Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyopaniṣad
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
Aitareyabrāhmaṇa
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Aitareyopaniṣad
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AU, 3, 4, 1.1 sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaveda (Śaunaka)
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 10, 8, 44.1 akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ /
AVŚ, 12, 2, 33.1 yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu /
AVŚ, 13, 1, 43.1 ārohan dyām amṛtaḥ prāva me vacaḥ /
AVŚ, 16, 4, 2.0 svāsad asi sūṣā amṛto martyeṣv ā //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.4 eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 4, 3, 12.1 prāṇena rakṣann avaraṃ kulāyaṃ bahiṣkulāyād amṛtaś caritvā /
BĀU, 4, 3, 12.2 sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 4, 7.3 atha martyo 'mṛto bhavaty atra brahma samaśnuta iti /
BĀU, 4, 4, 7.6 athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva /
BĀU, 4, 4, 17.2 tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam //
BĀU, 4, 4, 24.1 sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
Chāndogyopaniṣad
ChU, 1, 4, 5.2 tat praviśya yad amṛtā devās tad amṛto bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 4, 2.1 yathā tvam amṛto martyebhyo 'ntarhito 'sy evaṃ tvam asmān aghāyubhyo 'ntardhehi /
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
Jaiminīyabrāhmaṇa
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
JB, 1, 332, 11.0 yadā vai svar gacchaty athāmṛto bhavati //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 10.0 tata eva so 'mṛtaḥ //
Kaṭhopaniṣad
KaṭhUp, 6, 14.2 atha martyo 'mṛto bhavaty atra brahma samaśnute //
KaṭhUp, 6, 15.2 atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 5.1 uśik pāvako aratiḥ sumedhā martyeṣv agnir amṛto nidhāyi /
MS, 3, 11, 9, 16.2 aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 11.2 sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā //
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
Taittirīyopaniṣad
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
Vaitānasūtra
VaitS, 3, 4, 1.7 vidyotate dyotata ā ca dyotate apsv antar amṛto gharma udyan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 24.1 uśik pāvako aratiḥ sumedhā martyeṣvagnir amṛto nidhāyi /
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 8.5 teṣūbhayeṣu martyeṣv agnir evāmṛta āsa /
ŚBM, 2, 2, 2, 14.9 astaryo hi khalu sa tarhi bhavaty amṛtaḥ //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 10, 1, 3, 7.8 tato vai prajāpatir amṛto 'bhavat /
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 4, 3, 9.3 te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 5, 1, 5.7 so 'mṛto bhavati //
ŚBM, 10, 5, 2, 23.4 so 'mṛto bhavati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 19.0 tat prāpya yad amṛtā devāḥ tad amṛto bhavati ya evaṃ veda //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
Ṛgveda
ṚV, 1, 38, 4.2 stotā vo amṛtaḥ syāt //
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 2, 10, 1.2 śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī //
ṚV, 2, 10, 2.1 śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ /
ṚV, 3, 1, 18.1 ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan /
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 4, 2, 1.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi /
ṚV, 4, 5, 2.2 pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ //
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 6, 4, 2.2 viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ //
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 8, 71, 11.2 dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi //
ṚV, 9, 91, 2.2 pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ //
ṚV, 10, 45, 7.1 uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi /
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
Mahābhārata
MBh, 12, 237, 19.2 amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate //
MBh, 14, 50, 33.3 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ //
Rāmāyaṇa
Rām, Ay, 105, 17.1 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
Śvetāśvataropaniṣad
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 80.1 amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā /
Kūrmapurāṇa
KūPur, 2, 4, 28.2 prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ //
KūPur, 2, 14, 89.2 mohajālamapahāya so 'mṛto yāti tat padamanāmayaṃ śivam //
Liṅgapurāṇa
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 2, 18, 2.2 prāṇaḥ kālo yamo mṛtyuramṛtaḥ parameśvaraḥ //
LiPur, 2, 18, 44.2 sthitvā sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
Bhāratamañjarī
BhāMañj, 13, 1034.2 aśokaścāmṛtaścāhaṃ tena nārada paśya mām //
Garuḍapurāṇa
GarPur, 1, 19, 13.1 amṛtastatkṛto moho nivarteta ca mardanāt /
Kathāsaritsāgara
KSS, 4, 2, 199.2 kadācid amṛtaścyotalepo 'pyasmin bhaved iti //
Haribhaktivilāsa
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /