Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Mṛgendratantra
Śivasūtravārtika
Paraśurāmakalpasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 31, 4.1 yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām /
Chāndogyopaniṣad
ChU, 6, 8, 3.5 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 5.4 nedam amūlaṃ bhaviṣyatīti //
Jaiminīyabrāhmaṇa
JB, 1, 329, 1.0 tad etad amūlaṃ rathantaraṃ yad anyatrākṣarebhyaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 153.2 amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 14.2 sa ced amūlo bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 9.0 amūlā tatkramāj jñeyā kṣāntā sṛṣṭir udāhṛtā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //