Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Bhāgavatapurāṇa
Rājanighaṇṭu
Spandakārikānirṇaya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
Aitareyabrāhmaṇa
AB, 3, 10, 3.0 yad antatas tṛtīyasavane dhīyante tasmād amuto 'rvāñco garbhāḥ prajāyante prajātyai //
Atharvaveda (Paippalāda)
AVP, 1, 43, 1.1 ā krandaya dhanapata ud enam ardayāmutaḥ /
AVP, 5, 4, 10.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 3.1 itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya /
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 8, 3.1 yad asāv amuto devā adevaḥ saṃścikīrṣati /
AVŚ, 7, 115, 1.1 pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata /
AVŚ, 8, 9, 6.2 tataḥ ṣaṣṭhād āmuto yanti stomā ud ito yanty abhi ṣaṣṭham ahnaḥ //
AVŚ, 11, 10, 9.2 tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ //
AVŚ, 11, 10, 14.2 imāṃ juṣadhvam āhutim ito jayata māmutaḥ //
AVŚ, 14, 1, 17.2 urvārukam iva bandhanāt preto muñcāmi nāmutaḥ //
AVŚ, 14, 1, 18.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
AVŚ, 14, 1, 18.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
AVŚ, 18, 3, 38.1 itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 18.1 preto muñcāti nāmutas subaddhām amutas karat /
BaudhGS, 1, 4, 18.1 preto muñcāti nāmutas subaddhām amutas karat /
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 4.0 māmuta itīṣṭam abhinirdiśed amuṣya gṛhāditi //
Gopathabrāhmaṇa
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 10.5 sa imāṃ devo aryamā preto muñcātu māmutaḥ svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 53, 9.0 amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante //
JB, 1, 81, 22.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayati //
JB, 1, 116, 15.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 116, 18.0 divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayat //
JB, 1, 145, 4.0 itaḥpradānāddhi devā jīvanty amutaḥpradānān manuṣyāḥ //
JB, 1, 145, 8.0 ūṣān evāsāv amuto 'syai śulkam akarod dhūmam ita iyam amuṣyai //
JB, 1, 145, 9.0 varṣam evāsāv amuto 'syai śulkam akarod devayajanam ita iyam amuṣyai //
JB, 1, 146, 18.0 anantarhitān evāmuto 'rvāco lokāñ jayati //
JB, 1, 291, 22.0 amutaḥpradānāddhy ayaṃ loko jīvati //
JB, 1, 291, 23.0 yā hy amuto vṛṣṭiḥ pradīyate tām ayaṃ loka upajīvati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 31.0 amuta eva tad arvāg ātman yaśo dhatte yaśo dhatte //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
KāṭhGS, 25, 5.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
Kāṭhakasaṃhitā
KS, 9, 3, 29.0 amutaḥpradānād vā ihājagāmeti //
KS, 9, 12, 48.0 amutaḥpradānād vā ihājagāmeti //
KS, 12, 13, 14.0 amuto vā ādityasyārvāṅ raśmir avātiṣṭhac cātvālam abhi //
KS, 13, 7, 33.0 amuto varṣati //
KS, 21, 6, 27.0 amuta evārvāñcaṃ rudram avayajate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 9.0 ubhayata eva stomaṃ yunaktītas cāmutaś ca //
MS, 1, 5, 5, 14.0 pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca //
MS, 1, 5, 11, 13.0 ubhayata evaitayā mitram akṛtetaś cāmutaś ca //
MS, 1, 8, 4, 6.0 ubhayata eva prajāḥ sṛjata itaś cāmutaś ca //
MS, 1, 8, 6, 41.0 āptvā sthite ta idaṃ yathālokaṃ sacante yadāmutaḥ pracyavante //
MS, 1, 10, 6, 13.0 atho amutaḥpradānāddhi manuṣyā yajñam upajīvanti //
MS, 1, 10, 12, 24.0 saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati //
MS, 2, 1, 8, 10.0 agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti //
MS, 2, 4, 8, 33.0 agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti //
MS, 2, 5, 7, 56.0 maruto 'mutaś cyāvayanti //
Mānavagṛhyasūtra
MānGS, 1, 11, 12.3 so 'smān devo 'ryamā preto muñcātu māmutaḥ svāhā /
Pañcaviṃśabrāhmaṇa
PB, 7, 10, 5.0 ito vā ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 5.5 atha ye 'muto 'rvāñcam upayanti /
TB, 1, 2, 2, 5.7 etad vā amuto 'rvāñcam upayanti /
TB, 2, 2, 7, 3.7 amutaḥ pradānaṃ vā upajijīvimeti /
TB, 2, 2, 11, 5.6 amutaḥ pradānaṃ vā upajijīvimeti /
Taittirīyasaṃhitā
TS, 5, 1, 1, 45.1 itaś cāmutaś cārkasyāvaruddhyai //
TS, 5, 4, 7, 27.0 tasmād amuto 'rvācīm ūrjam upajīvāmaḥ //
Taittirīyāraṇyaka
TĀ, 5, 12, 3.8 tasmād amuto 'rvāṅ imāṃllokāṃstapann eti /
Vaitānasūtra
VaitS, 3, 2, 1.6 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 60.4 urvārukam iva bandhanād ito mukṣīya māmutaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 13.2 sa imāṃ devo 'ryamā preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.4 sa imāṃ devo varuṇaḥ preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 6.6 te 'muta āgatā asyām pṛthivyām pratiṣṭhitāḥ /
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 7, 3, 5.5 tad yat pratyavarohatīmān evaital lokān itaś cordhvān amutaś cārvāco jayati //
ŚBM, 6, 7, 3, 10.10 jagatī hemāṃllokān amuto 'rvāco vyaśnute //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
Ṛgveda
ṚV, 1, 179, 4.1 nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaścit /
ṚV, 9, 81, 2.2 athā devānām ubhayasya janmano vidvāṁ aśnoty amuta itaś ca yat //
ṚV, 10, 85, 25.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
ṚV, 10, 85, 25.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
ṚV, 10, 155, 2.1 catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī /
Ṛgvedakhilāni
ṚVKh, 4, 3, 1.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
Avadānaśataka
AvŚat, 3, 7.4 sa itaś cāmutaś ca prekṣitum ārabdhaḥ kasya prabhāvān mama śarīraṃ prahlāditam iti /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Daśakumāracarita
DKCar, 2, 2, 2.1 kutaścitsaṃlapato janasamājādupalabhyāmutobubhutsustvadgatiṃ tamuddeśamagamam //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
Divyāvadāna
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 2, 682.0 vāyunetaścāmutaśca saṃkāro nīyate //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 13, 79.1 sa tadgṛhamitaścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Divyāv, 13, 393.1 sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam //
Divyāv, 18, 236.1 sa itaścāmutaśca tasyā anupārśvena tāṃ paryeṣamāṇaḥ śramamupagataḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 4.0 kartṛśaktyādir apyamuta eva balāt prādurbhavatītyāha //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 79.0 yā vā ita āhutir udayate sāmuto vṛṣṭiṃ cyāvayati //
KaṭhĀ, 3, 4, 126.0 yad amuto 'rvāṅ pratyādadhāty asmiṃs tena loke pratitiṣṭhati //
Kokilasaṃdeśa
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 15.0 amuto 'rvāñci yajamānasya trīṇyārṣeyāṇy abhivyāhṛtya //