Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 8, 9, 10.4 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣveti //
KauśS, 9, 5, 7.1 tārkṣyāyāriṣṭanemaye 'mṛtaṃ mahyam iti paścāt //
KauśS, 9, 5, 15.2 asmin yajñe mā vyathiṣy amṛtāya haviṣkṛtam //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 1, 20.1 tejo 'sy amṛtam asīti lalāṭam ālabhate //
KauśS, 12, 3, 14.2 mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ /
KauśS, 13, 5, 8.9 brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum /