Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Śivapurāṇa
Haribhaktivilāsa
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
Atharvaveda (Śaunaka)
AVŚ, 8, 1, 18.1 ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ /
AVŚ, 9, 3, 10.1 amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā /
AVŚ, 13, 1, 39.1 amutra sann iha vetthetaḥ saṃs tāni paśyasi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 13.0 pathyām amutra svastiṃ prathamāṃ yajati tām ihopottamāṃ yajati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
Chāndogyopaniṣad
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
Gopathabrāhmaṇa
GB, 2, 1, 7, 19.0 mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 11, 4.3 akṣitamasi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.6 akṣitamasi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 11, 4.9 akṣitamasi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
Kauṣītakibrāhmaṇa
KauṣB, 12, 1, 13.0 athādo 'mutrāpsv adhvaryur āhutiṃ juhoti //
Kaṭhopaniṣad
KaṭhUp, 4, 10.1 yad eveha tad amutra yad amutra tad anv iha /
KaṭhUp, 4, 10.1 yad eveha tad amutra yad amutra tad anv iha /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 7, 5.0 iti pūrṇo ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 7.0 iti sarvo ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 9.0 ity akṣito ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 8, 12.0 duranuvedo vā amutra yajñaḥ //
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 3, 10, 3, 67.0 nāmutra gacchantīti //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 3.10 etenāmutra kalpayeti //
TB, 2, 2, 7, 4.6 amutra sadbhyo devebhyo havyaṃ vahati /
TB, 2, 2, 11, 5.9 etenāmutra kalpayeti /
TB, 2, 2, 11, 6.4 amutra sadbhyo devebhyo havyaṃ vahati /
Taittirīyasaṃhitā
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 5, 4, 2, 34.0 tā enaṃ kāmadughā amutrāmuṣmiṃ loka upatiṣṭhante //
TS, 6, 6, 1, 37.0 asmān amutra madhumatīr āviśateti vāvaitad āha //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 8.1 amutra bhūyād ity āmayāvinaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 4, 5, 1, 2.1 sa yad amutra rājānaṃ kreṣyann upapraiṣyan yajate tasmāt tat prāyaṇīyaṃ nāma /
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
ŚBM, 10, 1, 1, 4.4 yathādo me 'mutraikaṃ tad āhariṣyāmīty evaṃ tad yajuḥ purastād eti /
ŚBM, 10, 2, 6, 19.3 tad etad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 2, 6, 19.8 tasmād enad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 5, 2, 6.11 amutra hy eṣa tadā bhavati /
ŚBM, 10, 5, 2, 16.3 yad ahāsāv amutra tenaikaḥ /
ŚBM, 10, 5, 2, 17.4 atha yad asāv amutra teno dūre //
Aṣṭasāhasrikā
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
Buddhacarita
BCar, 14, 3.1 amutrāhamayaṃ nāma cyutastasmādihāgataḥ /
Mahābhārata
MBh, 1, 42, 4.3 ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai /
MBh, 1, 146, 5.2 bhavatyamutra cākṣayyaṃ loke 'smiṃśca yaśaskaram //
MBh, 3, 28, 37.2 apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati //
MBh, 3, 30, 7.2 icchadbhiḥ paramaṃ śreya iha cāmutra cottamam //
MBh, 3, 32, 19.2 aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute //
MBh, 3, 181, 10.2 yathehāmutra ca naraḥ sukhaduḥkham upāśnute //
MBh, 3, 181, 34.1 iha vaikasya nāmutra amutraikasya no iha /
MBh, 3, 181, 34.1 iha vaikasya nāmutra amutraikasya no iha /
MBh, 3, 181, 34.2 iha cāmutra caikasya nāmutraikasya no iha //
MBh, 3, 181, 34.2 iha cāmutra caikasya nāmutraikasya no iha //
MBh, 5, 27, 10.1 na karmaṇāṃ vipraṇāśo 'styamutra puṇyānāṃ vāpyatha vā pāpakānām /
