Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasādhyāya
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 21.0 evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 3, 2, 5.0 puruṣe tv evāvistarām ātmā sa hi prajñānena saṃpannatamo vijñātaṃ vadati vijñātaṃ paśyati veda śvastanaṃ veda lokālokau martyenāmṛtam īpsaty evaṃ sampannaḥ //
AĀ, 5, 3, 2, 2.1 indraḥ karmākṣitam amṛtaṃ vyoma ṛtaṃ satyaṃ vijigyānam vivācanam /
Aitareyabrāhmaṇa
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 2, 12, 6.0 imaṃ no yajñam amṛteṣu dhehīti sūktam anvāha //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 34, 2.0 ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti //
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Aitareyopaniṣad
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 1, 2, 5.0 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyā adityā upasthe //
AVPr, 1, 2, 5.0 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyā adityā upasthe //
AVPr, 6, 1, 5.3 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
AVPr, 6, 1, 6.0 śiro yajñasya pratidhīyatām amṛtaṃ devatāmayaṃ //
AVPr, 6, 1, 8.1 kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amṛtāṁ dyubhir aktubhiḥ paripātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
Atharvaveda (Paippalāda)
AVP, 1, 22, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVP, 1, 82, 1.1 agneḥ prajātaṃ pari yad dhiraṇyam amṛtaṃ dadhre adhi martyeṣu /
AVP, 4, 2, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVP, 4, 17, 4.2 vadhriṃ tvā cakrur devā amṛtāsa āsuram //
AVP, 12, 17, 5.1 ye devānām ṛtvijo yajñiyāso manor yajatrā amṛtā ṛtajñāḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVŚ, 2, 1, 2.1 pra tad voced amṛtasya vidvān gandharvo dhāma paramaṃ guhā yat /
AVŚ, 3, 12, 9.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 3, 31, 11.1 ā parjanyasya vṛṣṭyod asthāmāmṛtā vayam /
AVŚ, 4, 2, 6.1 āpo agre viśvam āvan garbhaṃ dadhānā amṛtā ṛtajñāḥ /
AVŚ, 4, 8, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVŚ, 4, 9, 3.2 utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam //
AVŚ, 5, 1, 1.1 ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsur vardhamānaḥ sujanmā /
AVŚ, 5, 1, 3.2 atrā dadhete amṛtāni nāmāsme vastrāṇi viśa erayantām //
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 28, 11.1 puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre /
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 7, 47, 2.1 kuhūr devānām amṛtasya patnī havyā no asya haviṣo juṣeta /
AVŚ, 7, 73, 3.2 tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti //
AVŚ, 7, 106, 1.2 tataḥ pāhi tvaṃ naḥ pracetaḥ śubhe sakhibhyo amṛtatvam astu naḥ //
AVŚ, 8, 1, 1.2 ihāyam astu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke //
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 2, 13.1 agneṣ ṭa prāṇam amṛtād āyuṣmato vanve jātavedasaḥ /
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 9, 3, 19.2 indrāgnī rakṣatāṃ śālām amṛtau somyaṃ sadaḥ //
AVŚ, 9, 3, 23.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 9, 10, 1.2 yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 10, 8, 26.1 iyaṃ kalyāṇy ajarā martyasyāmṛtā gṛhe /
AVŚ, 10, 8, 41.1 uttareṇeva gāyatrīm amṛte 'dhi vi cakrame /
AVŚ, 10, 8, 44.1 akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ /
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 11, 6, 23.1 yan mātalī rathakrītam amṛtaṃ veda bheṣajam /
AVŚ, 12, 1, 8.2 yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ /
AVŚ, 12, 1, 15.2 taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti //
AVŚ, 12, 2, 33.1 yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu /
AVŚ, 12, 3, 4.2 tāsāṃ bhajadhvam amṛtaṃ yam āhur odanaṃ pacati vāṃ janitrī //
AVŚ, 12, 3, 27.1 uteva prabhvīr uta saṃmitāsa uta śukrāḥ śucayaś cāmṛtāsaḥ /
AVŚ, 13, 1, 24.1 sūryasyāśvā harayaḥ ketumantaḥ sadā vahanty amṛtāḥ sukhaṃ ratham /
AVŚ, 13, 1, 43.1 ārohan dyām amṛtaḥ prāva me vacaḥ /
AVŚ, 15, 17, 10.0 ekaṃ tad eṣām amṛtatvam ity āhutir eva //
AVŚ, 16, 4, 2.0 svāsad asi sūṣā amṛto martyeṣv ā //
AVŚ, 18, 1, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasaṃ martyasya /
AVŚ, 18, 1, 25.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
AVŚ, 18, 1, 34.1 durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti /
AVŚ, 18, 2, 33.1 apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇām adadhur vivasvate /
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
AVŚ, 18, 3, 53.2 ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām //
AVŚ, 18, 3, 62.1 vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu /
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 33.1 prajābhir agne amṛtatvam aśyām /
BaudhDhS, 2, 12, 13.1 brahmaṇi ma ātmāmṛtatvāyeti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 11, 38.2 brahmaṇi ma ātmāmṛtatvāya ity ātmānam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 18, 6, 10.2 dyumad agne mahi śravo bṛhat kṛdhi maghonām nṛvad amṛta nṛṇām //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
BhārGS, 3, 17, 3.3 te 'smin yajñe 'mṛtā mādayantām iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.2 tad indrāgnī jinvataṃ sūnṛtāvat tad yajamānam amṛtatve dadhātv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 5, 17.14 athainam ete devāḥ prāṇā amṛtā āviśanti //
BĀU, 2, 3, 1.3 martyaṃ cāmṛtaṃ ca /
BĀU, 2, 3, 3.3 etad amṛtam /
BĀU, 2, 3, 3.6 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ /
BĀU, 2, 3, 5.2 etad amṛtam /
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 2.4 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.4 eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 4, 3, 12.1 prāṇena rakṣann avaraṃ kulāyaṃ bahiṣkulāyād amṛtaś caritvā /
BĀU, 4, 3, 12.2 sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 4, 7.3 atha martyo 'mṛto bhavaty atra brahma samaśnuta iti /
BĀU, 4, 4, 7.6 athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva /
BĀU, 4, 4, 14.2 ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti //
BĀU, 4, 4, 16.2 tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam //
BĀU, 4, 4, 17.2 tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam //
BĀU, 4, 4, 17.2 tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam //
BĀU, 4, 4, 24.1 sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
BĀU, 4, 5, 3.6 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 4, 5, 15.10 etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra //
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
Chāndogyopaniṣad
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 4, 4.3 tat praviśya devā amṛtā abhavan //
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 1, 4, 5.2 tat praviśya yad amṛtā devās tad amṛto bhavati //
ChU, 1, 4, 5.2 tat praviśya yad amṛtā devās tad amṛto bhavati //
ChU, 2, 22, 2.1 amṛtatvaṃ devebhya āgāyānītyāgāyet /
ChU, 2, 23, 1.6 brahmasaṃstho 'mṛtatvam eti //
ChU, 3, 1, 2.4 tā amṛtā āpaḥ /
ChU, 3, 2, 1.4 tā amṛtā āpaḥ //
ChU, 3, 3, 1.4 tā amṛtā āpaḥ //
ChU, 3, 4, 1.4 tā amṛtā āpaḥ //
ChU, 3, 5, 1.4 tā amṛtā āpaḥ //
ChU, 3, 5, 4.5 vedā hy amṛtāḥ /
ChU, 4, 15, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 3, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 3, 5.2 tad yat sat tad amṛtam /
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
ChU, 8, 7, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 8, 3.3 etad amṛtam abhayam etad brahmeti /
ChU, 8, 10, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 12, 1.2 tad asyāmṛtasyāśarīrasyātmano 'dhiṣṭhānam /
Gopathabrāhmaṇa
GB, 1, 1, 13, 12.0 mā no 'yaṃ gharma udyataḥ pramattānām amṛtāḥ prajāḥ pradhākṣīd iti //
GB, 1, 5, 24, 6.2 mā vaḥ pramattām amṛtāc ca yajñāt karmācca yenānaṅgiraso 'piyāsīt //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 2, 18, 2.0 tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 3, 7, 12.0 āpnoty amṛtatvam akṣitaṃ svarge loke //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 8.3 tasyāmṛtatvasya no dhehi māhaṃ pautram aghaṃ rudam /
HirGS, 2, 3, 8.5 tathāmṛtatvasyeśāno māhaṃ pautram aghaṃ rudam /
HirGS, 2, 12, 1.2 brahmaṇi ma ātmāmṛtatvāya /
HirGS, 2, 17, 11.1 udasthāmāmṛtā abhūma /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 2, 1, 18.1 vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat /
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 7.1 yad gāyatrasyordhvaṃ hiṅkārāt tad amṛtam /
JUB, 1, 11, 8.1 udgīthaṃ devebhyo 'mṛtam /
JUB, 1, 11, 8.2 tasmāt te 'mṛtāḥ //
JUB, 1, 22, 8.2 sa evodgātātmānaṃ ca yajamānaṃ cāmṛtatvaṃ gamayatīti //
JUB, 1, 25, 3.1 tasya martyāmṛtayor vai tīrāṇi samudra eva /
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 25, 6.3 so 'mṛtād evodeti /
JUB, 1, 25, 6.4 amṛtam anusaṃcarati /
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.3 atha yad brahma tad amṛtam //
JUB, 3, 38, 10.3 atha yad aśarīraṃ tad amṛtam /
JUB, 3, 40, 1.1 tad etad amṛtaṃ gāyatram /
JUB, 3, 40, 1.2 etena vai prajāpatir amṛtatvam agacchad etena devā etenarṣayaḥ //
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 4, 4, 2.1 yathā tvam amṛto martyebhyo 'ntarhito 'sy evaṃ tvam asmān aghāyubhyo 'ntardhehi /
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 4.1 ety agner amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 5.1 veti vāyor amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 6.1 ety ādityasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 7.1 preti prāṇasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 8.1 ety annasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 9.1 veti vāco 'mṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 18, 2.2 cakṣuṣaś cakṣur atimucya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
Jaiminīyabrāhmaṇa
JB, 1, 2, 4.0 tad ātman nidhatta eṣv amṛteṣu prāṇeṣu //
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 2, 9.0 amṛtā haivāsya prāṇā bhavanti //
JB, 1, 2, 10.0 amṛtaśarīram idaṃ kurute //
JB, 1, 2, 11.0 so 'mṛtatvaṃ gacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma //
JB, 1, 11, 6.0 sa yat kiṃ ca parācīnam ādityāt tad amṛtaṃ tad abhijayati //
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 176, 5.0 popriṃ vayam amṛtaṃ jāto vā iti //
JB, 1, 178, 20.0 pra vayam amṛtaṃ jātavedasam ity ekādaśākṣarāṇi sampadyante //
JB, 1, 321, 16.0 tathā na imaṃ yajñaṃ vidhehi yathā sarva eva sāṅgāḥ satanavo 'mṛtāḥ saṃbhavāmeti //
JB, 1, 321, 24.0 te sarva eva sāṅgāḥ satanavo 'mṛtāḥ samabhavan //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
JB, 1, 332, 11.0 yadā vai svar gacchaty athāmṛto bhavati //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
Jaiminīyaśrautasūtra
JaimŚS, 18, 12.0 athaitā amṛtā vyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ //
Kauśikasūtra
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 4, 4, 12.0 utāmṛtāsur ityamatigṛhītasya bhaktaṃ prayacchati //
KauśS, 5, 10, 1.0 utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati //
KauśS, 6, 3, 5.0 vātasya raṃhitasyāmṛtasya yonir iti pratigṛhṇāti //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 10.0 tata eva so 'mṛtaḥ //
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 7, 12, 11.0 amṛtatvāyāmuṣmin //
KauṣB, 10, 7, 25.0 amṛtatvāyāmuṣmin //
KauṣB, 12, 1, 5.0 atho 'mṛtatvaṃ vā āpaḥ //
KauṣB, 12, 1, 6.0 amṛtatvam eva tad ātman dhatte //
KauṣB, 13, 1, 2.0 tasmint sarve kāmāḥ sarvam amṛtatvam //
KauṣB, 13, 1, 8.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam //
Kaṭhopaniṣad
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
KaṭhUp, 1, 28.1 ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan /
KaṭhUp, 4, 1.2 kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan //
KaṭhUp, 4, 2.2 atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante //
KaṭhUp, 5, 8.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 6, 1.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 8.2 yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati //
KaṭhUp, 6, 9.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 14.2 atha martyo 'mṛto bhavaty atra brahma samaśnute //
KaṭhUp, 6, 15.2 atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam //
KaṭhUp, 6, 16.2 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati //
KaṭhUp, 6, 17.3 taṃ vidyācchukram amṛtaṃ taṃ vidyācchukram amṛtam iti //
KaṭhUp, 6, 17.3 taṃ vidyācchukram amṛtaṃ taṃ vidyācchukram amṛtam iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.2 dhruvāṃ sinomy amṛtasya patnīṃ kṣeme tiṣṭha ghṛtam ukṣamāṇā /
KāṭhGS, 41, 23.7 mṛtaṃ ca me amṛtaṃ ca me tan me ubhayavratam /
KāṭhGS, 45, 10.3 ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti //
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
Kāṭhakasaṃhitā
KS, 11, 4, 55.0 tato vai te 'mṛtā abhavan //
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 7.2 imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām //
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 6, 2, 11.1 samudrād ūrmir madhumaṃ udārad upāṃśunā sam amṛtatvam ānaṭ /
MS, 1, 9, 4, 24.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 32.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 41.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 53.0 so 'mṛtatvamaśīya //
MS, 1, 9, 4, 62.0 so 'mṛtatvamaśīya //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 10, 17, 2.0 svargo vai loko 'mṛtatvam //
MS, 1, 10, 17, 4.0 yad dvādaśāhutayo 'mṛtatvam eva tena spṛṇoti //
MS, 1, 11, 2, 4.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 3, 41.0 amṛtā abhūma //
MS, 2, 2, 2, 16.0 tato devā amṛtatvam agacchan //
MS, 2, 2, 2, 17.0 amṛtaṃ vai hiraṇyam //
MS, 2, 2, 2, 18.0 amṛtam āyuḥ //
MS, 2, 2, 2, 19.0 amṛtenaivaiṣv amṛtam āyur āptvādadhāt //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 2, 22.0 amṛtaṃ vai hiraṇyam //
MS, 2, 2, 2, 23.0 amṛtam āyuḥ //
MS, 2, 2, 2, 24.0 amṛtenaivāsminn amṛtam āyur āptvā dadhāti //
MS, 2, 3, 8, 1.2 devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena //
MS, 2, 3, 8, 1.2 devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena //
MS, 2, 7, 1, 3.3 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
MS, 2, 7, 9, 5.1 uśik pāvako aratiḥ sumedhā martyeṣv agnir amṛto nidhāyi /
MS, 2, 13, 8, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
MS, 2, 13, 9, 10.2 prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //
MS, 2, 13, 11, 3.1 agne dhāmāni tava jātavedo deva svadhāvo 'mṛtasya nāma /
MS, 2, 13, 22, 3.2 ajuṣanta maruto yajñam etaṃ vṛṣṭidyāvānam amṛtaṃ svarvidam //
MS, 3, 11, 4, 8.4 śukrāḥ payasvanto 'mṛtāḥ prasthitā vo madhuścyutaḥ /
MS, 3, 11, 5, 33.0 reto na rūpam amṛtaṃ janitram //
MS, 3, 11, 9, 2.1 tad asya rūpam amṛtaṃ śacībhis tisro dadhur devatāḥ saṃrarāṇāḥ /
MS, 3, 11, 9, 5.1 payasaḥ śukram amṛtaṃ janitraṃ surāyā mūtrājjanayanta retaḥ /
MS, 3, 11, 9, 12.1 indrasya rūpam ṛṣabho balāya karṇābhyāṃ śrotram amṛtaṃ grahābhyām /
MS, 3, 11, 9, 14.2 indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā //
MS, 3, 11, 9, 16.2 aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //
MS, 3, 16, 5, 1.1 agner manve prathamasyāmṛtānāṃ yaṃ pāñcajanyaṃ bahavaḥ samindhate /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 11.2 sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā //
MuṇḍU, 2, 1, 10.1 puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam /
MuṇḍU, 2, 2, 7.4 tad vijñānena paripaśyanti dhīrā ānandarūpam amṛtaṃ yad vibhāti //
MuṇḍU, 2, 2, 11.1 brahmaivedam amṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa /
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 6.0 agnīṣomābhyām ajāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 13.0 vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 14.1 amṛtatvam eti ya evaṃ veda //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 4.9 adbhyaḥ sambhūtam amṛtaṃ prajāsu /
TB, 1, 2, 1, 19.3 ajījanann amṛtaṃ martyāsaḥ /
TB, 1, 2, 1, 20.6 prāṇe tvāmṛtam ādadhāmi /
TB, 1, 2, 1, 25.2 amṛtatvāya jīvase /
TB, 1, 2, 1, 25.4 amṛte satye pratiṣṭhitām /
TB, 1, 2, 1, 26.10 sā hi śrīr amṛtā satām //
TB, 2, 2, 5, 4.5 tenāmṛtatvam aśyām ity āha /
Taittirīyasaṃhitā
TS, 1, 8, 21, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇāmṛtām amṛtena sṛjāmi saṃ somena //
TS, 1, 8, 21, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇāmṛtām amṛtena sṛjāmi saṃ somena //
TS, 2, 2, 12, 4.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
TS, 5, 1, 11, 8.2 iḍopahūtā vasubhiḥ sajoṣā yajñaṃ no devīr amṛteṣu dhatta //
Taittirīyopaniṣad
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
Taittirīyāraṇyaka
TĀ, 5, 9, 10.6 prāṇā vā amṛtāḥ /
Vaitānasūtra
VaitS, 3, 3, 20.1 āgnīdhro madanti devīr amṛtā ṛtāvṛdha iti //
VaitS, 3, 4, 1.7 vidyotate dyotata ā ca dyotate apsv antar amṛto gharma udyan /
Vasiṣṭhadharmasūtra
VasDhS, 17, 1.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
VasDhS, 17, 4.1 prajābhir agne amṛtatvam aśyām ity api nigamo bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 12.2 tā asmabhyam ayakṣmā anamīvā anāgasaḥ svadantu devīr amṛtā ṛtāvṛdhaḥ //
VSM, 4, 18.2 śukram asi candram asy amṛtam asi vaiśvadevam asi //
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 4, 28.2 ud āyuṣā svāyuṣodasthām amṛtāṁ anu //
VSM, 6, 34.1 śvātrā stha vṛtraturo rādhogūrtā amṛtasya patnīḥ /
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 8, 52.1 satrasya ṛddhir asy aganma jyotir amṛtā abhūma divaṃ pṛthivyā adhy āruhāmāvidāma devānt svar jyotiḥ //
VSM, 9, 18.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
VSM, 9, 21.9 amṛtā abhūma //
VSM, 11, 5.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 24.1 uśik pāvako aratiḥ sumedhā martyeṣvagnir amṛto nidhāyi /
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
Vārāhagṛhyasūtra
VārGS, 5, 28.3 ṛtenāpaḥ prabharāmy amṛtena sahāyuṣā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.1 ajījanann amṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīlujambham /
VārŚS, 1, 5, 2, 5.1 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
VārŚS, 2, 2, 1, 26.1 yenā ṛṣaya iti tribhir anuvākair ekatriṃśatam amṛtam //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 4.3 acalaṃ calaniketaṃ ye 'nutiṣṭhanti te 'mṛtāḥ //
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
ĀpDhS, 2, 5, 19.0 manasā vācā prāṇena cakṣuṣā śrotreṇa tvakśiśnodarārambhaṇān āsrāvān parivṛñjāno 'mṛtatvāya kalpate //
ĀpDhS, 2, 23, 5.2 uttareṇāryamṇaḥ panthānaṃ te 'mṛtatvaṃ hi kalpate //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.2 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 19, 13, 23.1 bhakṣayati bhakṣo 'sy amṛtabhakṣa iti //
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.16 tam īṃ viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 2, 1, 3, 4.2 amṛtā devāḥ /
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 4, 9.8 amṛtā devāḥ /
ŚBM, 2, 1, 4, 9.9 nāmṛtatvasyāśāsti sarvam āyur eti /
ŚBM, 2, 2, 2, 8.5 teṣūbhayeṣu martyeṣv agnir evāmṛta āsa /
ŚBM, 2, 2, 2, 8.6 taṃ ha smobhaye 'mṛtam upajīvanti /
ŚBM, 2, 2, 2, 9.3 ta etad amṛtam agnyādheyaṃ dadṛśuḥ //
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 2, 2, 2, 14.4 nāmṛtatvasyāśāsti /
ŚBM, 2, 2, 2, 14.9 astaryo hi khalu sa tarhi bhavaty amṛtaḥ //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 6, 1, 8.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 9, 12.2 aganma jyotir amṛtā abhūmeti /
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 14.2 amṛtā abhūmeti devalokamevaitenojjayati //
ŚBM, 5, 2, 1, 20.2 amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati //
ŚBM, 5, 2, 1, 20.2 amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 38.2 amṛteṣṭakā iti vadantas tā ha tā anṛteṣṭakā na hi tāni paśuśīrṣāṇi //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 10, 1, 1, 11.2 yad asyāmṛtam ūrdhvaṃ tan nābheḥ /
ŚBM, 10, 1, 3, 2.1 tasya ha prajāpateḥ ardham eva martyam āsīd ardham amṛtam /
ŚBM, 10, 1, 3, 4.2 athaitā amṛtā mano vāk prāṇaś cakṣuḥ śrotram //
ŚBM, 10, 1, 3, 5.3 atha yā amṛtā etās tā iṣṭakācitayaḥ //
ŚBM, 10, 1, 3, 6.1 te devā abruvan amṛtam imaṃ karavāmeti /
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 7.6 tad amṛtam /
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 3, 7.8 tato vai prajāpatir amṛto 'bhavat /
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.2 tasya prāṇā evāmṛtā āsuḥ śarīram martyam /
ŚBM, 10, 1, 4, 1.3 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 1.5 tasya prāṇā evāmṛtā bhavanti śarīram martyam /
ŚBM, 10, 1, 4, 1.6 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 2.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 2.11 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 3.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 3.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 3.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 4.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 4.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 4.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 5.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 5.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 5.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 6.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 6.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 6.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 7.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 7.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 7.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 8.6 tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 2, 2, 3.6 paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam //
ŚBM, 10, 2, 6, 4.2 amṛtaṃ vai kāmapram /
ŚBM, 10, 2, 6, 4.3 amṛtam evāsya tat parastāt /
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 4, 2, 21.5 etaddhy amṛtam /
ŚBM, 10, 4, 2, 21.6 yaddhy amṛtaṃ taddhy asti /
ŚBM, 10, 4, 3, 4.2 ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 5.3 te ha naivāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 6.1 te 'rcantaḥ śrāmyantaś ceruḥ amṛtatvam avarurutsamānāḥ /
ŚBM, 10, 4, 3, 6.4 tasmān nāmṛtā bhavatheti //
ŚBM, 10, 4, 3, 8.4 athāmṛtā bhaviṣyatheti /
ŚBM, 10, 4, 3, 8.6 tato devā amṛtā āsuḥ //
ŚBM, 10, 4, 3, 9.1 sa mṛtyur devān abravīd ittham eva sarve manuṣyā amṛtā bhaviṣyanti /
ŚBM, 10, 4, 3, 9.3 te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 10.2 te sambhavanta evāmṛtatvam abhisaṃbhavanti /
ŚBM, 10, 5, 1, 5.5 athaitad amṛtaṃ yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 1, 5.7 so 'mṛto bhavati //
ŚBM, 10, 5, 2, 18.1 tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti /
ŚBM, 10, 5, 2, 23.4 so 'mṛto bhavati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 17, 31.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 4, 5, 7.0 ete anante amṛte āhutī jāgracca svapaṃśca saṃtataṃ juhoti //
ŚāṅkhĀ, 4, 10, 1.3 tenāmṛtatvasyeśāne mā tvaṃ putryam aghaṃ nigā iti //
ŚāṅkhĀ, 4, 14, 19.0 tat prāpya yad amṛtā devāḥ tad amṛto bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 14, 19.0 tat prāpya yad amṛtā devāḥ tad amṛto bhavati ya evaṃ veda //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 8.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
Ṛgveda
ṚV, 1, 26, 9.1 athā na ubhayeṣām amṛta martyānām /
ṚV, 1, 31, 7.1 tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive dive /
ṚV, 1, 35, 2.1 ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca /
ṚV, 1, 38, 4.2 stotā vo amṛtaḥ syāt //
ṚV, 1, 44, 5.1 staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana /
ṚV, 1, 44, 5.2 agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana //
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 62, 10.1 sanāt sanīḍā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ /
ṚV, 1, 68, 4.1 bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ //
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 72, 2.1 asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ /
ṚV, 1, 72, 9.1 ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 83, 5.2 ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe //
ṚV, 1, 90, 3.1 te asmabhyaṃ śarma yaṃsann amṛtā martyebhyaḥ /
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 110, 3.1 tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana /
ṚV, 1, 110, 4.1 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ /
ṚV, 1, 113, 2.2 samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne //
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 114, 6.2 rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa //
ṚV, 1, 123, 1.1 pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ /
ṚV, 1, 127, 8.3 amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ //
ṚV, 1, 159, 2.2 suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ //
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 1, 170, 4.2 tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai //
ṚV, 1, 189, 3.2 punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra //
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 2, 2, 9.1 evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā /
ṚV, 2, 10, 1.2 śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī //
ṚV, 2, 10, 2.1 śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ /
ṚV, 3, 1, 18.1 ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan /
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 4, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 20, 3.1 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma /
ṚV, 3, 21, 1.1 imaṃ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva /
ṚV, 3, 25, 3.1 agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ /
ṚV, 3, 26, 3.2 sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ //
ṚV, 3, 28, 5.2 athā deveṣv adhvaraṃ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim //
ṚV, 3, 29, 5.1 manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam /
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 38, 4.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
ṚV, 3, 43, 5.2 kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ //
ṚV, 3, 53, 15.2 ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam //
ṚV, 3, 55, 10.1 viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ /
ṚV, 3, 60, 3.2 saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā //
ṚV, 4, 1, 10.2 dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan //
ṚV, 4, 2, 1.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi /
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 3, 3.2 devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḍe //
ṚV, 4, 3, 12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne /
ṚV, 4, 5, 2.2 pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ //
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 4, 33, 4.2 yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ //
ṚV, 4, 35, 8.2 te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ //
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 42, 1.1 mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ /
ṚV, 4, 43, 1.2 kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām //
ṚV, 4, 54, 2.1 devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam /
ṚV, 4, 58, 1.1 samudrād ūrmir madhumāṁ ud ārad upāṃśunā sam amṛtatvam ānaṭ /
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 4, 10.2 jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām //
ṚV, 5, 18, 5.2 dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṝṇām //
ṚV, 5, 31, 13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran /
ṚV, 5, 42, 5.2 ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ //
ṚV, 5, 42, 18.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 43, 17.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 55, 4.2 uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 57, 5.2 sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire //
ṚV, 5, 57, 8.1 haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ /
ṚV, 5, 58, 8.1 haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ /
ṚV, 5, 63, 2.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ //
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 76, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 5, 77, 5.2 ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni //
ṚV, 6, 4, 2.2 viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ //
ṚV, 6, 5, 5.2 sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti //
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 7, 6.1 vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā /
ṚV, 6, 9, 4.1 ayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 8.1 tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam /
ṚV, 6, 15, 10.2 sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat //
ṚV, 6, 15, 18.2 ā devān vakṣy amṛtāṁ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ //
ṚV, 6, 16, 25.2 ūrjo napād amṛtasya //
ṚV, 6, 21, 3.2 kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ //
ṚV, 6, 21, 10.2 śrudhī havam ā huvato huvāno na tvāvāṁ anyo amṛta tvad asti //
ṚV, 6, 48, 1.2 pra pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam //
ṚV, 7, 2, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 5, 1.2 yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ //
ṚV, 7, 11, 1.1 mahāṁ asy adhvarasya praketo na ṛte tvad amṛtā mādayante /
ṚV, 7, 16, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
ṚV, 7, 17, 4.1 svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca //
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 7, 35, 15.1 ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 7, 38, 8.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 7, 75, 3.1 ete tye bhānavo darśatāyāś citrā uṣaso amṛtāsa āguḥ /
ṚV, 7, 76, 1.1 ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret /
ṚV, 7, 81, 6.1 śravaḥ sūribhyo amṛtaṃ vasutvanaṃ vājāṁ asmabhyaṃ gomataḥ /
ṚV, 7, 97, 5.1 tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ /
ṚV, 7, 97, 5.1 tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ /
ṚV, 8, 13, 12.2 śravaḥ sūribhyo amṛtaṃ vasutvanam //
ṚV, 8, 23, 19.1 imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ /
ṚV, 8, 48, 3.1 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 8, 52, 7.2 turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi //
ṚV, 8, 71, 11.2 dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi //
ṚV, 8, 74, 5.1 amṛtaṃ jātavedasaṃ tiras tamāṃsi darśatam /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 101, 6.2 te dhāmāny amṛtā martyānām adabdhā abhi cakṣate //
ṚV, 9, 15, 2.2 yatrāmṛtāsa āsate //
ṚV, 9, 25, 4.2 yatrāmṛtāsa āsate //
ṚV, 9, 91, 2.2 pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ //
ṚV, 9, 94, 4.2 śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau //
ṚV, 9, 108, 3.2 amṛtatvāya ghoṣayaḥ //
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 9, 110, 4.1 ajījano amṛta martyeṣv āṃ ṛtasya dharmann amṛtasya cāruṇaḥ /
ṚV, 9, 113, 7.2 tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava //
ṚV, 9, 113, 8.2 yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 9.2 lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 11.2 kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 10, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya /
ṚV, 10, 11, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 12, 6.1 durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 12, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 16, 8.2 eṣa yaś camaso devapānas tasmin devā amṛtā mādayante //
ṚV, 10, 17, 2.1 apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate /
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 31, 3.2 abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma //
ṚV, 10, 32, 5.2 jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
ṚV, 10, 33, 8.1 yad īśīyāmṛtānām uta vā martyānām /
ṚV, 10, 45, 7.1 uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi /
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 53, 10.2 vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ //
ṚV, 10, 62, 1.1 ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa /
ṚV, 10, 63, 4.1 nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ /
ṚV, 10, 65, 14.1 viśve devāḥ saha dhībhiḥ purandhyā manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 10, 65, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 66, 1.2 ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ //
ṚV, 10, 66, 5.2 brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ //
ṚV, 10, 66, 13.2 kṣetrasya patim prativeśam īmahe viśvān devāṁ amṛtāṁ aprayucchataḥ //
ṚV, 10, 66, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 69, 9.1 devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan /
ṚV, 10, 70, 11.2 sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām //
ṚV, 10, 72, 5.2 tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ //
ṚV, 10, 74, 3.1 iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam /
ṚV, 10, 90, 2.2 utāmṛtatvasyeśāno yad annenātirohati //
ṚV, 10, 90, 3.2 pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 92, 3.2 yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran //
ṚV, 10, 95, 9.1 yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte /
ṚV, 10, 107, 2.2 hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ //
ṚV, 10, 122, 5.1 tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva /
ṚV, 10, 123, 4.2 ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma //
ṚV, 10, 124, 2.1 adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi /
ṚV, 10, 139, 6.2 prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām //
ṚV, 10, 176, 4.1 ayam agnir uruṣyaty amṛtād iva janmanaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 11, 3.2 yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya //
ṚVKh, 3, 10, 6.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati /
ṚVKh, 3, 10, 21.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati //
ṚVKh, 3, 12, 1.2 tejaś ca yatra brahma ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 2.2 brahmā ca yatra viṣṇuś ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 3, 12, 3.2 devaiḥ sukṛtakarmabhis tatra mām amṛtaṃ kṛdhīndrāyendo parisrava /
ṚVKh, 4, 6, 5.1 agneḥ prajātaṃ pari yaddhiraṇyam amṛtaṃ jajñe adhi martyeṣu /
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
ṚVKh, 4, 11, 3.1 yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu /
Buddhacarita
BCar, 5, 75.2 ahamapyamṛtaṃ padaṃ yathāvatturagaśreṣṭha labheya tatkuruṣva //
BCar, 12, 106.2 durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam //
Mahābhārata
MBh, 1, 3, 69.2 tau nāsatyāv amṛtāvṛtāvṛdhāv ṛte devās tat prapadena sūte //
MBh, 1, 86, 17.2 athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate /
MBh, 1, 147, 18.2 amṛte vasatī loke bhaviṣyāmi sukhānvitā /
MBh, 1, 192, 7.45 na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam /
MBh, 4, 16, 9.2 nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati //
MBh, 5, 42, 4.2 pramādaṃ vai mṛtyum ahaṃ bravīmi sadāpramādam amṛtatvaṃ bravīmi //
MBh, 5, 44, 3.3 anārabhyā vasatīhārya kāle kathaṃ brāhmaṇyam amṛtatvaṃ labheta //
MBh, 5, 44, 18.3 tad brāhmaṇaḥ paśyati yo 'tra vidvān kathaṃrūpaṃ tad amṛtam akṣaraṃ padam //
MBh, 5, 44, 24.2 tasmiñjagat sarvam idaṃ pratiṣṭhitaṃ ye tad vidur amṛtāste bhavanti //
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 5, 45, 17.2 hito manīṣī manasābhipaśyed ye taṃ śrayeyur amṛtāste bhavanti /
MBh, 5, 70, 39.2 tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām //
MBh, 6, BhaGī 2, 15.2 samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate //
MBh, 6, BhaGī 14, 27.1 brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca /
MBh, 12, 97, 19.2 amṛtāścauṣadhīḥ śaśvad ājahāra pratardanaḥ //
MBh, 12, 137, 76.2 āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate //
MBh, 12, 189, 21.2 amṛtaṃ virajaḥśuddham ātmānaṃ pratipadyate //
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 208, 26.2 amṛtaṃ tad avāpnoti yat tad akṣaram avyayam //
MBh, 12, 209, 19.1 brahma tat paramaṃ vedyam amṛtaṃ jyotir akṣaram /
MBh, 12, 210, 2.1 vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam /
MBh, 12, 210, 36.1 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam /
MBh, 12, 212, 51.1 idam amṛtapadaṃ videharājaḥ svayam iha pañcaśikhena bhāṣyamāṇaḥ /
MBh, 12, 231, 22.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate //
MBh, 12, 233, 13.2 avyāhatam anāyāsam amṛtaṃ cāviyogi ca //
MBh, 12, 237, 19.2 amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate //
MBh, 12, 238, 7.2 anīśvaraḥ praśāntātmā tato 'rchatyamṛtaṃ padam //
MBh, 12, 271, 43.2 saṃhāravikṣepaśatāni cāṣṭau martyeṣu tiṣṭhann amṛtatvam eti //
MBh, 12, 290, 75.2 amṛtatvāya kalpante na nivartanti cābhibho /
MBh, 12, 306, 108.2 yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti //
MBh, 12, 315, 50.2 dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate //
MBh, 12, 334, 17.1 sa hi lokayonir amṛtasya padaṃ sūkṣmaṃ purāṇam acalaṃ paramam /
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 14, 18, 26.1 iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram /
MBh, 14, 19, 55.2 yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī //
MBh, 14, 48, 2.2 ātmānam upasaṃgamya so 'mṛtatvāya kalpate //
MBh, 14, 48, 5.2 avyaktāt sattvam udriktam amṛtatvāya kalpate //
MBh, 14, 50, 33.1 apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam /
MBh, 14, 50, 33.3 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ //
Manusmṛti
ManuS, 6, 60.2 ahiṃsayā ca bhūtānām amṛtatvāya kalpate //
Rāmāyaṇa
Rām, Ay, 105, 17.1 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
Saundarānanda
SaundĀ, 3, 5.2 dhyānaviṣayamavagamya paraṃ bubhuje varānnam amṛtatvabuddhaye //
SaundĀ, 3, 8.1 avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ /
SaundĀ, 3, 10.2 nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm //
SaundĀ, 3, 27.1 nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye /
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 12, 25.1 sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava /
SaundĀ, 14, 44.1 pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam /
Saṅghabhedavastu
SBhedaV, 1, 143.0 itīme gautamā ṣaḍrājāno 'mṛtāyuṣaś cābhūvann aparimitāyuṣaś ca //
Śvetāśvataropaniṣad
ŚvetU, 1, 6.2 pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti //
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
ŚvetU, 2, 5.2 śṛṇvanti viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 7.2 viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti //
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
ŚvetU, 3, 13.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 15.2 utāmṛtatvasyeśāno yad annenātirohati //
ŚvetU, 4, 17.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 20.2 hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 6, 6.2 dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma //
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
Amarakośa
AKośa, 2, 589.1 dve yācitāyācitayor yathāsaṃkhyaṃ mṛtāmṛte /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 44.2 ātmānam aṅgirā mene pītāmṛtam ivāmṛtam //
BKŚS, 19, 131.2 sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ //
BKŚS, 20, 80.1 amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā /
BKŚS, 22, 108.2 yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā //
Divyāvadāna
Divyāv, 12, 416.2 vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padam //
Harivaṃśa
HV, 27, 14.2 ete 'mṛtatvaṃ samprāptā babhror daivāvṛdhād iti //
Kāmasūtra
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Kūrmapurāṇa
KūPur, 1, 2, 71.1 yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram /
KūPur, 1, 3, 12.2 śraddhāvanāśrame yuktaḥ so 'mṛtatvāya kalpate //
KūPur, 1, 3, 13.2 svadharmapālako nityaṃ so 'mṛtatvāya kalpate //
KūPur, 1, 11, 79.2 nandā sarvātmikā vidyā jyotīrūpāmṛtākṣarā //
KūPur, 1, 11, 294.2 sarvopādhivinirmuktamanantamamṛtaṃ param //
KūPur, 2, 4, 28.2 prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ //
KūPur, 2, 10, 15.1 nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
KūPur, 2, 14, 89.2 mohajālamapahāya so 'mṛto yāti tat padamanāmayaṃ śivam //
KūPur, 2, 25, 12.1 amṛtenāthavā jīvenmṛtenāpyathavā yadi /
KūPur, 2, 25, 12.2 ayācitaṃ syādamṛtaṃ mṛtaṃ bhaikṣaṃ tu yācitam //
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 43, 59.2 māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānam amṛtatvaṃ vrajanti //
Liṅgapurāṇa
LiPur, 1, 17, 54.1 turīyātītam amṛtaṃ niṣkalaṃ nirupaplavam /
LiPur, 1, 18, 4.1 vāmāya vāmadevāya varadāyāmṛtāya te /
LiPur, 1, 64, 42.1 vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā /
LiPur, 1, 64, 42.2 nirmūlāpyamṛtā bhartrā tyaktā dīnā sthitāpyaham //
LiPur, 1, 69, 8.1 ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi /
LiPur, 1, 86, 80.2 moghā rudrāmṛtā satyā madhyamā ca dvijottamāḥ //
LiPur, 1, 86, 86.2 ajaraṃ tamanantaṃ ca aśokamamṛtaṃ dhruvam //
LiPur, 1, 92, 140.1 teneha labhate janturmṛto divyāmṛtaṃ padam /
LiPur, 1, 98, 53.2 amṛtāṅgo 'mṛtavapuḥ pañcayajñaḥ prabhañjanaḥ //
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 12, 22.1 devānpitṝṃś ca puṣṇāti sudhayāmṛtayā sadā /
LiPur, 2, 18, 2.2 prāṇaḥ kālo yamo mṛtyuramṛtaḥ parameśvaraḥ //
LiPur, 2, 18, 7.1 apāma somam amṛtā abhūmāganma jyotiravidāma devān /
LiPur, 2, 18, 44.2 sthitvā sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret //
LiPur, 2, 21, 28.2 hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam //
LiPur, 2, 23, 14.2 oṃ īśvaraḥ sarvabhūtānāmamṛtāya śirase namaḥ //
Matsyapurāṇa
MPur, 44, 59.2 ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa //
MPur, 128, 20.1 amṛtā jīvanāḥ sarvā raśmayo vṛṣṭisarjanāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 83.2 ātmānamiva sarvāṇi so 'mṛtatvāya kalpate //
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.28 apāma somam amṛtā abhūmāganma jyotir avidāma devān /
SKBh zu SāṃKār, 1.2, 3.29 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.19 tathā hi śrūyate apāma somam amṛtā abhūmeti /
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
STKau zu SāṃKār, 2.2, 1.28 yad āhur ābhūtasaṃplavaṃ sthānam amṛtatvaṃ hi bhāṣyate /
STKau zu SāṃKār, 2.2, 1.30 na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ /
STKau zu SāṃKār, 2.2, 2.3 tathāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 38.1 yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam //
ViPur, 1, 14, 42.1 arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam /
ViPur, 2, 8, 94.2 ityebhiḥ kāraṇaiḥ śuddhāste 'mṛtatvaṃ hi bhejire //
ViPur, 2, 8, 95.1 ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate /
ViPur, 3, 3, 26.2 yattadavyaktamamṛtaṃ pravṛttirbrahma śāśvatam //
ViPur, 4, 13, 6.2 ye 'mṛtatvam anuprāptā babhror devāvṛdhād api //
Viṣṇusmṛti
ViSmṛ, 15, 45.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 106.2 anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā //
YāSmṛ, 3, 203.2 siddhe yoge tyajan deham amṛtatvāya kalpate //
Abhidhānacintāmaṇi
AbhCint, 2, 19.2 rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ //
Amaraughaśāsana
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 22.2 ity avyalīkaṃ praṇuto 'bjanābhas tam ābabhāṣe vacasāmṛtena /
BhāgPur, 3, 24, 38.2 jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja //
BhāgPur, 3, 32, 10.2 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ //
Bhāratamañjarī
BhāMañj, 1, 1186.2 tadanāyāsamamṛtaṃ bata kasya na rocate //
BhāMañj, 13, 1034.2 aśokaścāmṛtaścāhaṃ tena nārada paśya mām //
BhāMañj, 13, 1679.1 annameva paraṃ prāṇā bhūtānāmamṛtodgatiḥ /
Devīkālottarāgama
DevīĀgama, 1, 60.2 yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti //
Garuḍapurāṇa
GarPur, 1, 19, 13.1 amṛtastatkṛto moho nivarteta ca mardanāt /
GarPur, 1, 96, 18.1 anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā /
GarPur, 1, 103, 5.1 siddhayogas tyajan deham amṛtatvamihāpnuyāt /
GarPur, 1, 155, 35.2 pravibhañjyāt tanurūpaṃ pibati tataḥ pibatyamṛta //
Kathāsaritsāgara
KSS, 4, 2, 199.2 kadācid amṛtaścyotalepo 'pyasmin bhaved iti //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.2 yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 7.1 tathedam amṛtaṃ brahma nirvikāram avidyayā /
Rasahṛdayatantra
RHT, 1, 14.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
Rasaratnasamuccaya
RRS, 5, 11.2 aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet //
Rasaratnākara
RRĀ, R.kh., 8, 32.2 aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
RRĀ, R.kh., 9, 1.1 aśuddhamamṛtaṃ lauham āyurhānirujākaram /
RRĀ, R.kh., 9, 44.0 tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ //
RRĀ, Ras.kh., 2, 3.2 akṣetrīkaraṇe sūto hy amṛto viṣatāṃ vrajet //
Rasendrasārasaṃgraha
RSS, 1, 247.2 aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ tu mārayet //
Rasādhyāya
RAdhy, 1, 315.1 āmbilyāulibabulaiḥ saṃpatyāmṛtajīvibhiḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 43.3 prāpyate yena talliṅgaṃ bhogārogyāmṛtāmaram iti //
Skandapurāṇa
SkPur, 23, 55.1 akṣayāyāmṛtāyaiva ajarāyāmarāya ca /
Tantrāloka
TĀ, 1, 122.1 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
Ānandakanda
ĀK, 1, 2, 231.2 amṛtatvaṃ prāpnuvanti sevayā tatra kojvala //
Gorakṣaśataka
GorŚ, 1, 96.1 amṛtaṃ dadhisaṃkāśaṃ gokṣīrarajatopamam /
Haribhaktivilāsa
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
Janmamaraṇavicāra
JanMVic, 1, 193.1 śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 194.2 sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam //
SDhPS, 5, 213.2 evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 48.2 akṣayā hyamṛtā hyeṣā svargasopānamuttamā //
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 97, 79.1 amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām /
Yogaratnākara
YRā, Dh., 105.1 aśuddhamamṛtaṃ vaṅgaṃ pramehādigadapradam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 7.1 amṛtāhutim amṛtāyāṃ juhomyagniṃ pṛthivyām amṛtasya jityai /
ŚāṅkhŚS, 4, 8, 2.0 tejo 'si śukram asy amṛtam asi vaiśvadevam asīty āsannaṃ vedau yajamānaḥ //
ŚāṅkhŚS, 5, 10, 23.2 tam īṃ viśve 'mṛtāso juṣāṇā gandharvasya pratyāsnā rihanti /
ŚāṅkhŚS, 15, 17, 3.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca vindate /