Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
Atharvaveda (Paippalāda)
AVP, 5, 18, 9.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVP, 10, 1, 12.1 pari prāgād devo agnī rakṣohāmīvacātanaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 1.1 upa prāgād devo agnī rakṣohāmīvacātanaḥ /
AVŚ, 3, 7, 5.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 6, 91, 3.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 8, 2, 28.2 atho amīvacātanaḥ pūtudrur nāma bheṣajam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 16.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
Kauśikasūtra
KauśS, 8, 9, 31.3 gayasphāno amīvahā vasuvit puṣṭivardhanaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.1 amīvahā vāstoṣpata iti catasṛbhir vāstoṣpatīyasya sthālīpākasyeṣṭvātha vāstv āviśet /
KāṭhGS, 12, 1.2 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 5.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
MS, 1, 5, 13, 27.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
MS, 2, 7, 13, 6.2 vipraḥ sa ucyate kavī rakṣohāmīvacātanaḥ //
Mānavagṛhyasūtra
MānGS, 2, 11, 19.2 amīvahā vāstoṣpate vāstoṣpata ity etābhyām /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.8 amīvahā vāstoṣpate viśvā rūpāṇyāviśan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 29.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
VSM, 12, 80.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 42.1 amīvahā vāstoṣpate /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 12.3 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
Ṛgveda
ṚV, 1, 12, 7.2 devam amīvacātanam //
ṚV, 1, 18, 2.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 91, 12.1 gayasphāno amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 7, 8, 6.2 śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā //
ṚV, 7, 55, 1.1 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
ṚV, 10, 97, 6.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
ṚV, 10, 137, 6.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
Ṛgvedakhilāni
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 14.2 ādeśe 'haṃ bhagavato varteyāmīvasūdana /