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 32, 15.2 upakrośaṃ ceha gato 'si rājan noheśca pāpaṃ prasajed amutra //
MBh, 5, 37, 46.2 dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati //
MBh, 5, 40, 15.2 dvābhyām ayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 133, 10.2 sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ //
MBh, 6, BhaGī 6, 40.2 pārtha naiveha nāmutra vināśastasya vidyate /
MBh, 7, 35, 18.2 asāvaham amutreti pravadanto muhur muhuḥ //
MBh, 12, 7, 15.3 iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 17, 12.2 viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam //
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 83, 12.2 prāha kākasya vacanād amutredaṃ tvayā kṛtam //
MBh, 12, 112, 16.2 iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye //
MBh, 12, 182, 13.2 aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam //
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 222, 21.1 avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ /
MBh, 12, 226, 20.2 brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute //
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet /
MBh, 12, 261, 56.2 śāstradoṣānna paśyanti iha cāmutra cāpare /
MBh, 12, 271, 10.2 nirmalīkurute buddhyā so 'mutrānantyam aśnute //
MBh, 12, 275, 20.2 pītāmṛtasyevātyantam iha cāmutra vā bhayam //
MBh, 12, 309, 50.2 tad eva tasya yautakaṃ bhavatyamutra gacchataḥ //
MBh, 12, 309, 53.1 manuṣyadehaśūnyakaṃ bhavatyamutra gacchataḥ /
MBh, 12, 309, 65.1 yad ekapātināṃ satāṃ bhavatyamutra gacchatām /
MBh, 12, 313, 30.1 pakṣīva plavanād ūrdhvam amutrānantyam aśnute /
MBh, 12, 316, 9.2 mohajālāvṛto duḥkham iha cāmutra cāśnute //
MBh, 12, 316, 20.2 aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam //
MBh, 13, 8, 2.2 manuṣyaloke sarvasmin yad amutreha cāpyuta //
MBh, 13, 24, 101.1 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata /
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 62, 19.2 bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ //
MBh, 13, 72, 42.2 yāvanti lomāni bhavanti tasyās tāvanti varṣāṇi vasatyamutra //
MBh, 13, 74, 10.1 svadhītasyāpi ca phalaṃ dṛśyate 'mutra ceha ca /
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 122, 14.2 tatra dānaphalaṃ puṇyam iha cāmutra cāśnute //
MBh, 14, 38, 4.2 evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute //
MBh, 15, 35, 19.2 yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ //
Manusmṛti
ManuS, 3, 181.1 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
ManuS, 4, 168.2 tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate //
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 5, 55.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham /
ManuS, 9, 138.2 dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat //
ManuS, 9, 319.2 brahma kṣatraṃ ca saṃpṛktam iha cāmutra vardhate //
ManuS, 12, 89.1 iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate /
Rāmāyaṇa
Rām, Ār, 47, 35.1 viditvā māṃ mahābāhur amutrāpi mahābalaḥ /
Rām, Su, 49, 3.2 dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam //
Saundarānanda
SaundĀ, 2, 15.1 avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam /
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 18, 55.2 kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 43.1 mithyāyogaḥ samasto 'sāv iha vāmutra vā kṛtam /
Daśakumāracarita
DKCar, 2, 2, 338.1 amutra kiṃciccorayitvā nivartiṣye iti //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 91.1 avaplutya hatavidhvastayodhamasmatpotasaṃsaktapotamamutra nāvikanāyakam anabhisaram abhipatya jīvagrāhamagrahīṣam //
DKCar, 2, 6, 215.1 amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahaddhanam upārjayat //
Harivaṃśa
HV, 11, 21.1 tvayā dāyādavān asmi kṛtārtho 'mutra ceha ca /
Kirātārjunīya
Kir, 5, 46.2 rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti //
Kāmasūtra
KāSū, 1, 2, 38.3 ihāmutra ca niḥśalyam atyantaṃ sukham aśnute //
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
Kūrmapurāṇa
KūPur, 1, 29, 73.2 teṣāṃ vinaśyati kṣipramihāmutra ca pātakam //
KūPur, 2, 18, 51.2 rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam //
KūPur, 2, 21, 23.2 paiśācī dakṣiṇā sā hi naivāmutra phalapradā //
KūPur, 2, 31, 105.2 teṣāṃ vinaśyati kṣipramihāmutra ca pātakam //
Laṅkāvatārasūtra
LAS, 2, 8.2 te bhonti nirupādānā ihāmutra nirañjanāḥ //
Liṅgapurāṇa
LiPur, 1, 33, 10.1 na hasennāpriyaṃ brūyādamutreha hitārthavān /
LiPur, 1, 89, 81.1 sūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai /
LiPur, 1, 105, 20.2 yauvanasthāṃś ca vṛddhāṃś ca ihāmutra ca pūjitaḥ //
Matsyapurāṇa
MPur, 54, 30.1 brahmahatyādikaṃ kiṃcidiha vāmutra vā kṛtam /
MPur, 62, 1.2 saubhāgyārogyaphaladamamutrākṣayyakārakam /
MPur, 76, 12.1 surāpānādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 90, 11.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 93, 155.1 ihaiva phaladaṃ puṃsāmetannāmutra śobhanam /
MPur, 95, 34.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 95, 35.1 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam /
MPur, 130, 2.1 prākāro'nena mārgeṇa iha vāmutra gopuram /
MPur, 143, 5.2 mantrānvai yojayitvā tu ihāmutra ca karmasu /
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
Viṣṇupurāṇa
ViPur, 6, 5, 26.2 tasmād ajñānināṃ duḥkham iha cāmutra cottamam //
Viṣṇusmṛti
ViSmṛ, 30, 29.1 yasmād anadhyāyādhītaṃ nehāmutra phalapradam //
ViSmṛ, 51, 78.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmyaham /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 19.1, 1.10 kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti /
YSBhā zu YS, 4, 19.1, 1.10 kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti /
Yājñavalkyasmṛti
YāSmṛ, 3, 133.2 iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 8.1 ihāmutra viraktasya nityānityavivekinaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 3, 13, 8.2 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ //
BhāgPur, 4, 21, 27.2 ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacidbhuvaḥ //
BhāgPur, 11, 18, 26.2 asaktacitto viramed ihāmutracikīrṣitāt //
Bhāratamañjarī
BhāMañj, 13, 854.2 ihāmutra ca dāntānāṃ sukhaṃ saṃtoṣaśālinām //
Garuḍapurāṇa
GarPur, 1, 5, 1.2 kṛtvehāmutrasaṃsthānaṃ prajāsargaṃ tu mānasam /
GarPur, 1, 50, 33.2 vinā mantreṇa yatkarma nāmutreha phalapradam //
Kathāsaritsāgara
KSS, 5, 1, 138.1 yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
KSS, 5, 1, 209.2 anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ //
Tantrāloka
TĀ, 3, 24.1 itthaṃ pradarśite 'mutra pratibimbanavartmani /
TĀ, 3, 35.1 itthaṃ pradarśite 'mutra pratibimbasatattvake /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 20.2 sa procyate puttra ihāpyamutra puttrī sa tenāpi bhavet pitāsau //
Haribhaktivilāsa
HBhVil, 1, 52.2 tasyehāmutra nāśaḥ syāt tasmācchāstroktam ācaret //
HBhVil, 3, 9.3 ācārarahito rājan neha nāmutra nindati //
HBhVil, 5, 111.1 amutrācyutasārūpyaṃ nayati nyāsamātrataḥ //
Sātvatatantra
SātT, 9, 34.2 varteta sarvalokasya ihāmutraphalapradam //
SātT, 9, 48.1 ihāmutra te nityaṃ kṛtārthā bhagavatpriyāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //
ŚāṅkhŚS, 4, 11, 3.0 sadasi san me bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ceti pūrṇapātram abhimṛśya diśo vyudukṣati //