Occurrences

Śvetāśvataropaniṣad

Śvetāśvataropaniṣad
ŚvetU, 1, 6.2 pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti //
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
ŚvetU, 2, 5.2 śṛṇvanti viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 7.2 viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti //
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
ŚvetU, 3, 13.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 15.2 utāmṛtatvasyeśāno yad annenātirohati //
ŚvetU, 4, 17.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 20.2 hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 6, 6.2 dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma //
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /