Occurrences

Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti

Atharvaveda (Śaunaka)
AVŚ, 1, 21, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Ṛgveda
ṚV, 6, 25, 2.1 ābhi spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra /
ṚV, 10, 152, 3.2 vi manyum indra vṛtrahann amitrasyābhidāsataḥ //
Carakasaṃhitā
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Mahābhārata
MBh, 12, 114, 1.3 amitrasyātivṛddhasya kathaṃ tiṣṭhed asādhanaḥ //
MBh, 12, 128, 1.2 mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ /
Manusmṛti
ManuS, 12, 79.2 dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam //