmitrakathā kutaḥ //
ViPur, 5, 12, 2.1 so 'dhiruhya mahānāgamairāvatam amitrajit /
ViPur, 5, 20, 63.1 bhrāmayitvā śataguṇaṃ daityamallamamitrajit /
ViPur, 5, 24, 9.1 tato gopāṃśca gopīśca yathāpūrvamamitrajit /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 17.1 tasyāścāmitrāgoṣpadavad vastu satattvaṃ vijñeyam //
YSBhā zu YS, 2, 5.1, 18.1 yathā nāmitro mitrābhāvo na mitramātraṃ kiṃtu tadviruddhaḥ sapatnaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 37.2 jātabhāvo vimānaṃ tad ārohayad amitrahan //
BhāgPur, 11, 17, 4.1 sa idānīṃ sumahatā kālenāmitrakarśana /
Bhāratamañjarī
BhāMañj, 13, 537.1 amitro mitratāṃ yāti mitram āyātyamitratām /
BhāMañj, 13, 537.1 amitro mitratāṃ yāti mitram āyātyamitratām /
Devīkālottarāgama
DevīĀgama, 1, 73.1 samo 'mitre ca mitre ca samo loṣṭe ca kāñcane /
Garuḍapurāṇa
GarPur, 1, 6, 68.1 atimitro 'pyamitraśca dūramitro 'jitastathā /
Hitopadeśa
Hitop, 3, 96.1 krūrāmitraṃ raṇe cāpi bhaṅgaṃ dattvā vighātayet /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.1 śatrughno 'mitraśamano lavaṇāntakakārakaḥ /