Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 10, 1.2 sīsaṃ ma indraḥ prāyachad amīvāyās tu cātanam //
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 1, 109, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVP, 4, 25, 5.1 śaṅkhenāmīvām amatiṃ śaṅkhenota sadānvāḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 10, 3.1 śaṅkhenāmīvām amatiṃ śaṅkhenota sadānvāḥ /
AVŚ, 7, 42, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVŚ, 7, 84, 1.2 viśvā amīvāḥ pramuñcan mānuṣībhiḥ śivābhir adya paripāhi no gayam //
AVŚ, 8, 7, 14.2 amīvāḥ sarvā rakṣāṃsy apa hantv adhi dūram asmat //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 3.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
MS, 2, 7, 5, 1.2 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
MS, 2, 7, 5, 3.1 vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
MS, 2, 7, 14, 4.2 ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //
MS, 2, 12, 5, 7.2 vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.3 amīvā yaste garbhaṃ durṇāmā yonim āśaye /
MānGS, 2, 18, 2.4 yas te garbham amīvā durṇāmā yonim āśaye /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 16.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
VSM, 11, 47.4 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
VSM, 11, 49.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 7.1 ūrṇāvantaṃ prathamaḥ sīda yonim iti hotur abhijñāyāgne bādhasva vi mṛdho nudasvāpāmīvā apa rakṣāṃsi sedha /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
Ṛgveda
ṚV, 1, 35, 9.2 apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti //
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 2, 33, 2.2 vy asmad dveṣo vitaraṃ vy aṃho vy amīvāś cātayasvā viṣūcīḥ //
ṚV, 3, 15, 1.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
ṚV, 6, 74, 2.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
ṚV, 7, 1, 7.2 pra nisvaraṃ cātayasvāmīvām //
ṚV, 7, 38, 7.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ṚV, 7, 71, 2.2 yuyutam asmad anirām amīvāṃ divā naktam mādhvī trāsīthāṃ naḥ //
ṚV, 8, 35, 16.1 brahma jinvatam uta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 35, 17.1 kṣatraṃ jinvatam uta jinvataṃ nṝn hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 35, 18.1 dhenūr jinvatam uta jinvataṃ viśo hataṃ rakṣāṃsi sedhatam amīvāḥ /
ṚV, 8, 48, 11.1 apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ /
ṚV, 9, 85, 1.1 indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha /
ṚV, 9, 97, 43.1 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca /
ṚV, 10, 37, 4.2 tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṃ suva //
ṚV, 10, 63, 12.1 apāmīvām apa viśvām anāhutim apārātiṃ durvidatrām aghāyataḥ /
ṚV, 10, 98, 12.1 agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha /
ṚV, 10, 100, 8.1 apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ /
ṚV, 10, 162, 1.2 amīvā yas te garbhaṃ durṇāmā yonim āśaye //
ṚV, 10, 162, 2.1 yas te garbham amīvā durṇāmā yonim āśaye /