Occurrences

Carakasaṃhitā
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Cik., 1, 63.2 abhayā cāmṛtā ṛddhir jīvakarṣabhakau śaṭī //
Ca, Cik., 3, 202.1 kirātatiktamamṛtā candanaṃ viśvabheṣajam /
Ca, Cik., 3, 343.1 kirātatiktakaṃ tiktā mustaṃ parpaṭako 'mṛtā /
Śira'upaniṣad
ŚiraUpan, 1, 33.2 apām asomam amṛtā abhūm āgan me jyotir avidāma devān /
Amarakośa
AKośa, 2, 106.2 amṛtā ca vayaḥsthā ca triliṅgastu vibhītakaḥ //
AKośa, 2, 107.2 abhayā tv avyathā pathyā kāyasthā pūtanāmṛtā //
AKośa, 2, 131.1 vatsādanī chinnaruhā guḍūcī tantrikāmṛtā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 12.1 padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AHS, Cikitsitasthāna, 1, 50.1 kirātatiktam amṛtā candanaṃ viśvabheṣajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 43.2 amṛtā nāma duhitā mama sā gṛhyatām iti //
BKŚS, 12, 48.2 apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti //
BKŚS, 12, 56.2 amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī //
BKŚS, 12, 57.1 tena bravīmi kupitā kadācid amṛteva sā /
BKŚS, 18, 598.2 amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat //
Kūrmapurāṇa
KūPur, 1, 11, 166.2 viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā //
KūPur, 1, 11, 184.1 amṛtyuramṛtā svāhā puruhūtā puruṣṭutā /
KūPur, 1, 47, 7.2 amṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ //
Matsyapurāṇa
MPur, 13, 41.1 abhayetyuṣṇatīrtheṣu cāmṛtā vindhyakandare /
MPur, 13, 48.2 veṇāyāmamṛtā nāma badaryāmurvaśī tathā //
MPur, 102, 6.2 dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā //
MPur, 122, 33.1 veṇukā cāmṛtā caiva ṣaṣṭhī samparikīrtitā /
Suśrutasaṃhitā
Su, Cik., 2, 39.2 candanaṃ karkaṭākhyā ca sahe māṃsyāhvayāmṛtā //
Su, Cik., 18, 5.1 hiṃsrātha rohiṇyamṛtātha bhārgī śyonākabilvāgurukṛṣṇagandhāḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 11.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 42.1 padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AṣṭNigh, 1, 45.2 guḍūcī kuṇḍalī chinnaruhā kāṇḍodbhavāmṛtā //
AṣṭNigh, 1, 50.2 pathyāmṛtā haimavatī kāyasthā rohiṇī smṛtā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 1.1 guḍūcyamṛtavallī ca chinnā chinnaruhāmṛtā /
DhanvNigh, 1, 202.1 harītakyabhayā pathyā prapathyā pūtanāmṛtā /
Garuḍapurāṇa
GarPur, 1, 56, 4.2 amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 9.1 jīvantī pūtanā paścādamṛtā vijayābhayā /
MPālNigh, Abhayādivarga, 10.2 sudhāvadamṛtā jñeyā vijayā vijayapradā //
MPālNigh, Abhayādivarga, 12.2 amṛtā tridalā proktā vijayā tumbarūpiṇī //
MPālNigh, Abhayādivarga, 14.2 śuddhyarthamamṛtā proktā vijayā sarvarogahṛt //
MPālNigh, Abhayādivarga, 19.2 prapathyā pramathāmoghā kāyasthā prāṇadāmṛtā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 64.2 harītakyāṃ jayā pathyā haimavatyabhayāmṛtā //
NighŚeṣa, 1, 67.1 āmalakyāṃ śivā dhātrī vayasthā ṣaḍrasāmṛtā /
Rasamañjarī
RMañj, 6, 310.1 samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /
Rasaratnasamuccaya
RRS, 11, 58.1 cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā /
Rasaratnākara
RRĀ, R.kh., 9, 9.1 raktamālā haṃsapādo gojihvā triphalāmṛtā /
RRĀ, Ras.kh., 6, 84.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimusalīgokaṇṭakekṣurakām /
RRĀ, V.kh., 18, 6.1 vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /
Rasendracintāmaṇi
RCint, 8, 236.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /
Rasendrasārasaṃgraha
RSS, 1, 325.1 kirātam amṛtā nimbakustumburuśatāvarī /
Rasādhyāya
RAdhy, 1, 94.2 madhukaṃsārive tiktā trāyantī candanāmṛtā //
Rājanighaṇṭu
RājNigh, Guḍ, 13.1 jñeyā guḍūcy amṛtavally amṛtā jvarāriḥ śyāmā varā surakṛtā madhuparṇikā ca /
RājNigh, Guḍ, 45.2 svayambhūr liṅgasambhūtā liṅgī citraphalāmṛtā //
RājNigh, Guḍ, 71.2 amṛtā viṣavallī ca jñeyonatriṃśadāhvayā //
RājNigh, Pipp., 168.2 kulavarṇā masūrī cāpy amṛtā kākanāsikā //
RājNigh, Śālm., 106.1 syān nīladūrvā haritā ca śāmbhavī śyāmā ca śāntā śataparvikāmṛtā /
RājNigh, Śālm., 107.2 amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ //
RājNigh, Āmr, 156.2 amṛtā ca śivā śāntā śītāmṛtaphalā tathā //
RājNigh, Āmr, 214.2 pathyā prapathyāpi pūtanāmṛtā jīvapriyā jīvanikā bhiṣagvarā //
RājNigh, Āmr, 219.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
RājNigh, Āmr, 220.2 svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā //
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
RājNigh, Pānīyādivarga, 140.2 parisṛtāmṛtā vīrā medhāvī madanī ca sā //
Ānandakanda
ĀK, 1, 4, 432.1 padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam /
ĀK, 1, 15, 142.2 vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā //
ĀK, 2, 5, 21.2 ratnamālā haṃsapādī gojihvā triphalāmṛtā //
ĀK, 2, 10, 7.3 dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā //
ĀK, 2, 10, 30.1 amṛtā ca viśālā ca jñeyonatriṃśadāhvayā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 163.2 amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 18.0 vāsā āṭarūṣakaḥ amṛtā guḍūcī //
Bhāvaprakāśa
BhPr, 6, 2, 6.1 harītakyabhayā pathyā kāyasthā pūtanāmṛtā /
BhPr, 6, 2, 8.1 vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
BhPr, 6, 2, 9.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ //
BhPr, 6, 2, 10.2 pūtanāsthimatī sūkṣmā kathitā māṃsalāmṛtā //
BhPr, 6, 2, 12.2 pralepe pūtanā yojyā śodhanārthe 'mṛtā hitā //
BhPr, 6, 2, 39.0 triṣvāmalakamākhyātaṃ dhātrī tiṣyaphalāmṛtā //
BhPr, 6, Guḍūcyādivarga, 6.1 guḍūcī madhuparṇī syād amṛtāmṛtavallarī /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 41.2 vṛkṣakṣīrāmṛtā drākṣā abhīrūdaśamūlakaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
Haribhaktivilāsa
HBhVil, 2, 66.2 amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratir dhṛtiḥ /
HBhVil, 2, 76.1 sūkṣmā sūkṣmāmṛtā jñānājñānā cāpy āyanī tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.2 īśvarāṅgasamudbhūtā hyamṛtānāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, 198, 87.1 veṇāyāmamṛtā nāma badaryāmurvaśī tathā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 59.1 kuṣṭhāmṛtā cātiviṣā haridrāyā vilepanam /