Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 13.1 jñeyā guḍūcy amṛtavally amṛtā jvarāriḥ śyāmā varā surakṛtā madhuparṇikā ca /
RājNigh, Guḍ, 45.2 svayambhūr liṅgasambhūtā liṅgī citraphalāmṛtā //
RājNigh, Guḍ, 71.2 amṛtā viṣavallī ca jñeyonatriṃśadāhvayā //
RājNigh, Guḍ, 82.2 dīptā ca medhyā matido ca durjarā sarasvatī syād amṛtārkasaṃkhyayā //
RājNigh, Pipp., 168.2 kulavarṇā masūrī cāpy amṛtā kākanāsikā //
RājNigh, Śālm., 106.1 syān nīladūrvā haritā ca śāmbhavī śyāmā ca śāntā śataparvikāmṛtā /
RājNigh, Śālm., 107.2 amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ //
RājNigh, Āmr, 156.2 amṛtā ca śivā śāntā śītāmṛtaphalā tathā //
RājNigh, Āmr, 214.2 pathyā prapathyāpi pūtanāmṛtā jīvapriyā jīvanikā bhiṣagvarā //
RājNigh, Āmr, 219.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
RājNigh, Āmr, 220.2 svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā //
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
RājNigh, Pānīyādivarga, 140.2 parisṛtāmṛtā vīrā medhāvī madanī ca sā //