Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 20.0 tā abhisaṃpadyante bṛhatīṃ chando 'mṛtaṃ devalokam eṣa ātmā //
AĀ, 2, 1, 8, 9.0 sa eṣa mṛtyuś caivāmṛtaṃ ca //
AĀ, 2, 2, 4, 5.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AĀ, 5, 3, 2, 4.2 tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam //
AĀ, 5, 3, 2, 5.2 tābhir ma iha dhukṣvāmṛtasya śriyaṃ mahīm //
Aitareyabrāhmaṇa
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 40, 9.0 sa evaṃ vidvāṃś chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AB, 2, 40, 10.0 yo vai tad veda yathā chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti tat suviditam //
AB, 3, 46, 7.0 idaṃ vā idaṃ vāmadevyaṃ yajamānaloko 'mṛtalokaḥ svargo lokaḥ //
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Atharvaprāyaścittāni
AVPr, 2, 5, 16.0 idaṃ barhir amṛteneha siktaṃ hiraṇmayaṃ haritaṃ tat stṛtaṃ naḥ //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
Atharvaveda (Paippalāda)
AVP, 1, 2, 4.1 apsv antar amṛtam apsu bheṣajam /
AVP, 1, 80, 1.1 saṃpaśyamānā amṛtāyāyan śuddhā yonibhyas pari jāyamānāḥ /
AVP, 1, 93, 2.2 taṃ tvāmṛtasyeśānaṃ rājan kuṣṭhā vadāmasi //
AVP, 1, 93, 3.2 tatrāmṛtasyeśānaṃ kuṣṭhaṃ devā abadhnata //
AVP, 1, 100, 2.2 evā bhagasya no dhehi devebhya ivāmṛtaṃ pari //
AVP, 1, 101, 1.2 ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
AVP, 4, 1, 2.2 yasya chāyāmṛtaṃ yasya mṛtyus tasmai devāya haviṣā vidhema //
AVP, 4, 33, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVP, 4, 36, 3.1 ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi /
AVP, 5, 16, 2.1 gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paride savitre /
AVP, 5, 16, 2.2 śukraṃ devāḥ śṛtam adantu havyaṃ āsañ juhvānam amṛtasya yonau //
AVP, 5, 16, 3.1 ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma /
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 4.1 apsv antar amṛtam apsu bheṣajam /
AVŚ, 2, 1, 5.2 yatra devā amṛtam ānaśānāḥ samāne yonāv adhy airayanta //
AVŚ, 3, 12, 8.1 pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām /
AVŚ, 3, 12, 8.2 imāṃ pātṝn amṛtena sam aṅgdhīṣṭāpūrtam abhi rakṣāty enām //
AVŚ, 3, 13, 6.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
AVŚ, 3, 30, 7.2 devā ivāmṛtaṃ rakṣamāṇāḥ sāyaṃprātaḥ saumanaso vo astu //
AVŚ, 4, 2, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 7, 1.2 tatrāmṛtasyāsiktaṃ tenā te vāraye viṣam //
AVŚ, 4, 11, 6.1 yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim /
AVŚ, 4, 15, 10.2 sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divas pari //
AVŚ, 4, 23, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVŚ, 4, 26, 4.1 ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān /
AVŚ, 4, 35, 6.1 yasmāt pakvād amṛtaṃ saṃbabhūva yo gāyatryā adhipatir babhūva /
AVŚ, 5, 4, 4.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 5, 6, 8.1 mumuktam asmān duritād avadyāj juṣethām yajñam amṛtam asmāsu dhattam //
AVŚ, 5, 28, 8.2 praty auhan mṛtyum amṛtena sākam antardadhānā duritāni viśvā //
AVŚ, 5, 30, 14.2 vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat //
AVŚ, 6, 1, 3.1 sa ghā no devaḥ savitā sāviṣad amṛtāni bhūri /
AVŚ, 6, 44, 3.1 rudrasya mūtram asy amṛtasya nābhiḥ /
AVŚ, 6, 95, 1.2 tatrāmṛtasya cakṣaṇam devāḥ kuṣṭham avanvata //
AVŚ, 6, 95, 2.2 tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata //
AVŚ, 6, 121, 3.2 prehāmṛtasya yacchatāṃ praitu baddhakamocanam //
AVŚ, 7, 17, 3.2 tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ //
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 8, 1, 5.1 tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantv amṛtāny āpaḥ /
AVŚ, 8, 2, 1.1 ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te /
AVŚ, 8, 7, 12.2 madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam //
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 8, 7, 22.1 tasyāmṛtasyemaṃ balaṃ puruṣaṃ pāyayāmasi /
AVŚ, 9, 1, 1.2 tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ //
AVŚ, 9, 1, 2.2 yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam //
AVŚ, 9, 1, 4.1 mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānām amṛtasya nābhiḥ /
AVŚ, 9, 9, 22.1 yatrā suparṇā amṛtasya bhakṣam animeṣaṃ vidathābhisvaranti /
AVŚ, 10, 2, 14.2 ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam //
AVŚ, 10, 2, 29.1 yo vai tāṃ brahmaṇo vedāmṛtenāvṛtāṃ puram /
AVŚ, 10, 3, 25.1 yathā deveṣv amṛtaṃ yathaiṣu satyam āhitam /
AVŚ, 10, 6, 14.3 sa ābhyo 'mṛtam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 7, 15.1 yatrāmṛtaṃ ca mṛtyuś ca puruṣe 'dhi samāhite /
AVŚ, 10, 10, 26.1 vaśām evāmṛtam āhur vaśāṃ mṛtyum upāsate /
AVŚ, 10, 10, 29.2 āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam //
AVŚ, 11, 5, 5.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
AVŚ, 11, 5, 23.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
AVŚ, 11, 7, 13.1 sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ /
AVŚ, 12, 3, 41.1 vasor yā dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ /
AVŚ, 13, 1, 7.2 tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtam anvavindan //
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 2, 15.2 tenāmṛtasya bhakṣaṃ devānāṃ nāvarundhate //
AVŚ, 13, 3, 20.1 samyañcaṃ tantuṃ pradiśo 'nu sarvā antar gāyatryām amṛtasya garbhe /
AVŚ, 13, 4, 25.0 sa eva mṛtyuḥ so 'mṛtaṃ so 'bhvaṃ sa rakṣaḥ //
AVŚ, 14, 1, 42.2 patyur anuvratā bhūtvā saṃnahyasvāmṛtāya kam //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 18, 1, 32.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
AVŚ, 18, 3, 41.1 devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta /
AVŚ, 18, 3, 62.1 vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu /
AVŚ, 18, 4, 4.2 svargā lokā amṛtena viṣṭhā iṣam ūrjaṃ yajamānāya duhrām //
AVŚ, 18, 4, 39.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 19.2 tuṣṭaḥ śuciḥ śraddadhad atti yo māṃ tasyāmṛtaṃ syāṃ sa ca māṃ bhunakti //
BaudhDhS, 2, 10, 4.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
BaudhDhS, 2, 12, 3.4 prāṇe niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.7 apāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.10 vyāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.13 udāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.16 samāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 12.2 śraddhāyāṃ prāṇe niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.4 śraddhāyām apāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.6 śraddhāyāṃ vyāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.8 śraddhāyām udāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.10 śraddhāyāṃ samāne niviśyāmṛtaṃ hutam /
BaudhDhS, 3, 6, 5.3 ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 2, 5, 24.3 ūrdhvapavitro vājinīva svamṛtamasmi /
BaudhGS, 2, 5, 29.2 yaśchandasāmṛṣabho viśvarūpaś chandobhyo 'dhy amṛtāt saṃbabhūva /
BaudhGS, 2, 5, 29.3 sa mendro medhayā spṛṇotv amṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti //
BaudhGS, 2, 11, 38.1 bhuñjānān samīkṣate prāṇe niviṣṭo 'mṛtaṃ juhomi iti pañcabhiḥ /
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 20.2 dīrgham āyur yajamānāya kṛṇvan athāmṛtena jaritāram aṅdhīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 3.3 vedāmṛtasya goptāraṃ māhaṃ pautramaghaṃ rudam iti //
BhārGS, 2, 13, 5.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu /
BhārGS, 2, 25, 7.2 gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 4.2 dīrgham āyur yajamānāya kṛṇvann adhāmṛtena jaritāram aṅdhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.9 mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 6, 3.9 tad etad amṛtaṃ satyena channam /
BĀU, 1, 6, 3.10 prāṇo vā amṛtam /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.4 idaṃ amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.4 idam amṛtam idaṃ brahmedaṃ sarvam //
BĀU, 3, 9, 10.5 amṛtam iti hovāca //
BĀU, 5, 15, 1.5 vāyur anilam amṛtam athedaṃ bhasmāntaṃ śarīram /
Chāndogyopaniṣad
ChU, 3, 5, 4.4 tāni vā etāny amṛtānām amṛtāni /
ChU, 3, 5, 4.4 tāni vā etāny amṛtānām amṛtāni /
ChU, 3, 5, 4.6 teṣām etāny amṛtāni //
ChU, 3, 6, 1.1 tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena /
ChU, 3, 6, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
ChU, 3, 7, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 1.1 atha yat tṛtīyam amṛtaṃ tad ādityā upajīvanti varuṇena mukhena /
ChU, 3, 8, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 1.1 atha yac caturtham amṛtaṃ tan maruta upajīvanti somena mukhena /
ChU, 3, 9, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 1.1 atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena /
ChU, 3, 10, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 7, 24, 1.3 yo vai bhūmā tad amṛtam /
ChU, 8, 14, 1.2 te yadantarā tad brahma tad amṛtaṃ sa ātmā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 3.2 urvārukam iva bandhanānmṛtyor mukṣīya māmṛtāt iti /
Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 12.0 āpo 'mṛtam //
GB, 1, 1, 39, 15.0 āpo 'mṛtam //
GB, 1, 1, 39, 19.0 āpo 'mṛtam //
GB, 1, 2, 8, 15.0 dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat //
GB, 1, 3, 4, 8.0 yad bheṣajaṃ tad amṛtaṃ yad amṛtaṃ tad brahma //
GB, 1, 3, 4, 8.0 yad bheṣajaṃ tad amṛtaṃ yad amṛtaṃ tad brahma //
GB, 2, 1, 3, 12.0 amṛtaṃ vai prāṇāḥ //
GB, 2, 1, 3, 13.0 amṛtam āpaḥ //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
HirGS, 1, 17, 4.6 vaiśvānaro raśmibhir vāvṛdhāno 'ntas tiṣṭhatu me mano 'mṛtasya ketuḥ /
HirGS, 1, 28, 1.6 apaitu mṛtyur amṛtaṃ na āgan vaivasvato no abhayaṃ kṛṇotu /
HirGS, 2, 11, 5.1 prāṇe niviśyāmṛtaṃ juhomi /
HirGS, 2, 12, 10.2 putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 19, 87.0 gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimGS, 2, 1, 17.0 āmāsu pakvam amṛtaṃ niviṣṭaṃ mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.10 svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam /
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 15.2 sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman /
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra vā eṣa etat tapaty etad evāmṛtam /
JUB, 1, 6, 5.1 athaitad evāmṛtam /
JUB, 1, 9, 5.1 tasyaitāni nāmānīndraḥ karmākṣitir amṛtaṃ vyomānto vācaḥ /
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 18, 10.3 yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 25, 6.5 amṛte pratiṣṭhitaḥ //
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.3 atha yad brahma tad amṛtam //
JUB, 1, 27, 1.1 sa haiṣo 'mṛtena parivṛḍho mṛtyum adhyāste 'nnaṃ kṛtvā //
JUB, 3, 26, 8.2 amṛtam iti /
JUB, 3, 26, 8.3 tad asmā amṛtaṃ devāḥ punar dadati //
JUB, 3, 27, 10.2 amṛtasya panthā na tvā jahāti //
JUB, 4, 3, 1.2 trīṇy amṛtasya puṣpāṇi trīṇy āyūṃṣi me 'kṛṇoḥ //
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 19, 4.1 pratibodhaviditam matam amṛtatvaṃ hi vindate /
JUB, 4, 19, 4.2 ātmanā vindate vīryaṃ vidyayā vindate 'mṛtam //
Jaiminīyabrāhmaṇa
JB, 1, 14, 2.0 apāne 'mṛtam adhāṃ svāheti juhoti //
JB, 1, 14, 5.0 amṛte mām adhāt //
JB, 1, 18, 4.1 sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti /
JB, 1, 37, 3.0 tad dvādaśāhaṃ hutvā kīrtiṃ yaśaḥ prajātim amṛtaṃ tad udājahāra //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 327, 4.0 athaitā amṛtavyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ ka idam udgāsyati sa idam udgāsyatīti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 13, 17.0 amṛtadhāmāsi svarjyotir ity audumbarīm //
Kauśikasūtra
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 8, 9, 10.4 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣveti //
KauśS, 9, 5, 7.1 tārkṣyāyāriṣṭanemaye 'mṛtaṃ mahyam iti paścāt //
KauśS, 9, 5, 15.2 asmin yajñe mā vyathiṣy amṛtāya haviṣkṛtam //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 1, 20.1 tejo 'sy amṛtam asīti lalāṭam ālabhate //
KauśS, 12, 3, 14.2 mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ /
KauśS, 13, 5, 8.9 brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum /
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 11.0 satyamayo ha vā amṛtamayaḥ sambhavati ya evaṃ veda //
KauṣB, 7, 12, 25.0 amṛtaṃ vā ṛk //
KauṣB, 7, 12, 26.0 amṛtaṃ tat praviśati //
KauṣB, 11, 4, 8.0 amṛtaṃ vai prāṇaḥ //
KauṣB, 11, 4, 9.0 amṛtena tan mṛtyuṃ tarati //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.4 ihaiva sthūṇe amṛtena rohāśvavato gomaty amṛtavatī sūnṛtāvatī /
KāṭhGS, 24, 19.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
KāṭhGS, 26, 4.2 āroha sūrye amṛtasya yoniṃ syonaṃ patye vahatuṃ kṛṇuṣvety āropayate //
Kāṭhakasaṃhitā
KS, 11, 4, 53.0 amṛtaṃ vai hiraṇyam //
KS, 11, 4, 54.0 amṛtenaivaiṣv amṛtam adadhāt //
KS, 11, 4, 54.0 amṛtenaivaiṣv amṛtam adadhāt //
KS, 11, 4, 57.0 amṛtaṃ vai hiraṇyam //
KS, 11, 4, 58.0 amṛtenaivāsminn amṛtaṃ dadhāti //
KS, 11, 4, 58.0 amṛtenaivāsminn amṛtaṃ dadhāti //
KS, 14, 6, 46.0 apsv antar amṛtam //
KS, 19, 11, 2.0 mṛtyur vā agnir amṛtaṃ hiraṇyam //
KS, 19, 11, 3.0 amṛtenaiva mṛtyor antardhatte //
KS, 20, 5, 24.0 amṛtaṃ hiraṇyam //
KS, 20, 5, 25.0 yad rukmam upadadhāti amṛta evāgniṃ cinute //
KS, 21, 6, 8.0 amṛtaṃ hiraṇyam //
KS, 21, 6, 9.0 yaddhiraṇyaśalkaiḥ prokṣaty amṛtenaivāsya tanvaṃ pṛṇakti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 1.10 amṛtam asi /
MS, 1, 2, 4, 1.8 amṛtam asi /
MS, 1, 2, 6, 2.2 ut parjanyasya dhāmnodasthām amṛtaṃ anu //
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
MS, 1, 3, 3, 4.1 śvātrāḥ stha vṛtraturo rādhvaṃ gūrtā amṛtasya patnīḥ /
MS, 1, 3, 26, 3.2 turīyāditya savanaṃ ta indriyam ātasthā amṛtaṃ divi //
MS, 1, 6, 2, 11.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
MS, 1, 10, 4, 8.0 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
MS, 1, 11, 1, 3.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣu /
MS, 1, 11, 6, 19.0 apsv antar amṛtam apsu bheṣajam //
MS, 2, 2, 2, 19.0 amṛtenaivaiṣv amṛtam āyur āptvādadhāt //
MS, 2, 2, 2, 24.0 amṛtenaivāsminn amṛtam āyur āptvā dadhāti //
MS, 2, 3, 4, 14.1 ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ /
MS, 2, 3, 4, 29.1 amṛtam āyuḥ //
MS, 2, 3, 5, 56.0 amṛtaṃ vai hiraṇyam //
MS, 2, 3, 5, 58.0 amṛtād evainam adhy āyur niṣpāyayanti //
MS, 2, 7, 14, 13.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
MS, 2, 7, 16, 10.2 syūtā devebhir amṛtenāgād ukhā svasāram adhi vedim asthāt /
MS, 2, 8, 14, 1.11 adhidyaur nāmāsy amṛtena viṣṭā /
MS, 2, 11, 3, 19.0 ṛtaṃ ca me 'mṛtaṃ ca me //
MS, 2, 13, 1, 12.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
MS, 2, 13, 23, 3.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 6, 1.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 2.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 3.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 4.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 6.2 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 8.2 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 9.3 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 6, 10.4 indrasyendriyam idaṃ payo 'mṛtaṃ madhu //
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
MS, 3, 11, 9, 10.1 aśvibhyāṃ cakṣur amṛtaṃ grahābhyāṃ chāgena tejo haviṣā ghṛtena /
MS, 3, 11, 9, 11.1 avir na meṣo nasi vīryāya prāṇasya panthā amṛtaṃ grahābhyām /
MS, 3, 11, 12, 6.1 śaiśireṇa ṛtunā devās trayastriṃśe 'mṛtaṃ stutam /
MS, 4, 4, 3, 12.0 amṛtaṃ vā āpaḥ //
MS, 4, 4, 3, 13.0 amṛtenaivainaṃ saṃrambhayati //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 8.2 annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam //
MuṇḍU, 2, 2, 2.3 tad etat satyaṃ tad amṛtaṃ tadveddhavyaṃ somya viddhi //
MuṇḍU, 2, 2, 5.2 tam evaikaṃ jānatha ātmānam anyā vāco vimuñcathāmṛtasyaiṣa setuḥ //
Mānavagṛhyasūtra
MānGS, 1, 3, 2.2 vaiśvānaro vāvṛdhāno vareṇāntas tiṣṭhato me mano amṛtasya ketuḥ ity abhyastamitaḥ //
MānGS, 1, 9, 23.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
MānGS, 1, 13, 6.2 āroha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃ kṛṇuṣva /
MānGS, 1, 13, 15.4 amṛtaṃ vā āsye juhomy āyuḥ prāṇe 'pyamṛtaṃ brahmaṇā saha mṛtyuṃ tarati /
MānGS, 1, 13, 15.4 amṛtaṃ vā āsye juhomy āyuḥ prāṇe 'pyamṛtaṃ brahmaṇā saha mṛtyuṃ tarati /
MānGS, 2, 8, 6.10 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu /
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 9, 9, 4.0 prāṇā vā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
PārGS, 1, 5, 11.7 apaitu mṛtyur amṛtaṃ na āgād vaivasvato no abhayaṃ kṛṇotu svāheti //
PārGS, 1, 16, 6.4 devā āyuṣmantas te 'mṛtenāyuṣmantas tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 3, 3, 6.6 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu naḥ svāheti ca //
PārGS, 3, 5, 3.2 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadraṃ bibhṛthāmṛtaṃ ca /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 24.3 prāṇaṃ tvāmṛta ādadhāmi /
TB, 2, 2, 5, 4.6 amṛtam evātman dhatte /
Taittirīyasaṃhitā
TS, 1, 7, 5, 33.1 āpo 'mṛtam //
TS, 1, 7, 5, 34.1 yajñam evāmṛtam ātman dhatte //
TS, 1, 8, 6, 17.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
TS, 2, 4, 5, 1.9 yena devā amṛtam //
TS, 5, 1, 10, 27.1 amṛtaṃ hiraṇyam //
TS, 5, 1, 10, 29.1 amṛtam eva mṛtyor antardhatte //
TS, 5, 2, 7, 12.1 amṛtaṃ vai hiraṇyam //
TS, 5, 2, 7, 13.1 amṛta evāgniṃ cinute //
TS, 5, 2, 9, 20.1 amṛtaṃ khalu vai prāṇā amṛtaṃ hiraṇyam //
TS, 5, 2, 9, 20.1 amṛtaṃ khalu vai prāṇā amṛtaṃ hiraṇyam //
TS, 5, 5, 5, 15.0 yaddhiraṇyeṣṭakā upadadhāty amṛtaṃ vai hiraṇyam //
TS, 5, 5, 5, 16.0 amṛtenaiva grāmyebhyaḥ paśubhyo bheṣajaṃ karoti //
TS, 6, 6, 10, 25.0 amṛtaṃ vai hiraṇyam //
TS, 6, 6, 10, 27.0 āyuṣaivāmṛtam abhidhinoti //
Taittirīyopaniṣad
TU, 1, 4, 1.2 chandobhyo 'dhyamṛtāt saṃbabhūva /
TU, 1, 4, 1.4 amṛtasya deva dhāraṇo bhūyāsam /
TU, 1, 10, 1.2 ūrdhvapavitro vājinīvasvamṛtam asmi draviṇaṃ savarcasam /
TU, 1, 10, 1.3 sumedhā amṛtokṣitaḥ /
TU, 3, 10, 3.3 prajātiramṛtamānanda ityupasthe /
TU, 3, 10, 6.5 pūrvaṃ devebhyo 'mṛtasya nā3bhāyi /
Taittirīyāraṇyaka
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
TĀ, 5, 9, 5.10 amṛtaṃ vai hiraṇyam //
TĀ, 5, 9, 6.1 amṛta evainaṃ pratiṣṭhāpayati /
TĀ, 5, 9, 10.5 prāsāṃ gandharvo amṛtāni vocad ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
Vaitānasūtra
VaitS, 2, 3, 5.1 gārhapatyād āhavanīyam udakadhārāṃ ninayaty amṛtam asy amṛtam amṛtena saṃdhehīti //
VaitS, 2, 3, 5.1 gārhapatyād āhavanīyam udakadhārāṃ ninayaty amṛtam asy amṛtam amṛtena saṃdhehīti //
VaitS, 2, 3, 5.1 gārhapatyād āhavanīyam udakadhārāṃ ninayaty amṛtam asy amṛtam amṛtena saṃdhehīti //
VaitS, 2, 5, 19.3 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtād iti //
VaitS, 3, 4, 1.1 gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paridāṃ savitre /
VaitS, 3, 4, 1.2 śukraṃ devāḥ śṛtam adantu havyam āsañ juhvānam amṛtasya yonau /
VaitS, 3, 4, 1.3 devānām adhipā eti gharma ṛtena bhrājann amṛtaṃ vicaṣṭe /
Vasiṣṭhadharmasūtra
VasDhS, 2, 10.1 ya ātṛṇatty avitathena karṇāv aduḥkhaṃ kurvann amṛtaṃ samprayacchan /
VasDhS, 5, 2.1 anagnikānudakyā vāmṛtam iti vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 32.3 tejo 'si śukram asy amṛtam asi /
VSM, 2, 34.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
VSM, 3, 60.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VSM, 8, 3.2 turīyāditya savanaṃ ta indriyam ātasthāvamṛtaṃ divi /
VSM, 9, 6.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣv aśvā bhavata vājinaḥ /
VSM, 10, 15.3 ojo 'si saho 'sy amṛtam asi //
VSM, 12, 113.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
Vārāhagṛhyasūtra
VārGS, 2, 6.2 vedāmṛtasya devā māhaṃ putryam aghaṃ rudam /
VārGS, 8, 2.3 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 8, 2.7 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 11, 19.0 amṛtapidhānam asīty ācāmati //
VārGS, 11, 23.1 yadyutsṛjet mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
VārGS, 15, 2.2 āroha sūrye amṛtasya panthāṃs tena yāhi gṛhān svasti /
VārGS, 15, 11.2 amṛtam āsye juhomyāyuḥ prāṇe pratidadhāmi amṛtaṃ brahmaṇā saha mṛtyuṃ tarema /
VārGS, 15, 11.2 amṛtam āsye juhomyāyuḥ prāṇe pratidadhāmi amṛtaṃ brahmaṇā saha mṛtyuṃ tarema /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.2 iyaṃ sthāly amṛtasya pūrṇā sahasradhāra utso akṣīyamāṇaḥ /
VārŚS, 1, 3, 2, 31.1 amṛtam asīty ājyam avekṣate //
VārŚS, 1, 5, 2, 5.1 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
VārŚS, 1, 5, 2, 47.1 dvitīyaṃ paścād āhavanīyasya pṛthivyām amṛtaṃ juhomi svāheti //
VārŚS, 1, 6, 2, 4.3 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅdhi /
VārŚS, 1, 7, 4, 72.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VārŚS, 3, 1, 1, 25.0 apsv antar amṛtam ity aśvān snapayanti //
VārŚS, 3, 2, 5, 15.3 amṛtam asi /
Āpastambadharmasūtra
ĀpDhS, 2, 24, 1.1 athāpy asya prajātim amṛtam āmnāya āha /
ĀpDhS, 2, 24, 1.2 prajām anu prajāyase tad u te martyāmṛtam iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.2 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 16, 26, 6.1 syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 29, 1.2 tān gāyatrī nayatu prajānatī svarge loke amṛtaṃ duhānā /
ĀpŚS, 16, 29, 1.3 ye jyotīṃṣi saṃdadhati svar ārohanto amṛtasya lokam /
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 19, 24, 4.0 tad yajamāno 'vekṣate ghṛtasya dhārām amṛtasya panthām iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.9 ūrjaṃ prajām amṛtaṃ pinvamānaḥ prajāpatir mayi parameṣṭhī dadhātu svāhā /
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 2, 2, 2, 10.1 te hocur hantedam amṛtam antarātmann ādadhāmahai /
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 4, 5, 7, 2.6 etaddhy amṛtam /
ŚBM, 4, 5, 7, 2.7 yaddhy amṛtaṃ taddhyasti /
ŚBM, 4, 6, 1, 6.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 6.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 8.3 sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 4, 1, 12.2 mṛtyoḥ pāhītyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati //
ŚBM, 5, 4, 1, 12.2 mṛtyoḥ pāhītyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 10, 1, 4, 2.4 amṛtaṃ hi prāṇaḥ /
ŚBM, 10, 1, 4, 2.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 2.10 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 3.4 amṛtaṃ hy apānaḥ /
ŚBM, 10, 1, 4, 3.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 3.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 3.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 4.4 amṛtaṃ hi vyānaḥ /
ŚBM, 10, 1, 4, 4.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 4.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 4.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 5.4 amṛtam hy udānaḥ /
ŚBM, 10, 1, 4, 5.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 5.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 5.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 6.4 amṛtaṃ hi samānaḥ /
ŚBM, 10, 1, 4, 6.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 6.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 6.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 7.4 amṛtaṃ hi vāk /
ŚBM, 10, 1, 4, 7.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 7.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 7.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 14.3 amṛtam u vā agniḥ /
ŚBM, 10, 1, 5, 4.9 taddhaitad yāvacchataṃ saṃvatsarās tāvad amṛtam anantam aparyantam /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 1, 5, 4.11 tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati //
ŚBM, 10, 2, 6, 4.4 tad yat tad amṛtam etat tad yad etad arcir dīpyate //
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 16.2 teṣām pañca vidhā annam pānaṃ śrīr jyotir amṛtam /
ŚBM, 10, 2, 6, 16.8 ādityo 'mṛtam /
ŚBM, 10, 2, 6, 17.8 agnir amṛtam /
ŚBM, 10, 2, 6, 18.8 prāṇo 'mṛtam /
ŚBM, 10, 2, 6, 18.11 prāṇo 'mṛtam /
ŚBM, 10, 2, 6, 19.1 annād vā aśanāyā nivartate pānāt pipāsā śriyai pāpmā jyotiṣas tamo 'mṛtān mṛtyuḥ /
ŚBM, 10, 2, 6, 19.3 tad etad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 10, 2, 6, 19.8 tasmād enad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 4, 1, 6.6 amṛtaṃ hiraṇyam /
ŚBM, 10, 4, 1, 6.7 amṛtam indrāgnī //
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 2, 3.2 athaitad amṛtaṃ yad etad arcir dīpyate /
ŚBM, 10, 5, 2, 3.4 amṛte hy antaḥ /
ŚBM, 10, 5, 2, 3.6 amṛte hy antaḥ //
ŚBM, 10, 5, 2, 4.1 tad eṣa śloko bhavaty antaram mṛtyor amṛtam iti /
ŚBM, 10, 5, 2, 4.2 avaraṃ hy etan mṛtyor amṛtam /
ŚBM, 10, 5, 2, 4.3 mṛtyāv amṛtam āhitam iti /
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 8, 1, 9.5 amṛtam u vā āpaḥ /
ŚBM, 13, 8, 1, 9.7 amṛtam eva taj jīveṣu dadhāti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 5.1 imāṃ viminve amṛtasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
ŚāṅkhGS, 3, 2, 8.1 imām aham asya vṛkṣasya śākhāṃ ghṛtam ukṣantīm amṛte minomi /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 2, 2.0 taṃ mām āyur amṛtam ityupāssva //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 11, 1, 3.0 sa yathā mahān amṛtakumbhaḥ pinvamānas tiṣṭhed evaṃ haiva sa tasthau //
Ṛgveda
ṚV, 1, 23, 19.1 apsv antar amṛtam apsu bheṣajam apām uta praśastaye /
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 43, 9.1 yās te prajā amṛtasya parasmin dhāmann ṛtasya /
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 1, 72, 1.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
ṚV, 1, 72, 6.2 tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi //
ṚV, 1, 91, 18.2 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva //
ṚV, 1, 112, 3.1 yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasya majmanā /
ṚV, 1, 122, 11.1 adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ /
ṚV, 1, 125, 6.2 dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ //
ṚV, 1, 164, 21.1 yatrā suparṇā amṛtasya bhāgam animeṣaṃ vidathābhisvaranti /
ṚV, 1, 185, 6.2 dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 2, 40, 1.2 jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 1, 14.2 guheva vṛddhaṃ sadasi sve antar apāra ūrve amṛtaṃ duhānāḥ //
ṚV, 3, 17, 4.2 tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 23, 1.2 jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ //
ṚV, 3, 25, 2.1 agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan /
ṚV, 3, 26, 7.1 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan /
ṚV, 3, 34, 2.1 makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan /
ṚV, 3, 61, 3.1 uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ /
ṚV, 4, 5, 13.2 kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ //
ṚV, 4, 35, 3.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ //
ṚV, 4, 58, 1.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
ṚV, 5, 2, 3.2 dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ //
ṚV, 5, 3, 4.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta /
ṚV, 5, 28, 2.1 samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye /
ṚV, 5, 47, 2.1 ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim /
ṚV, 5, 58, 1.2 ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ //
ṚV, 6, 7, 7.2 pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā //
ṚV, 6, 9, 3.2 ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan //
ṚV, 6, 37, 3.2 abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṃ vi dasyet //
ṚV, 6, 44, 16.1 idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi /
ṚV, 6, 44, 23.2 ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūᄆham //
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 7, 4, 6.1 īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ /
ṚV, 7, 57, 6.2 dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni //
ṚV, 7, 59, 12.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
ṚV, 8, 31, 9.1 vītihotrā kṛtadvasū daśasyantāmṛtāya kam /
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 8, 101, 15.1 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
ṚV, 9, 62, 6.1 ād īm aśvaṃ na hetāro 'śūśubhann amṛtāya /
ṚV, 9, 70, 2.1 sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe /
ṚV, 9, 70, 4.2 vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau //
ṚV, 9, 74, 4.1 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate /
ṚV, 9, 74, 6.2 catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ //
ṚV, 9, 87, 5.1 ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi /
ṚV, 9, 94, 2.1 dvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta /
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
ṚV, 9, 106, 8.2 tvāṃ devāso amṛtāya kam papuḥ //
ṚV, 9, 108, 4.2 devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ //
ṚV, 10, 12, 3.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
ṚV, 10, 13, 1.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
ṚV, 10, 13, 4.1 devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta /
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 53, 10.1 sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha /
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 93, 4.1 te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā /
ṚV, 10, 121, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 186, 3.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 4, 7.2 turīyāditya savanaṃ ta indriyam ātasthāv amṛtaṃ divi //
ṚVKh, 3, 10, 1.2 ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam //
ṚVKh, 3, 10, 15.1 ṛtasya yonayo 'mṛtasya dhāma sarvā devebhyaḥ puṇyagandhā /
ṚVKh, 3, 10, 17.2 ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣv amṛtaṃ hitam //
ṚVKh, 4, 10, 2.1 pra tad voced amṛtaṃ nu vidvān gandharvo nāma nihitaṃ guhā yat /
ṚVKh, 4, 10, 3.2 yatra devā amṛtam ānaśānās tṛtīye dhāmann abhy airayanta /
Buddhacarita
BCar, 5, 68.2 hayamānaya kanthakaṃ tvarāvānamṛtaṃ prāptumito 'dya me yiyāsā //
Carakasaṃhitā
Ca, Sū., 1, 124.2 tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā //
Ca, Sū., 6, 47.2 snānapānāvagāheṣu hitamambu yathāmṛtam //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Śār., 5, 23.2 amṛtaṃ brahma nirvāṇaṃ paryāyaiḥ śāntirucyate //
Ca, Cik., 1, 37.1 ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ /
Ca, Cik., 1, 78.1 yathāmarāṇām amṛtaṃ yathā bhogavatāṃ sudhā /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 17.2 bhavantyamṛtakalpāni prayuktāni yathāvidhi //
Ca, Cik., 3, 165.1 paripakveṣu doṣeṣu sarpiṣpānaṃ yathāmṛtam /
Ca, Cik., 1, 3, 11.2 gṛhītvā pāṇinā tiṣṭhejjapan brahmāmṛtāgamāt //
Ca, Cik., 1, 3, 12.1 tadā hy avaśyamamṛtaṃ vasatyāmalake kṣaṇam /
Ca, Cik., 1, 3, 13.1 bhavantyamṛtasaṃyogāttāni yāvanti bhakṣayet /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 63.2 amṛtālpāntaraguṇaṃ siddhaṃ ratnarasāyanam //
Lalitavistara
LalVis, 1, 61.1 sa vaidyarājo 'mṛtabheṣajapradaḥ sa vādiśūraḥ kugaṇipratāpakaḥ /
LalVis, 2, 15.2 abhivarṣāmṛtavarṣaṃ śamaya kleśānnaramarūṇām //
LalVis, 7, 96.17 abhisaṃbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṃsārasāgarāt pāramuttārayiṣyati amṛte ca pratiṣṭhāpayiṣyati /
LalVis, 7, 124.5 tatteṣāṃ bhaviṣyati dīrgharātramarthāya hitāya sukhāya yāvadamṛtādhigamāya /
LalVis, 12, 96.1 ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena /
Mahābhārata
MBh, 1, 1, 1.2 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ /
MBh, 1, 1, 63.56 aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ /
MBh, 1, 1, 205.1 bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca /
MBh, 1, 1, 205.3 āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā /
MBh, 1, 3, 65.1 ekaṃ cakraṃ vartate dvādaśāraṃ pradhiṣaṇṇābhim ekākṣam amṛtasya dhāraṇam /
MBh, 1, 3, 66.1 aśvināv indram amṛtaṃ vṛttabhūyau tirodhattām aśvinau dāsapatnī /
MBh, 1, 15, 2.2 mathyamāne 'mṛte jātam aśvaratnam anuttamam //
MBh, 1, 15, 4.2 kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me /
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 15, 10.2 amṛtārthe samāgamya taponiyamasaṃsthitāḥ //
MBh, 1, 15, 12.2 bhaviṣyatyamṛtaṃ tatra mathyamāne mahodadhau //
MBh, 1, 15, 13.2 manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ //
MBh, 1, 16, 8.2 tam ūcur amṛtārthāya nirmathiṣyāmahe jalam //
MBh, 1, 16, 12.3 amṛtārthinastato brahman sahitā daityadānavāḥ //
MBh, 1, 16, 15.11 mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham /
MBh, 1, 16, 15.23 mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ //
MBh, 1, 16, 26.1 teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca /
MBh, 1, 16, 28.2 śrāntāḥ sma subhṛśaṃ brahman nodbhavatyamṛtaṃ ca tat //
MBh, 1, 16, 29.3 glānir asmān samāviṣṭā na cātrāmṛtam utthitam /
MBh, 1, 16, 35.1 kaustubhaśca maṇir divya utpanno 'mṛtasaṃbhavaḥ /
MBh, 1, 16, 36.3 airāvaṇastu nāgendra utthito 'mṛtasaṃbhavaḥ /
MBh, 1, 16, 36.16 jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan /
MBh, 1, 16, 36.19 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ /
MBh, 1, 16, 37.2 śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati //
MBh, 1, 16, 38.2 amṛtārthe mahān nādo mamedam iti jalpatām //
MBh, 1, 16, 40.1 tatastad amṛtaṃ tasyai daduste mūḍhacetasaḥ /
MBh, 1, 17, 2.1 tatastad amṛtaṃ devo viṣṇur ādāya vīryavān /
MBh, 1, 17, 3.1 tato devagaṇāḥ sarve papustad amṛtaṃ tadā /
MBh, 1, 17, 3.3 pāyayatyamṛtaṃ devān harau bāhubalena ca /
MBh, 1, 17, 4.1 tataḥ pibatsu tatkālaṃ deveṣvamṛtam īpsitam /
MBh, 1, 17, 4.2 ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ /
MBh, 1, 17, 5.1 tasya kaṇṭham anuprāpte dānavasyāmṛte tadā /
MBh, 1, 17, 6.2 cakrāyudhena cakreṇa pibato 'mṛtam ojasā //
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 17, 30.2 dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha //
MBh, 1, 18, 1.2 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā /
MBh, 1, 19, 7.1 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 19, 17.16 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 20, 10.7 tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ /
MBh, 1, 20, 15.22 candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban /
MBh, 1, 21, 13.1 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ /
MBh, 1, 23, 12.1 śrutvā tam abruvan sarpā āharāmṛtam ojasā /
MBh, 1, 24, 1.3 gacchāmyamṛtam āhartuṃ bhakṣyam icchāmi veditum //
MBh, 1, 24, 2.5 sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya //
MBh, 1, 25, 9.2 yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho /
MBh, 1, 25, 25.3 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya /
MBh, 1, 26, 38.2 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ /
MBh, 1, 26, 39.3 parivāryāmṛtaṃ sarve yūyaṃ madvacanād iha /
MBh, 1, 26, 40.2 parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ //
MBh, 1, 26, 46.1 anupamabalavīryatejaso dhṛtamanasaḥ parirakṣaṇe 'mṛtasya /
MBh, 1, 28, 6.2 na cainaṃ dadṛśuśchannā rajasāmṛtarakṣiṇaḥ //
MBh, 1, 28, 22.2 atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata //
MBh, 1, 29, 2.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike /
MBh, 1, 29, 6.2 rakṣārtham evāmṛtasya dadarśa bhujagottamau //
MBh, 1, 29, 10.1 samutpāṭyāmṛtaṃ tat tu vainateyastato balī /
MBh, 1, 29, 11.1 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān /
MBh, 1, 29, 14.2 ajaraścāmaraśca syām amṛtena vināpyaham /
MBh, 1, 29, 17.2 vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt //
MBh, 1, 30, 15.5 idam ānītam amṛtaṃ devānāṃ bhavanān mayā /
MBh, 1, 30, 16.1 idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ /
MBh, 1, 30, 18.2 śakro 'pyamṛtam ākṣipya jagāma tridivaṃ punaḥ //
MBh, 1, 30, 19.3 yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare /
MBh, 1, 30, 21.2 abhavaṃścāmṛtasparśād darbhāste 'tha pavitriṇaḥ /
MBh, 1, 30, 21.3 evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca /
MBh, 1, 49, 9.2 amṛte mathite tāta devāñśaraṇam īyivān //
MBh, 1, 49, 10.1 siddhārthāśca surāḥ sarve prāpyāmṛtam anuttamam /
MBh, 1, 57, 69.46 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ /
MBh, 1, 59, 50.1 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā /
MBh, 1, 71, 50.3 yaḥ śrotrayor amṛtaṃ saṃniṣiñced vidyām avidyasya yathā mamāyam /
MBh, 1, 78, 1.8 parjanya iva sasyānāṃ devānām amṛtaṃ yathā /
MBh, 1, 90, 5.2 na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām //
MBh, 1, 119, 30.27 sa vācāmṛtakalpaśca bhrātṛvacca suhṛd yathā /
MBh, 1, 119, 43.45 satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā /
MBh, 1, 147, 24.2 gatāsūn amṛteneva jīvayantīdam abravīt //
MBh, 1, 149, 19.3 hṛṣṭaḥ saṃpūjayāmāsa tad vākyam amṛtopamam //
MBh, 1, 165, 10.2 ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam //
MBh, 1, 165, 11.2 lehyānyamṛtakalpāni coṣyāṇi ca tathārjuna /
MBh, 1, 188, 22.53 sudhāmṛtarasāhāraḥ suraloke cacāra ha /
MBh, 1, 192, 21.15 na mamau me tanau prītistvadvākyāmṛtasaṃbhavā /
MBh, 3, 2, 58.1 vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ /
MBh, 3, 2, 58.2 vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
MBh, 3, 9, 11.2 śrūyate tan mahārāja nāmṛtasyāpasarpati //
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 61, 54.2 śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām //
MBh, 3, 79, 17.2 tan me prīṇāti hṛdayam amṛtaprāśanopamam //
MBh, 3, 89, 11.1 amṛtād utthitaṃ raudraṃ tallabdhaṃ savyasācinā /
MBh, 3, 114, 25.1 agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ /
MBh, 3, 146, 82.1 imānyamṛtakalpāni mūlāni ca phalāni ca /
MBh, 3, 149, 34.1 dvijānām amṛtaṃ dharmo hyekaś caivaikavarṇikaḥ /
MBh, 3, 151, 4.1 tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham /
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 155, 44.1 phalair amṛtakalpais tān ācitān svādubhis tarūn /
MBh, 3, 168, 17.2 amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha //
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 235, 17.2 divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi //
MBh, 3, 247, 21.1 na vartayantyāhutibhis te nāpyamṛtabhojanāḥ /
MBh, 3, 264, 2.1 mārutena suśītena sukhenāmṛtagandhinā /
MBh, 3, 284, 20.1 amṛtād utthitaṃ hyetad ubhayaṃ ratnasambhavam /
MBh, 3, 291, 18.3 ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati //
MBh, 3, 291, 19.2 yadyetad amṛtād asti kuṇḍale varma cottamam /
MBh, 3, 292, 27.1 amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam /
MBh, 3, 294, 10.1 sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave /
MBh, 5, 10, 7.1 amṛtaṃ cāhṛtaṃ viṣṇo daityāśca nihatā raṇe /
MBh, 5, 13, 15.1 śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām /
MBh, 5, 37, 44.2 na hi dharmād apaityarthaḥ svargalokād ivāmṛtam //
MBh, 5, 42, 6.1 yamaṃ tveke mṛtyum ato 'nyam āhur ātmāvasannam amṛtaṃ brahmacaryam /
MBh, 5, 43, 14.1 damastyāgo 'pramādaśca eteṣvamṛtam āhitam /
MBh, 5, 44, 7.1 ya āvṛṇotyavitathena karṇāvṛtaṃ kurvann amṛtaṃ samprayacchan /
MBh, 5, 44, 23.1 sā pratiṣṭhā tad amṛtaṃ lokāstad brahma tad yaśaḥ /
MBh, 5, 45, 14.2 taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet /
MBh, 5, 45, 19.1 sadā sadāsatkṛtaḥ syānna mṛtyur amṛtaṃ kutaḥ /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 47, 67.2 hared devānām amṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 92, 51.2 amṛtasyeva nātṛpyan prekṣamāṇā janārdanam //
MBh, 5, 97, 4.1 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ /
MBh, 5, 97, 10.2 amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ //
MBh, 5, 100, 1.3 yatrāste surabhir mātā gavām amṛtasaṃbhavā //
MBh, 5, 100, 3.1 amṛtenābhitṛptasya sāram udgirataḥ purā /
MBh, 5, 100, 12.1 uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale /
MBh, 5, 100, 13.2 amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ //
MBh, 5, 100, 13.2 amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ //
MBh, 5, 102, 23.2 amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ //
MBh, 5, 102, 27.3 na tvenam amṛtaprāśaṃ cakāra balavṛtrahā //
MBh, 5, 132, 29.1 svargadvāropamaṃ rājyam atha vāpyamṛtopamam /
MBh, 5, 134, 14.1 atṛpyan amṛtasyeva kṛcchrāl labdhasya bāndhavāt /
MBh, 6, 8, 5.1 ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam /
MBh, 6, 8, 8.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibantyamṛtasaṃnibham //
MBh, 6, BhaGī 4, 31.1 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam /
MBh, 6, BhaGī 9, 19.2 amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna //
MBh, 6, BhaGī 10, 18.2 bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me 'mṛtam //
MBh, 6, BhaGī 10, 27.1 uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam /
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 6, BhaGī 13, 12.1 jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
MBh, 6, BhaGī 14, 20.2 janmamṛtyujarāduḥkhairvimukto 'mṛtamaśnute //
MBh, 6, BhaGī 18, 37.1 yattadagre viṣamiva pariṇāme 'mṛtopamam /
MBh, 6, BhaGī 18, 38.1 viṣayendriyasaṃyogādyattadagre 'mṛtopamam /
MBh, 6, 61, 52.2 amṛtodbhava sadbhāva yugāgne vijayaprada //
MBh, 6, 116, 23.2 śītasyāmṛtakalpasya divyagandharasasya ca //
MBh, 6, 116, 37.2 jalasya dhārā janitā śītasyāmṛtagandhinaḥ /
MBh, 7, 57, 64.1 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau /
MBh, 7, 172, 61.2 nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim //
MBh, 8, 27, 52.1 yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte /
MBh, 8, 43, 7.2 jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ //
MBh, 8, 63, 83.2 vāgbhiś cāmṛtakalpābhir dharmarājaṃ yudhiṣṭhiram //
MBh, 11, 2, 1.2 tato 'mṛtasamair vākyair hlādayan puruṣarṣabham /
MBh, 11, 7, 1.3 bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava //
MBh, 12, 9, 36.1 tasmāt prajñāmṛtam idaṃ cirānmāṃ pratyupasthitam /
MBh, 12, 19, 24.1 amṛtasyāvamantāro vaktāro janasaṃsadi /
MBh, 12, 29, 139.2 śuśrūṣe te vacanaṃ brahmavādin na te tṛpyāmyamṛtasyeva pānāt //
MBh, 12, 38, 33.2 āruroha yathā devaḥ somo 'mṛtamayaṃ ratham //
MBh, 12, 47, 24.1 śukle devān pitṝn kṛṣṇe tarpayatyamṛtena yaḥ /
MBh, 12, 47, 31.1 yaścinoti satāṃ setum ṛtenāmṛtayoninā /
MBh, 12, 58, 14.1 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
MBh, 12, 74, 26.1 puṇyasya loko madhumān ghṛtārcir hiraṇyajyotir amṛtasya nābhiḥ /
MBh, 12, 109, 19.1 ya āvṛṇotyavitathena karṇāv ṛtaṃ bruvann amṛtaṃ samprayacchan /
MBh, 12, 116, 10.2 amṛtasyāvyayasyeva tṛptaḥ svapsyāmyahaṃ sukham //
MBh, 12, 124, 37.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 12, 127, 1.2 nāmṛtasyeva paryāptir mamāsti bruvati tvayi /
MBh, 12, 137, 9.2 amṛtāsvādasadṛśaṃ balatejovivardhanam /
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 140, 37.2 prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam //
MBh, 12, 149, 90.1 tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ /
MBh, 12, 149, 104.2 vākyair amṛtakalpair hi prātiṣṭhanta vrajanti ca //
MBh, 12, 154, 5.3 pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi //
MBh, 12, 154, 37.3 amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata //
MBh, 12, 159, 30.1 strīratnaṃ duṣkulāccāpi viṣād apyamṛtaṃ pibet /
MBh, 12, 161, 23.2 madhvivāmṛtasaṃyuktaṃ tasmād etau matāviha //
MBh, 12, 164, 17.2 phalānyamṛtakalpāni bhakṣayan sma yatheṣṭataḥ //
MBh, 12, 167, 10.2 tenaivāmṛtasiktaśca punaḥ saṃjīvito bakaḥ //
MBh, 12, 169, 26.2 ṛte satyam asaṃtyājyaṃ satye hyamṛtam āśritam //
MBh, 12, 169, 28.1 amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam /
MBh, 12, 169, 28.2 mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam //
MBh, 12, 186, 12.1 amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam /
MBh, 12, 186, 32.1 devā yonir manuṣyāṇāṃ devānām amṛtaṃ divi /
MBh, 12, 192, 122.1 amṛtāccāmṛtaṃ prāptaḥ śītībhūto nirātmavān /
MBh, 12, 192, 122.1 amṛtāccāmṛtaṃ prāptaḥ śītībhūto nirātmavān /
MBh, 12, 197, 12.2 vimuñcatyākṛtigrāmāṃstānmuktvāmṛtam aśnute //
MBh, 12, 203, 12.1 yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam /
MBh, 12, 207, 29.2 yadā paśyet tadā doṣān atītyāmṛtam aśnute //
MBh, 12, 214, 7.1 amṛtāśī sadā ca syānna ca syād viṣabhojanaḥ /
MBh, 12, 214, 12.2 amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira //
MBh, 12, 220, 117.2 himāpaho havyam udāvahaṃstvaraṃs tathāmṛtaṃ cārpitam īśvarāya ha //
MBh, 12, 221, 89.1 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ /
MBh, 12, 222, 20.1 amṛtasyeva saṃtṛpyed avamānasya tattvavit /
MBh, 12, 231, 31.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtam akṣaram //
MBh, 12, 235, 11.1 vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ /
MBh, 12, 235, 11.2 amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam /
MBh, 12, 238, 4.1 mahataḥ param avyaktam avyaktāt parato 'mṛtam /
MBh, 12, 238, 4.2 amṛtānna paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
MBh, 12, 238, 14.2 daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam //
MBh, 12, 261, 20.2 brahmaṇaiva sma te devāṃstarpayantyamṛtaiṣiṇaḥ //
MBh, 12, 275, 20.2 pītāmṛtasyevātyantam iha cāmutra vā bhayam //
MBh, 12, 279, 1.3 na tṛpyāmyamṛtasyeva vacasaste pitāmaha //
MBh, 12, 288, 7.2 idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ /
MBh, 12, 288, 20.1 nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi /
MBh, 12, 288, 26.1 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
MBh, 12, 291, 6.2 na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam //
MBh, 12, 294, 21.2 brāhmaṇā brahmayoniṣṭhā hyayonim amṛtātmakam //
MBh, 12, 308, 68.2 bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā //
MBh, 12, 308, 69.1 icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ /
MBh, 12, 310, 4.2 na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam //
MBh, 12, 315, 48.1 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca /
MBh, 12, 321, 24.2 tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam /
MBh, 12, 326, 50.2 vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ //
MBh, 12, 326, 115.1 surāsurair yathā rājannirmathyāmṛtam uddhṛtam /
MBh, 12, 326, 115.2 evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam //
MBh, 12, 326, 124.1 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam /
MBh, 12, 328, 40.1 pṛśnir ityucyate cānnaṃ vedā āpo 'mṛtaṃ tathā /
MBh, 12, 329, 10.2 dhārayanti mahīṃ dyāṃ ca śaityād vāryamṛtaṃ yathā //
MBh, 12, 329, 16.1 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ /
MBh, 12, 331, 3.2 āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā //
MBh, 12, 331, 4.1 samuddhṛtam idaṃ brahman kathāmṛtam anuttamam /
MBh, 13, 14, 77.2 lakṣitaṃ ca mayā kṣīraṃ svāduto hyamṛtopamam //
MBh, 13, 14, 193.2 kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam //
MBh, 13, 16, 28.2 bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute //
MBh, 13, 21, 8.1 sā cāmṛtarasaprakhyam ṛṣer annam upāharat /
MBh, 13, 27, 48.1 yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā /
MBh, 13, 27, 52.2 amṛtānyupajīvanti tathā gaṅgājalaṃ narāḥ //
MBh, 13, 36, 10.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 13, 51, 30.1 amṛtaṃ hyakṣayaṃ divyaṃ kṣaranti ca vahanti ca /
MBh, 13, 51, 30.2 amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ //
MBh, 13, 53, 52.2 pasparśāmṛtakalpābhyāṃ snehād bharatasattama //
MBh, 13, 61, 88.2 amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat //
MBh, 13, 62, 31.1 annaṃ hyamṛtam ityāha purākalpe prajāpatiḥ /
MBh, 13, 65, 44.1 amṛtaṃ vai gavāṃ kṣīram ityāha tridaśādhipaḥ /
MBh, 13, 65, 44.2 tasmād dadāti yo dhenum amṛtaṃ sa prayacchati //
MBh, 13, 66, 12.2 amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā //
MBh, 13, 66, 14.1 devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā /
MBh, 13, 75, 10.1 ūrjasvinya ūrjamedhāśca yajño garbho 'mṛtasya jagataśca pratiṣṭhā /
MBh, 13, 76, 2.3 na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam //
MBh, 13, 76, 12.1 yathā hyamṛtam āśritya vartayanti divaukasaḥ /
MBh, 13, 76, 16.2 prajāpatir balādhānam amṛtaṃ prāpibat tadā //
MBh, 13, 76, 19.1 tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ /
MBh, 13, 76, 19.2 babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ //
MBh, 13, 76, 23.2 amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām //
MBh, 13, 76, 24.1 yathā hyamṛtam ādāya somo viṣyandate punaḥ /
MBh, 13, 76, 24.2 tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ //
MBh, 13, 76, 25.2 nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā //
MBh, 13, 76, 25.2 nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā //
MBh, 13, 76, 26.2 āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham //
MBh, 13, 93, 7.1 amṛtāśī sadā ca syāt pavitrī ca sadā bhavet /
MBh, 13, 93, 13.2 amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira //
MBh, 13, 101, 16.2 amṛtaṃ ca viṣaṃ caiva yāścānyāstulyajātayaḥ //
MBh, 13, 101, 17.1 amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca /
MBh, 13, 101, 18.1 amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam /
MBh, 13, 101, 18.2 oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam //
MBh, 13, 102, 19.1 amṛtaṃ caiva pānāya dattam asmai purā vibho /
MBh, 13, 110, 76.2 tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ //
MBh, 13, 110, 80.2 sudhārasaṃ ca bhuñjīta amṛtopamam uttamam //
MBh, 13, 110, 102.2 sudhārasaṃ copajīvann amṛtopamam uttamam //
MBh, 13, 110, 108.2 amṛtāśī vasaṃstatra sa vitṛptaḥ pramodate //
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
MBh, 13, 126, 40.1 tasyāmṛtanikāśasya vāṅmadhor asti me spṛhā /
MBh, 13, 128, 10.2 surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam /
MBh, 13, 128, 10.3 sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam //
MBh, 13, 129, 37.2 amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi //
MBh, 13, 135, 44.1 amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ /
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /
MBh, 14, 50, 31.2 puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam //
MBh, 14, 50, 33.2 ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam /
MBh, 14, 54, 26.2 uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ //
MBh, 14, 54, 28.1 amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ /
MBh, 14, 54, 29.2 bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane //
MBh, 14, 54, 30.1 yadyevaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai /
MBh, 14, 54, 30.2 pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho /
MBh, 14, 54, 31.2 upasthitastvayā cāpi pratyākhyāto 'mṛtaṃ dadat /
MBh, 14, 89, 1.3 tanme 'mṛtarasaprakhyaṃ mano hlādayate vibho //
MBh, 15, 7, 5.1 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho /
Manusmṛti
ManuS, 2, 162.2 amṛtasyaiva cākāṅkṣed avamānasya sarvadā //
ManuS, 2, 239.1 viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam /
ManuS, 3, 285.1 vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ /
ManuS, 3, 285.2 vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
ManuS, 4, 4.1 ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena vā /
ManuS, 4, 5.1 ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam /
ManuS, 12, 85.2 taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //
ManuS, 12, 104.2 tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 11.2 etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam //
Rāmāyaṇa
Rām, Bā, 15, 26.2 pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam //
Rām, Bā, 16, 4.2 sarvāstraguṇasampannān amṛtaprāśanān iva //
Rām, Bā, 17, 33.1 yathāmṛtasya samprāptir yathā varṣam anūdake /
Rām, Bā, 20, 9.2 guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā //
Rām, Bā, 34, 8.2 hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ //
Rām, Bā, 44, 24.2 udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam //
Rām, Ay, 3, 28.2 tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ /
Rām, Ay, 22, 14.2 amṛtaṃ prārthayānasya tat te bhavatu maṅgalam //
Rām, Ay, 27, 14.2 dāsyasi svayam āhṛtya tan me 'mṛtarasopamam //
Rām, Ay, 85, 58.1 tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam /
Rām, Ay, 88, 19.1 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare /
Rām, Ār, 29, 5.2 prāṇān apahariṣyāmi garutmān amṛtaṃ yathā //
Rām, Ār, 33, 17.2 devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ //
Rām, Ār, 33, 33.2 amṛtānayanārthaṃ vai cakāra matimān matim //
Rām, Ār, 33, 34.2 mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ //
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ār, 62, 3.2 rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ //
Rām, Ār, 69, 4.2 phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ //
Rām, Ki, 36, 29.2 amṛtasvādukalpāni dadṛśus tatra vānarāḥ //
Rām, Ki, 57, 13.2 devāsuravimardāṃś ca amṛtasya ca manthanam //
Rām, Ki, 58, 1.1 tatastad amṛtāsvādaṃ gṛdhrarājena bhāṣitam /
Rām, Ki, 61, 8.2 yad annam amṛtaprakhyaṃ surāṇām api durlabham //
Rām, Ki, 65, 31.2 niṣpannam amṛtaṃ yābhistadāsīnno mahad balam //
Rām, Ki, 66, 25.2 vikramya sahasā hastād amṛtaṃ tad ihānaye /
Rām, Su, 12, 25.2 amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ //
Rām, Su, 16, 20.1 mathitāmṛtaphenābham arajo vastram uttamam /
Rām, Su, 20, 26.2 amṛtotpādanaddhena bhujaṃgeneva mandaraḥ //
Rām, Su, 35, 2.1 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānara bhāṣitam /
Rām, Su, 55, 28.1 tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam /
Rām, Su, 58, 15.2 surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau //
Rām, Yu, 4, 58.1 phalānyamṛtagandhīni mūlāni kusumāni ca /
Rām, Yu, 19, 7.1 brahmaṇā samanujñātāvamṛtaprāśināvubhau /
Rām, Yu, 40, 31.2 amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī //
Rām, Yu, 53, 23.2 amṛtotpādane naddho bhujaṃgeneva mandaraḥ //
Rām, Yu, 114, 39.2 jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ //
Rām, Utt, 7, 3.2 yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam //
Rām, Utt, 7, 31.2 pibanti rudhiraṃ tasya nāgā iva purāmṛtam //
Rām, Utt, 20, 13.2 samudram amṛtārthaṃ vai mathiṣyāmi rasālayam //
Rām, Utt, 23, 18.3 amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām //
Rām, Utt, 26, 14.2 sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati //
Rām, Utt, 31, 39.2 arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ //
Rām, Utt, 34, 8.1 yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa /
Rām, Utt, 40, 16.1 kāle ca vāsavo varṣaṃ pātayatyamṛtopamam /
Rām, Utt, 41, 13.2 pāyayāmāsa kākutsthaḥ śacīm indro yathāmṛtam //
Rām, Utt, 66, 1.1 nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā /
Rām, Utt, 69, 17.2 bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati //
Rām, Utt, 73, 4.1 sa bhuktavānnaraśreṣṭhastad annam amṛtopamam /
Rām, Utt, 74, 15.1 bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā /
Rām, Utt, 76, 22.1 evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamām /
Rām, Utt, 95, 15.1 sa tu bhuktvā muniśreṣṭhastad annam amṛtopamam /
Saundarānanda
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave //
SaundĀ, 13, 1.2 pariṣikto 'mṛteneva yuyuje parayā mudā //
SaundĀ, 13, 10.2 amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi //
SaundĀ, 14, 42.1 pranaṣṭamamṛtaṃ tasya yasya viprasṛtā smṛtiḥ /
SaundĀ, 14, 42.2 hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ //
SaundĀ, 14, 44.2 pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate //
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Śira'upaniṣad
ŚiraUpan, 1, 23.0 yo vai rudraḥ sa bhagavān yac cāmṛtaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 33.4 kim u dhūrtir amṛtaṃ martyasya somasūryapurastāt sūkṣmaḥ puruṣaḥ /
ŚiraUpan, 1, 44.5 āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvaḥ svar oṃ nama iti //
Śvetāśvataropaniṣad
ŚvetU, 6, 19.2 amṛtasya paraṃ setuṃ dagdhendhanam ivānalam //
Agnipurāṇa
AgniPur, 3, 3.2 kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye 'surāḥ //
AgniPur, 3, 4.2 yuṣmānamṛtabhājo hi kārayāmi na dānavān //
AgniPur, 3, 11.2 bibhrat kamaṇḍaluṃ pūrṇam amṛtena samutthitaḥ //
AgniPur, 3, 12.1 amṛtaṃ tatkarād daityāḥ surebhyo 'rdhaṃ pradāya ca /
AgniPur, 3, 13.2 bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane //
AgniPur, 3, 22.2 aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ /
AgniPur, 9, 24.1 sītākathāmṛtenaiva siñca māṃ kāmavahnigam /
AgniPur, 10, 28.2 indro 'rcito 'mṛtavṛṣṭyā jīvayāmāsa vānarān //
Amarakośa
AKośa, 1, 1.2 sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca //
AKośa, 1, 58.1 syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā /
AKośa, 1, 165.1 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam /
AKośa, 1, 262.1 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam /
AKośa, 2, 434.1 amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ /
Amaruśataka
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
AmaruŚ, 1, 87.1 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 5, 1.4 tanv avyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam //
AHS, Sū., 5, 29.1 bhaved garīyo 'tiśṛtaṃ dhāroṣṇam amṛtopamam /
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 18, 17.1 rasāyanam ivarṣīṇām amarāṇām ivāmṛtam /
AHS, Nidānasthāna, 6, 41.2 pravibhajya tadanurūpaṃ yadi pibati tataḥ pibatyamṛtam //
AHS, Cikitsitasthāna, 1, 82.2 pakveṣu doṣeṣvamṛtaṃ tad viṣopamam anyathā //
AHS, Cikitsitasthāna, 3, 99.1 amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 99.2 sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā //
AHS, Cikitsitasthāna, 7, 56.2 mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha //
AHS, Cikitsitasthāna, 14, 91.1 vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam /
AHS, Cikitsitasthāna, 15, 130.2 takraṃ vātakaphārtānām amṛtatvāya kalpate //
AHS, Utt., 2, 13.2 pittaduṣṭe 'mṛtābhīrupaṭolīnimbacandanam //
AHS, Utt., 6, 37.2 mahāpaiśācakaṃ nāma ghṛtam etad yathāmṛtam //
AHS, Utt., 35, 1.3 mathyamāne jalanidhāvamṛtārthaṃ surāsuraiḥ /
AHS, Utt., 35, 1.4 jātaḥ prāg amṛtotpatteḥ puruṣo ghoradarśanaḥ //
AHS, Utt., 39, 78.1 tam amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā /
AHS, Utt., 39, 81.2 bhavanty amṛtakalpāni prayuktāni yathāvidhi //
AHS, Utt., 39, 111.1 rāhor amṛtacauryeṇa lūnād ye patitā galāt /
AHS, Utt., 39, 111.2 amṛtasya kaṇā bhūmau te laśunatvam āgatāḥ //
AHS, Utt., 39, 112.2 sākṣād amṛtasambhūter grāmaṇīḥ sa rasāyanam //
AHS, Utt., 40, 75.1 etat tad amṛtaṃ sākṣājjagadāyāsavarjitam /
AHS, Utt., 40, 80.1 aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṃgrahamahāmṛtarāśirāptaḥ /
Bhallaṭaśataka
BhallŚ, 1, 34.1 labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt /
Bodhicaryāvatāra
BoCA, 7, 64.2 puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 81.2 svantaḥ khalv eṣa vṛttānta iti vākyāmṛtena tam //
BKŚS, 12, 44.1 pariṇīya tu tāṃ kanyām amṛtām amṛtopamām /
BKŚS, 12, 44.2 ātmānam aṅgirā mene pītāmṛtam ivāmṛtam //
BKŚS, 12, 52.2 devatāvocad amṛtām amṛteneva siñcatī //
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 186.1 vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam /
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 18, 507.2 snātas tarpitadevaś ca paścād amṛtam āharam //
BKŚS, 19, 28.2 sā ca yātreyam āyātā ramyāmṛtabhujām api //
BKŚS, 19, 153.2 ninditāmṛtapānena kiṃ punar darśanena te //
BKŚS, 23, 96.2 samutsṛṣṭāmṛtāhārā bhaveyur nāmarās tadā //
BKŚS, 25, 63.2 amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti //
BKŚS, 26, 47.1 sa cāhāraḥ susaṃskāro lobhano 'py amṛtāśinām /
BKŚS, 27, 96.2 atra jīvati yas tasya mṛta evāmṛtopamaḥ //
Daśakumāracarita
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
Harivaṃśa
HV, 1, 4.2 manaḥkarṇasukhaṃ tan māṃ prīṇāty amṛtasaṃmitam //
HV, 30, 18.1 uttarānte samudrasya kṣīrodasyāmṛtodadheḥ /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 99.1 ayatnopanatena phalamūlenāmṛtarasam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Kirātārjunīya
Kir, 5, 30.1 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe /
Kir, 5, 44.1 snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 45.1 svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci /
KumSaṃ, 4, 43.2 aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ //
KumSaṃ, 8, 23.1 padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.1 amṛtātmani padmānāṃ dveṣṭari snigdhatārake /
Kūrmapurāṇa
KūPur, 1, 1, 27.1 purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ /
KūPur, 1, 10, 31.2 pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam //
KūPur, 1, 11, 80.1 śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā /
KūPur, 1, 11, 81.2 kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā //
KūPur, 1, 11, 135.1 jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā /
KūPur, 1, 11, 157.2 padmānanā padmanibhā nityatuṣṭāmṛtodbhavā //
KūPur, 1, 11, 248.1 avyāhataiśvaryam ayugmanetraṃ brahmāmṛtānandarasajñamekam /
KūPur, 1, 25, 11.2 samprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam //
KūPur, 1, 25, 31.2 vacobhiramṛtāsvādairmānito madhusūdanaḥ //
KūPur, 1, 41, 15.3 amṛtena surān sarvāṃstribhistrīṃstarpayatyasau //
KūPur, 1, 41, 24.2 sūryo 'maratvamamṛte trayaṃ triṣu niyacchati //
KūPur, 1, 41, 33.1 sampūrṇam ardhamāsena taṃ somamamṛtātmakam /
KūPur, 1, 41, 33.2 pibanti devatā viprā yataste 'mṛtabhojanāḥ //
KūPur, 1, 41, 35.2 sudhāmṛtamayīṃ puṇyāṃ tām indor amṛtātmikām //
KūPur, 1, 41, 35.2 sudhāmṛtamayīṃ puṇyāṃ tām indor amṛtātmikām //
KūPur, 1, 41, 36.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam /
KūPur, 1, 42, 5.2 āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param //
KūPur, 1, 44, 4.2 samāste yogayuktātmā pītvā tatparamāmṛtam //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 1, 47, 63.2 svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param //
KūPur, 1, 47, 65.2 samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam //
KūPur, 2, 3, 4.2 nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam //
KūPur, 2, 4, 20.2 ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca //
KūPur, 2, 6, 20.1 yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ /
KūPur, 2, 9, 15.1 tadavyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāma /
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 11, 141.2 pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane //
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 37, 20.2 yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ //
KūPur, 2, 37, 77.2 śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam //
KūPur, 2, 43, 58.1 kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam /
KūPur, 2, 44, 11.1 pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
KūPur, 2, 44, 65.2 asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute //
KūPur, 2, 44, 121.2 praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ //
Liṅgapurāṇa
LiPur, 1, 8, 26.1 tasmāttyāgaḥ sadā kāryastvamṛtatvāya yoginā /
LiPur, 1, 8, 27.1 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ /
LiPur, 1, 8, 104.2 amṛtaṃ cākṣaraṃ brahma hyapunarbhavam adbhutam //
LiPur, 1, 9, 65.1 prasādāmṛtapūrṇena sattvapātrasthitena tu /
LiPur, 1, 17, 59.2 ekākṣareṇa tadvācyamṛtaṃ paramakāraṇam //
LiPur, 1, 17, 60.1 satyamānandamamṛtaṃ paraṃ brahma parātparam /
LiPur, 1, 22, 3.1 tataḥ sa bhagavāndevaḥ śrutvā vāgamṛtaṃ tayoḥ /
LiPur, 1, 23, 41.1 tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam /
LiPur, 1, 24, 117.1 prāpya māheśvaraṃ yogamamṛtatvāya te gatāḥ /
LiPur, 1, 28, 1.2 āgneyaṃ sauramamṛtaṃ bimbaṃ bhāvyaṃ tata upari /
LiPur, 1, 29, 29.2 dvitīyaścāmṛtādhāro hyapeyo brāhmaṇaiḥ kṛtaḥ //
LiPur, 1, 29, 31.1 śraddhayā parayā yukto dehāśleṣāmṛtena vai /
LiPur, 1, 34, 19.2 uttareṇāryapanthānaṃ te 'mṛtatvamavāpnuyuḥ //
LiPur, 1, 37, 32.1 kṣīrārṇave 'mṛtamaye śāyinaṃ yoganidrayā /
LiPur, 1, 41, 32.1 mahādevāya somāya amṛtāya namo'stu te /
LiPur, 1, 46, 6.1 kṣīrārṇavāmṛtamiva sadā kṣīrārṇave hariḥ /
LiPur, 1, 46, 49.1 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ //
LiPur, 1, 48, 32.2 tatra jambūphalāhārāḥ keciccāmṛtabhojanāḥ //
LiPur, 1, 52, 3.2 ādhāraḥ sarvabhūtānāṃ devānāmamṛtākaraḥ //
LiPur, 1, 52, 4.2 saptamenānilapathā pravṛttā cāmṛtodakā //
LiPur, 1, 52, 22.2 hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām //
LiPur, 1, 54, 34.2 bhūrbhuvaḥ svas tathā hyāpo hyannaṃ cāmṛtameva ca //
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
LiPur, 1, 56, 9.1 saṃbhṛtaṃ tvardhamāsena hyamṛtaṃ sūryatejasā /
LiPur, 1, 56, 9.2 pānārthamamṛtaṃ somaṃ paurṇamāsyāmupāsate //
LiPur, 1, 56, 15.2 nisṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam //
LiPur, 1, 56, 16.1 māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam /
LiPur, 1, 59, 29.2 amṛtena surān sarvāṃstisṛbhis tarpayatyasau //
LiPur, 1, 59, 41.2 sūryo 'mareṣvapyamṛtaṃ trayaṃ triṣu niyacchati //
LiPur, 1, 61, 5.2 śuklatve cāmṛtatve ca śītatve ca vibhāvyate //
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 65, 73.2 bahubhūto bahudhanaḥ sarvasāro 'mṛteśvaraḥ //
LiPur, 1, 65, 146.2 mūlaṃ viśālo hyamṛtaṃ vyaktāvyaktastaponidhiḥ //
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 71, 133.2 nṛtyāmṛtaṃ tadā pītvā pārvatīparameśvarau /
LiPur, 1, 73, 14.2 jñānāmṛtena sarvāṅgānyāpūrya praṇavena ca //
LiPur, 1, 77, 105.3 śivabrahmāmṛtaṃ grāhyaṃ mokṣasādhanam uttamam //
LiPur, 1, 80, 30.2 śobhitābhiś ca vāpībhir divyāmṛtajalais tathā //
LiPur, 1, 81, 41.2 kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam //
LiPur, 1, 85, 195.1 bhakṣyaṃ cānyattathā peyaṃ viṣamapyamṛtaṃ bhavet /
LiPur, 1, 86, 96.2 evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ //
LiPur, 1, 86, 99.1 amṛtaṃ cākṣaraṃ brahma paramātmā parāparam /
LiPur, 1, 86, 143.1 saṃsāraviṣataptānāṃ jñānadhyānāmṛtena vai /
LiPur, 1, 88, 86.2 prāṇāya caiva rudrāya juhotyamṛtamuttamam //
LiPur, 1, 89, 4.1 mānāvamānau dvāvetau tāvevāhur viṣāmṛte /
LiPur, 1, 89, 4.2 avamāno 'mṛtaṃ tatra sanmāno viṣamucyate //
LiPur, 1, 92, 100.1 yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam /
LiPur, 1, 96, 95.2 nāmnāmaṣṭaśatenaivaṃ stutvāmṛtamayena tu /
LiPur, 1, 104, 9.1 kāyāntasthāmṛtādhāramaṇḍalāvasthitāya te /
LiPur, 1, 105, 3.1 bhavaḥ sudhāmṛtopamairnirīkṣaṇairnirīkṣaṇāt /
LiPur, 1, 106, 26.1 pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī /
LiPur, 2, 6, 6.2 amṛtodbhavavelāyāṃ viṣānantaramulbaṇāt //
LiPur, 2, 12, 8.1 amṛtākhyā kalā tasya sarvasyādityarūpiṇaḥ /
LiPur, 2, 12, 21.1 śaṃbhoḥ ṣoḍaśadhā bhinnā sthitāmṛtakalātmanaḥ /
LiPur, 2, 12, 31.1 nadīnāmamṛtaṃ sākṣānnadānāmapi sarvadā /
LiPur, 2, 17, 1.3 śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ //
LiPur, 2, 18, 7.2 kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiramṛtaṃ martyasya //
LiPur, 2, 21, 64.1 bandhanaṃ paripūrṇena plāvanaṃ cāmṛtena ca /
LiPur, 2, 22, 56.1 padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
LiPur, 2, 23, 5.1 śivāmṛtena saṃpūtaṃ śivasya ca yathātatham /
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 26, 10.2 śaktyāmṛtamaye brahmakalāṃ tatra prakalpayet //
LiPur, 2, 28, 62.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
LiPur, 2, 45, 73.1 oṃ prāṇe niviṣṭo 'mṛtaṃ juhomi śivo mā viśā pradāhāya prāṇāya svāhā //
LiPur, 2, 55, 26.1 pītvā yogāmṛtaṃ yogī mucyate brahmavittamaḥ /
Matsyapurāṇa
MPur, 1, 6.2 tānyevāmṛtakalpāni śrotum icchāmahe punaḥ //
MPur, 1, 9.2 tvadvākyenāmṛtasyeva na tṛptiriha jāyate //
MPur, 18, 21.1 agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam /
MPur, 19, 7.1 tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati /
MPur, 40, 16.5 athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate //
MPur, 43, 35.2 mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ //
MPur, 47, 43.1 tṛtīyastu varāhaśca caturtho 'mṛtamanthanaḥ /
MPur, 47, 48.1 prahlādo nirjito yuddhe indreṇāmṛtamanthane /
MPur, 47, 144.1 kṣemāya sahamānāya satyāya cāmṛtāya ca /
MPur, 47, 162.1 nirguṇāya guṇajñāya vyākṛtāyāmṛtāya ca /
MPur, 57, 9.2 tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā //
MPur, 57, 13.2 padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye //
MPur, 73, 10.2 krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ //
MPur, 77, 5.2 sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me //
MPur, 77, 13.1 amṛtaṃ pibato vaktrātsūryasyāmṛtabindavaḥ /
MPur, 77, 13.1 amṛtaṃ pibato vaktrātsūryasyāmṛtabindavaḥ /
MPur, 77, 14.1 śarkarā tu parā tasmādikṣusāro'mṛtātmavān /
MPur, 89, 1.3 tejo'mṛtamayaṃ divyaṃ mahāpātakanāśanam //
MPur, 89, 7.1 saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ /
MPur, 92, 10.1 saubhāgyāmṛtasāro'yaṃ parvataḥ śarkarāyutaḥ /
MPur, 92, 11.1 amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ /
MPur, 93, 69.1 viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ /
MPur, 113, 70.1 tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ /
MPur, 113, 71.3 ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam //
MPur, 113, 74.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam //
MPur, 116, 7.1 amṛtasvādusalilāṃ tāpasairupaśobhitām /
MPur, 118, 62.2 payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam //
MPur, 122, 15.1 sa vai somaka ityukto devairyatrāmṛtaṃ purā /
MPur, 124, 109.2 ityetaiḥ kāraṇaiḥ śuddhaiste'mṛtatvaṃ hi bhejire //
MPur, 124, 110.1 ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate /
MPur, 125, 15.1 vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ /
MPur, 125, 21.1 divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām /
MPur, 126, 37.1 māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu /
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 126, 61.1 saṃbhṛtaṃ tvardhamāsena amṛtaṃ sūryatejasā /
MPur, 126, 68.2 viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam //
MPur, 126, 69.1 ardhamāsasamāptau tu pītvā gacchanti te'mṛtam /
MPur, 128, 23.2 amṛtena surānsarvānsaṃtataṃ paritarpayan //
MPur, 128, 26.1 sūryo'maratvamamṛte trayas triṣu niyacchati /
MPur, 128, 37.2 śuklatve hyamṛtatve ca śītatve hlādane'pi ca //
MPur, 136, 10.1 vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ /
MPur, 136, 13.1 indoḥ kiraṇakalpena mṛṣṭenāmṛtagandhinā /
MPur, 136, 23.1 mahāmṛtamayī vāpī hyeṣā māyābhirīśvara /
MPur, 136, 50.1 asminkila pure vāpī pūrṇāmṛtarasāmbhasā /
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
MPur, 137, 11.1 yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā /
MPur, 137, 16.1 ko'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm /
MPur, 139, 30.2 manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ //
MPur, 141, 4.1 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā /
MPur, 141, 11.1 svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye /
MPur, 141, 11.2 daśabhiḥ pañcabhiścaiva svadhāmṛtaparisravaiḥ /
MPur, 141, 13.1 svadhāmṛtena saumyena tarpayāmāsa vai pitṝn /
MPur, 141, 21.3 etattadamṛtaṃ somamavāpa madhu caiva hi //
MPur, 146, 2.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā /
MPur, 154, 135.1 āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 155, 34.1 māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ /
MPur, 158, 22.2 madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm //
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 168, 8.1 ātmatejodbhavāḥ puṇyā āpo'mṛtarasopamāḥ /
MPur, 169, 9.1 ebhyo yatsravate toyaṃ divyāmṛtarasopamam /
MPur, 171, 41.2 ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam //
MPur, 172, 46.1 devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam /
MPur, 174, 26.2 oṣadhīnāṃ sahasrāṇāṃ nidhānamamṛtasya ca //
MPur, 174, 41.2 amṛtārambhanirmuktaṃ mandarādrim ivocchritam //
MPur, 174, 42.2 mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam //
MPur, 176, 8.2 śītāṃśuramṛtādhāraścapalaḥ śvetavāhanaḥ //
Meghadūta
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 116.1 kṣīraṃ pibanti madhu te pibanti somaṃ pibantyamṛtena sārdham /
PABh zu PāśupSūtra, 1, 9, 228.1 amṛtasya pradātāraṃ yo guruṃ hy avamanyate /
PABh zu PāśupSūtra, 3, 3, 4.1 amṛtasyeva lipseta naiva mānaṃ vicakṣaṇaḥ /
PABh zu PāśupSūtra, 5, 34, 28.0 tatphalāny āsvādenāmṛtopamāni ca kecidajñānād guḍavad bhakṣayanti //
Saṃvitsiddhi
SaṃSi, 1, 26.2 pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi /
Suśrutasaṃhitā
Su, Sū., 12, 23.2 sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayedbhiṣak //
Su, Sū., 43, 3.7 rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā /
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 103.1 cakṣuṣyamagryaṃ strīṇāṃ tu sarpiḥ syādamṛtopamam /
Su, Sū., 46, 428.2 kṣīraṃ gharmādhvabhāṣyastrīklāntānāmamṛtopamam //
Su, Nid., 1, 3.1 dhanvantariṃ dharmabhṛtāṃ variṣṭhamamṛtodbhavam /
Su, Śār., 10, 27.1 payo 'mṛtarasaṃ pītvā kumāraste śubhānane /
Su, Śār., 10, 27.2 dīrghamāyuravāpnotu devāḥ prāśyāmṛtaṃ yathā //
Su, Cik., 13, 12.1 upayujya tulāmevaṃ girijādamṛtopamāt /
Su, Cik., 13, 17.2 evaṃ ca mākṣikaṃ dhātuṃ tāpījamamṛtopamam //
Su, Cik., 15, 6.1 ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini /
Su, Cik., 15, 7.1 idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri /
Su, Cik., 29, 3.1 brahmādayo 'sṛjan pūrvamamṛtaṃ somasaṃjñitam /
Su, Cik., 30, 29.2 pītāvaśeṣam amṛtaṃ devair brahmapurogamaiḥ //
Su, Ka., 1, 54.1 somavallyamṛtā śvetā padmaṃ kālīyakaṃ tvacam /
Su, Ka., 1, 80.1 pibedghṛtamajeyākhyamamṛtākhyaṃ ca buddhimān /
Su, Ka., 6, 13.2 amṛtaṃ nāma vikhyātam api saṃjīvayenmṛtam //
Su, Ka., 8, 143.1 ṛṣer indraprabhāvasyāmṛtayoner bhiṣagguroḥ /
Su, Utt., 39, 3.1 yenāmṛtam apāṃ madhyāduddhṛtaṃ pūrvajanmani /
Su, Utt., 40, 100.2 yathāmṛtaṃ yathā kṣīramatīsāreṣu pūjitam //
Su, Utt., 55, 53.3 sadyaḥ śarmakarāvetau yogāvamṛtasaṃmatau //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.20 tatkṣaye kuto 'mṛtatvasaṃbhavaḥ /
Tantrākhyāyikā
TAkhy, 1, 223.1 yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
Varāhapurāṇa
VarPur, 27, 36.3 etat te sarvamākhyātam ātmavidyāmṛtaṃ mayā //
Viṣṇupurāṇa
ViPur, 1, 8, 15.2 kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane /
ViPur, 1, 9, 76.3 mathyatām amṛtaṃ devāḥ sahāye mayy avasthite //
ViPur, 1, 9, 78.1 mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam /
ViPur, 1, 9, 79.2 na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ //
ViPur, 1, 9, 80.3 saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
ViPur, 1, 9, 82.2 tato mathitum ārabdhā maitreya tarasāmṛtam //
ViPur, 1, 9, 96.2 bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ //
ViPur, 1, 9, 106.2 kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam //
ViPur, 1, 9, 108.1 tataḥ papuḥ suraguṇāḥ śakrādyās tat tadāmṛtam /
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
ViPur, 1, 9, 138.2 devadānavayatnena prasūtāmṛtamanthane //
ViPur, 1, 19, 70.1 vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte /
ViPur, 2, 9, 18.2 puṣṇātyoṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat //
ViPur, 2, 12, 6.1 saṃbhṛtaṃ cārdhamāsena tatsomasthaṃ sudhāmṛtam /
ViPur, 2, 12, 12.2 sudhāmṛtamayī puṇyā tām indoḥ pitaro mune //
ViPur, 2, 12, 13.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ sudhāmṛtam /
ViPur, 2, 12, 14.2 vīrudhaścāmṛtamayaiḥ śītairapparamāṇubhiḥ //
ViPur, 3, 5, 19.2 svadhāmṛtena ca pitṝṃstasmai tṛptyātmane namaḥ //
ViPur, 3, 5, 25.1 hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ /
ViPur, 4, 2, 34.3 tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata //
ViPur, 5, 18, 54.1 na kalpanāmṛte 'rthasya sarvasyādhigamo yataḥ /
ViPur, 5, 29, 11.1 amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale /
ViPur, 5, 30, 31.1 mathyamāne 'mṛte jātaṃ jātarūpopamatvacam /
ViPur, 5, 30, 39.1 śacī vibhūṣaṇārthāya devairamṛtamanthane /
ViPur, 5, 30, 44.1 sāmānyaḥ sarvalokānāṃ yadyeṣo 'mṛtamanthane /
Viṣṇusmṛti
ViSmṛ, 1, 34.1 sā dadarśāmṛtanidhiṃ candraraśmimanoharam /
ViSmṛ, 30, 47.1 ya āvṛṇotyavitathena karṇāvaduḥkhaṃ kurvann amṛtaṃ samprayacchan /
ViSmṛ, 48, 19.1 ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 32.1, 12.1 syānnityamukto 'mṛtabhogabhāgī //
Yājñavalkyasmṛti
YāSmṛ, 1, 42.1 yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ /
YāSmṛ, 2, 110.2 trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam //
YāSmṛ, 3, 123.1 khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam /
Śatakatraya
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
ŚTr, 2, 44.1 tāvad evāmṛtamayī yāvallocanagocarā /
ŚTr, 2, 45.1 nāmṛtaṃ na viṣaṃ kiṃcid etāṃ muktvā nitambinīm /
ŚTr, 2, 45.2 saivāmṛtalatā raktā viraktā viṣavallarī //
ŚTr, 2, 46.2 svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ //
ŚTr, 2, 66.2 mugdhe snigdhavidagdhacārumadhurair lolaiḥ kaṭākṣair alaṃ cetaś cumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate //
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 74.1 mahānando 'mṛtaṃ siddhiḥ kaivalyamapunarbhavaḥ /
AbhCint, 2, 3.2 teṣāṃ yānaṃ vimāno 'ndhaḥ pīyūṣamamṛtaṃ sudhā //
Acintyastava
Acintyastava, 1, 56.1 dharmayautukam ākhyātaṃ buddhānāṃ śāsanāmṛtam /
Amaraughaśāsana
AmarŚās, 1, 69.1 brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvā sravati //
AmarŚās, 1, 69.1 brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvā sravati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 8.2 nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava //
Aṣṭāvakragīta, 18, 81.2 dhīrasya śītalaṃ cittam amṛtenaiva pūritam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 323.2 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam //
AṣṭNigh, 1, 407.1 śītāṃśvamṛtalakṣmībhir juṣṭo'sau dhanasaṃyutaḥ /
Bhairavastava
Bhairavastava, 1, 6.2 bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi //
Bhairavastava, 1, 7.2 nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti //
Bhairavastava, 1, 8.2 tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 3.2 śukamukhād amṛtadravasaṃyutam /
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 1, 16, 8.3 aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ //
BhāgPur, 1, 18, 4.1 nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam /
BhāgPur, 1, 18, 11.3 yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ //
BhāgPur, 2, 2, 37.1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam /
BhāgPur, 2, 6, 1.3 havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca //
BhāgPur, 2, 6, 17.1 so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt /
BhāgPur, 2, 6, 18.2 amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu //
BhāgPur, 2, 7, 13.1 kṣīrodadhāvamaradānavayūthapānāmunmathnatām amṛtalabdhaya ādidevaḥ /
BhāgPur, 2, 10, 26.1 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ /
BhāgPur, 3, 5, 7.2 mano na tṛpyaty api śṛṇvatāṃ naḥ suślokamauleś caritāmṛtāni //
BhāgPur, 3, 5, 10.2 atṛpnuma kṣullasukhāvahānāṃ teṣām ṛte kṛṣṇakathāmṛtaughāt //
BhāgPur, 3, 9, 15.2 te 'naikajanmaśamalaṃ sahasaiva hitvā saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye //
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 19, 1.2 avadhārya viriñcasya nirvyalīkāmṛtaṃ vacaḥ /
BhāgPur, 3, 20, 6.2 rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban //
BhāgPur, 3, 21, 46.3 tadvyāhṛtāmṛtakalāpīyūṣaśravaṇena ca //
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 4, 7, 44.3 kṣipto 'py asadviṣayalālasa ātmamohaṃ yuṣmatkathāmṛtaniṣevaka udvyudasyet //
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 12, 51.1 jñānamajñātatattvāya yo dadyātsatpathe 'mṛtam /
BhāgPur, 4, 15, 17.2 somo 'mṛtamayānaśvāṃstvaṣṭā rūpāśrayaṃ ratham //
BhāgPur, 4, 16, 1.3 tuṣṭuvustuṣṭamanasastadvāgamṛtasevayā //
BhāgPur, 4, 16, 3.1 athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ /
BhāgPur, 4, 16, 9.1 āpyāyayatyasau lokaṃ vadanāmṛtamūrtinā /
BhāgPur, 4, 25, 39.1 dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ /
BhāgPur, 8, 6, 12.1 yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim /
BhāgPur, 8, 6, 21.1 amṛtotpādane yatnaḥ kriyatāmavilambitam /
BhāgPur, 8, 6, 32.2 udyamaṃ paramaṃ cakruramṛtārthe parantapa //
BhāgPur, 8, 7, 2.1 ārebhire surā yattā amṛtārthe kurūdvaha /
BhāgPur, 8, 7, 5.2 mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim //
BhāgPur, 8, 8, 32.1 athodadhermathyamānāt kāśyapairamṛtārthibhiḥ /
BhāgPur, 8, 8, 35.1 amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ /
BhāgPur, 8, 8, 36.2 tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam //
BhāgPur, 8, 8, 37.2 nīyamāne 'suraistasmin kalase 'mṛtabhājane //
BhāgPur, 10, 1, 7.2 prayacchato mṛtyumutāmṛtaṃ ca māyāmanuṣyasya vadasva vidvan //
BhāgPur, 10, 1, 13.2 pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtam //
BhāgPur, 11, 3, 2.1 nānutṛpye juṣan yuṣmadvaco harikathāmṛtam /
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
BhāgPur, 11, 7, 28.1 tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ /
BhāgPur, 11, 19, 9.2 paśyāmi nānyac charaṇaṃ tavāṅghridvaṃdvātapatrād amṛtābhivarṣāt //
BhāgPur, 11, 19, 20.1 śraddhāmṛtakathāyāṃ me śaśvan madanukīrtanam /
BhāgPur, 11, 21, 39.1 chandomayo 'mṛtamayaḥ sahasrapadavīṃ prabhuḥ /
Bhāratamañjarī
BhāMañj, 1, 38.2 apūpaṃ gurave taṃ ca sāmṛtaṃ sa nyavedayat //
BhāMañj, 1, 103.1 amṛtāharaṇe yatnamāśritairdevadānavaiḥ /
BhāMañj, 1, 106.2 hariścakreṇa cicheda kaṇṭhaprāptāmṛtaṃ śiraḥ //
BhāMañj, 1, 108.1 amṛtotthaṃ bhaginyau taṃ dṛṣṭvāśvaṃ dhavalaṃ pathi /
BhāMañj, 1, 120.1 mātardāsyavimokṣāya gacchāmyamṛtamañjasā /
BhāMañj, 1, 126.1 amṛtāharaṇodyogaṃ nivedyāsmai praṇamya saḥ /
BhāMañj, 1, 152.2 pannagebhyo mayā nyastaṃ hartavyamamṛtaṃ tvayā //
BhāMañj, 1, 595.2 śuṣyatsukheṣu kāleṣu tyāgo hyamṛtanirmaraḥ //
BhāMañj, 1, 645.2 bhāsagrīvāmṛtenānyat paśyāmītyarjuno 'bravīt //
BhāMañj, 1, 923.2 divyakanyām asāmānyalāvaṇyāmṛtavāhinīm //
BhāMañj, 1, 1036.2 nirdoṣamamṛtaṃ kīrtir yeṣāmāścaryakaumudī //
BhāMañj, 1, 1241.1 kāntikallolavalitāṃ nayanāmṛtavāhinīm /
BhāMañj, 5, 182.2 bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ //
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 5, 311.2 maṇikanakavitānālaṃkṛte rājamārge vapuramṛtamanojñaṃ kaiṭabhārerbabhāse //
BhāMañj, 5, 381.1 ayaṃ salilabhakṣo 'gnirdevairatrāmṛtaṃ vṛtam /
BhāMañj, 6, 81.2 te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ //
BhāMañj, 7, 233.2 hatā subhadrā rahitā putreṇāmṛtavarṣiṇā //
BhāMañj, 7, 253.1 hā putra nayanānanda mandirāmṛtadīdhite /
BhāMañj, 7, 705.1 tuṣārahāraruciraiḥ kiraṇairamṛtatviṣaḥ /
BhāMañj, 7, 790.1 atrāntare jñānasahasraraśmirapāravedāmṛtasindhusetuḥ /
BhāMañj, 10, 48.2 somatīrthaṃ tataḥ prāpa yatreṣṭamamṛtatviṣā //
BhāMañj, 13, 161.2 ananyamanasā mene taṃ netrāmṛtanirjharam //
BhāMañj, 13, 195.2 uvāca vihasañśauriramṛtaṃ vikiranniva //
BhāMañj, 13, 230.1 satyāya dharmanidhaye kṣetrajñāyāmṛtātmane /
BhāMañj, 13, 263.2 rūḍhirviṣāmṛtasphārairbhīmaḥ sevyaśca sāgaraḥ //
BhāMañj, 13, 418.2 svācchandyamamṛtaṃ tyaktvā kaḥ sevāṃ vikaṭāṃ śrayet //
BhāMañj, 13, 704.1 ko nāma priyasaṃyogānna manyetāmṛtopamān /
BhāMañj, 13, 721.2 vitṛṣṇayātipīḍyante saṃtoṣo 'mṛtanirjharaḥ //
BhāMañj, 13, 726.2 spardhākathaiva kā nityamākiṃcanyāmṛtāśibhiḥ //
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 939.2 satataṃ svāntaviśrāntaḥ paramāmṛtamaśnute //
BhāMañj, 13, 997.2 bheṣajaṃ paramaṃ nāma saṃtoṣāmṛtavāridaḥ //
BhāMañj, 13, 1077.2 kutastvam anavadyāṅgi nayanāmṛtavarṣiṇī //
BhāMañj, 13, 1128.2 yāsāṃ smitāmṛtaiḥ kāmaḥ śivadagdho 'pi jīvati //
BhāMañj, 13, 1154.1 pūrayatyamṛtenenduṃ ṣaṣṭhaḥ parivahaḥ smṛtaḥ /
BhāMañj, 13, 1171.1 kṣaṇaṃ putra pratīkṣasva yāvattvaddarśanāmṛtaiḥ /
BhāMañj, 13, 1339.1 kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām /
BhāMañj, 13, 1349.2 kirantaṃ madhurodāranirvāṇāmṛtavāhinīm //
BhāMañj, 13, 1403.1 yāsāṃ prāṇapaṇenāpi vallabhaṃ suratāmṛtam /
BhāMañj, 13, 1506.1 amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ /
BhāMañj, 13, 1534.1 pānīyadānamamṛtaṃ prāṇināṃ sampracakṣate /
BhāMañj, 13, 1552.1 ghṛtakṣīrāmṛtajalā dṛṣṭāstatra mayāpagāḥ /
BhāMañj, 13, 1554.2 nādattvā puruṣo dhenuṃ paramāmṛtamaśnute //
BhāMañj, 14, 85.2 sarvagranthivinirmuktaḥ paramāmṛtamaśnute //
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
BhāMañj, 15, 13.2 sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Devīkālottarāgama
DevīĀgama, 1, 54.2 tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 131.2 netranairmalyakāri syāttattutthamamṛtopamam //
DhanvNigh, 6, 50.2 sūtendrabandhavadhasadguṇakṛt pradīpaṃ mṛtyuñjayaṃ tadamṛtopamameva vajram //
Garuḍapurāṇa
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 53.2 devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi //
GarPur, 1, 11, 3.2 vamityanena bījena cintayedamṛtaṃ tataḥ //
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 18, 3.2 amṛteśaṃ mahāmantrantryakṣaraṃ pūjanaṃ samam /
GarPur, 1, 18, 5.2 dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram //
GarPur, 1, 18, 5.2 dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram //
GarPur, 1, 18, 6.1 tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm /
GarPur, 1, 18, 6.1 tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm /
GarPur, 1, 18, 19.1 oṃ amṛteśvara oṃ bhairavāya namaḥ /
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 49, 29.1 yogināmamṛtasthānaṃ vyomākhyaṃ paramākṣaram /
GarPur, 1, 50, 29.2 tvameva brahma paramamāpo jyotī raso 'mṛtam //
GarPur, 1, 50, 46.1 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam /
GarPur, 1, 67, 10.2 vāmā hyamṛtarūpā ca jagadāpyāyane sthitā //
GarPur, 1, 94, 28.1 saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
GarPur, 1, 110, 8.1 viṣādapyamṛtaṃ grāhyamamedhyādapi kāñcanam /
GarPur, 1, 124, 14.1 pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ /
GarPur, 1, 130, 2.2 oṃ khakholkāyāmṛtatvaṃ priyasaṅgamo bhava sadā svāhā //
GarPur, 1, 142, 4.2 bibhratkamaṇḍaluṃ pūrṇamamṛtena samutthitaḥ //
GarPur, 1, 142, 5.2 amṛtaṃ pāyayāmāsa strīrūpī ca surānhariḥ //
GarPur, 1, 169, 22.2 bhuktaprarocakā puṇyā harītakyamṛtopamā //
Gītagovinda
GītGov, 4, 36.1 smarāturām daivatavaidyahṛdya tvadaṅgasaṅgāmṛtamātrasādhyām /
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 7, 59.1 amṛtamadhuramṛdutaravacanena /
GītGov, 12, 6.1 vadanasudhānidhigalitam amṛtamiva racaya vacanam anukūlam /
GītGov, 12, 34.2 haricaraṇasmaraṇāmṛtakṛtakalikaluṣabhavajvarakhaṇḍane //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Hitopadeśa
Hitop, 1, 6.9 yatrāste viṣasaṃsargo 'mṛtaṃ tad api mṛtyave //
Hitop, 1, 98.2 ityādi tadvacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāhāpyāyito 'haṃ bhavatām etena vacanāmṛtena /
Hitop, 1, 137.2 saṃtoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām /
Hitop, 1, 146.3 kāvyāmṛtarasāsvādaḥ saṃgamaḥ sajjanaiḥ saha //
Hitop, 2, 139.3 phalanty amṛtaseke'pi na pathyāni viṣadrumāḥ //
Hitop, 4, 99.1 etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān /
Kathāsaritsāgara
KSS, 1, 4, 89.2 niśākarakalāmauliprasādāmṛtanirbharaḥ //
KSS, 1, 7, 7.1 tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam /
KSS, 2, 1, 82.2 āgādudayano māturdṛśi varṣannivāmṛtam //
KSS, 2, 2, 206.2 ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi //
KSS, 4, 2, 90.2 advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ //
KSS, 4, 2, 191.1 tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ /
KSS, 4, 2, 194.2 idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām //
KSS, 4, 2, 197.2 yāvad ādadate nāgā niḥśaṅkāstat kilāmṛtam //
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
KSS, 4, 2, 245.1 yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt /
KSS, 4, 2, 246.1 tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ /
KSS, 4, 2, 248.2 kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt //
KSS, 4, 3, 64.2 dyaur indum iva nirgacchadacchāmṛtamayadyutim //
KSS, 5, 2, 70.2 videśe bandhulābho hi marāvamṛtanirjharaḥ //
KSS, 5, 2, 265.2 niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau //
KSS, 5, 3, 152.1 etacchrutvā prabuddhasya tasya netrāmṛtacchaṭā /
KSS, 5, 3, 246.2 hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 19.1 garbhasthitāmṛtā vā 'pi muṣitāste sudūṣitāḥ /
KAM, 1, 108.2 tyaktvā 'mṛtaṃ sa mūḍhātmā bhuṅkte hālāhalaṃ viṣam //
KAM, 1, 109.1 tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ /
KAM, 1, 141.2 viṣaṃ tu daśamī jñeyā 'mṛtaṃ caikādaśī tithiḥ /
KAM, 1, 141.3 viṣapradhānā varjyā sāmṛtā grāhyā pradhānataḥ //
KAM, 1, 195.2 amṛtāya smṛtas teṣāṃ kṛṣṇāmṛtamaharṇavaḥ //
Madanapālanighaṇṭu
MPālNigh, 2, 65.1 sudhāmṛtāhvayaḥ saudhabhūṣaṇaṃ kaṭhaśarkarā /
Mukundamālā
MukMā, 1, 8.2 sukhakaramaparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam //
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
MukMā, 1, 19.2 nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam //
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Mātṛkābhedatantra
MBhT, 3, 12.2 bhakṣaṇāt tat kṣaṇe devi hy amṛtaṃ nātra saṃśayaḥ //
MBhT, 3, 13.1 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet /
MBhT, 3, 22.1 ūrdhvanālaṃ sahasrāre parāmṛtavibhūṣitam /
MBhT, 3, 40.1 devānām amṛtaṃ brahma tad iyaṃ laukikī surā /
MBhT, 14, 16.1 ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 punarbhāvaśabdam videhādhipaproktayā śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir ā gṛhṇātīti ajñā vyādhīnāṃ ye jvarātīsāraśoṣādayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.2 bhaikṣyamavekṣitaṃ paryagnikṛtam ādityadarśitaṃ gurave niveditam anujñātam amṛtasaṃmitaṃ prāhuḥ /
Rasahṛdayatantra
RHT, 1, 16.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RHT, 1, 26.2 ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ //
RHT, 3, 2.2 avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //
RHT, 10, 2.1 nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam /
RHT, 19, 30.1 triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye /
Rasamañjarī
RMañj, 1, 16.2 sākṣādamṛtam evaiṣa doṣayukto raso viṣam //
RMañj, 6, 82.2 dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //
RMañj, 6, 111.2 ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //
RMañj, 6, 126.2 rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam //
RMañj, 6, 153.1 muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /
RMañj, 6, 187.2 svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet //
RMañj, 6, 226.2 tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //
RMañj, 6, 317.2 ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //
RMañj, 7, 2.1 amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam /
RMañj, 7, 2.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RMañj, 7, 4.2 yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet //
Rasaprakāśasudhākara
RPSudh, 5, 36.2 tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //
RPSudh, 5, 69.1 sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca /
RPSudh, 5, 91.1 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /
Rasaratnasamuccaya
RRS, 1, 1.1 yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
RRS, 1, 42.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RRS, 1, 45.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RRS, 1, 53.2 brahmasvabhāvamamṛtaṃ samprāptāś caiva kṛtakṛtyāḥ //
RRS, 2, 2.2 gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /
RRS, 2, 119.1 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
RRS, 2, 119.2 viṣeṇāmṛtayuktena girau marakatāhvaye /
RRS, 3, 9.2 kṣīrābdhimathane caitadamṛtena sahotthitam //
RRS, 4, 33.2 sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //
RRS, 4, 47.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RRS, 5, 100.1 oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /
RRS, 5, 114.4 sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RRS, 7, 28.2 anāmādhastharekhāṅkaḥ sa syādamṛtahastavān //
RRS, 12, 63.2 tolārdhamamṛtaṃ kṣiptvā tolārdhaṃ tintiḍīphalam //
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
RRS, 12, 113.1 pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ /
RRS, 13, 60.1 sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
RRS, 15, 11.2 amṛtaṃ rasakaṃ caiva tālakārdhavibhāgikam //
RRS, 15, 17.1 palārdhamamṛtaṃ caiva maricaṃ ca catuṣpalam /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
RRS, 22, 13.2 pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ //
Rasaratnākara
RRĀ, R.kh., 1, 30.1 sākṣādamṛtamapyeṣa doṣayukto raso viṣam /
RRĀ, R.kh., 9, 56.2 yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //
RRĀ, R.kh., 9, 60.1 oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /
RRĀ, R.kh., 10, 38.2 amṛtamiti vadediti kramo'yam /
RRĀ, Ras.kh., 1, 23.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam //
RRĀ, Ras.kh., 2, 27.1 tatpiṇḍaṃ karṣam ekaikaṃ bhakṣayed amṛtārṇavaḥ /
RRĀ, Ras.kh., 4, 15.1 amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā /
RRĀ, Ras.kh., 4, 22.1 amṛtakrīḍe viṣṇusaṃvaraṇi svāhā /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 64.1 amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
RRĀ, Ras.kh., 4, 67.1 oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
RRĀ, Ras.kh., 4, 67.1 oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
RRĀ, Ras.kh., 4, 73.1 oṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā /
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 4, 81.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 8, 114.1 āgatya cāmṛtaṃ datte yatpānādamaro bhavet /
Rasendracintāmaṇi
RCint, 6, 21.2 mriyante sikatāyantre gandhakairamṛtādhikāḥ //
RCint, 6, 58.2 triphalādir amṛtasāralauhe vakṣyate //
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 8, 14.1 amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /
RCint, 8, 14.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam //
RCint, 8, 167.2 suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //
RCint, 8, 172.1 oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /
RCint, 8, 172.1 oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /
RCint, 8, 172.3 oṃ amṛte hūm /
RCint, 8, 172.4 jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
RCint, 8, 190.1 evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /
Rasendracūḍāmaṇi
RCūM, 3, 26.2 anāmādhaḥ stharesvāṅkaḥ sa syādamṛtahastavān //
RCūM, 10, 1.2 tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //
RCūM, 10, 2.1 gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /
RCūM, 10, 71.2 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā //
RCūM, 10, 72.1 viṣeṇāmṛtayuktena girau ca marutāhvaye /
RCūM, 12, 26.2 sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //
RCūM, 14, 59.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
Rasendrasārasaṃgraha
RSS, 1, 372.3 trirātraṃ śuddhimāyāti jaipālamamṛtopamam //
Rasādhyāya
RAdhy, 1, 383.2 ataḥ prāgeva saṃśuddhā haritālāmṛtopamā //
RAdhy, 1, 455.2 ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam //
RAdhy, 1, 471.2 svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 383.2, 8.0 ataḥ pūrvaṃ sā śodhitā amṛtasamānā bhavati //
RAdhyṬ zu RAdhy, 458.2, 19.0 tathā prabhāte nityam amṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute //
Rasārṇava
RArṇ, 1, 53.1 rasavīryavipāke ca sūtakastvamṛtopamaḥ /
RArṇ, 6, 65.2 pītaṃ tadamṛtaṃ devairamaratvam upāgatam //
RArṇ, 7, 39.2 sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /
RArṇ, 7, 63.2 kṣīrābdhimathane caitadamṛtena sahotthitam /
RArṇ, 11, 11.0 oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //
RArṇ, 11, 11.0 oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
RArṇ, 12, 288.2 amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam //
RArṇ, 12, 292.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
Rājanighaṇṭu
RājNigh, Pipp., 220.1 viṣam āheyam amṛtaṃ garalaṃ dāradaṃ garam /
RājNigh, Pipp., 222.1 amṛtaṃ syāt vatsanābho viṣam ugraṃ mahauṣadham /
RājNigh, Mūl., 201.1 tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
RājNigh, Āmr, 159.2 śramavamanavibandhādhmānaviṣṭambhadoṣapraśamanam amṛtābhaṃ cāmalakyāḥ phalaṃ syāt //
RājNigh, 13, 106.2 amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Pānīyādivarga, 159.1 nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya /
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
RājNigh, Kṣīrādivarga, 4.2 amṛtaṃ cābhighāraśca homyam āyuśca taijasam //
RājNigh, Kṣīrādivarga, 21.1 uktaṃ gavyādikaṃ dugdhaṃ dhāroṣṇamamṛtopamam /
RājNigh, Kṣīrādivarga, 25.1 jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam /
RājNigh, Kṣīrādivarga, 28.2 dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham //
RājNigh, Kṣīrādivarga, 56.2 yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ //
RājNigh, Rogādivarga, 36.2 āyuryogo gadārātir amṛtaṃ ca taducyate //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 7, 12.1 toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam /
SkPur, 12, 24.1 sarvānnabhakṣadaścaiva amṛtasrava eva ca /
SkPur, 13, 42.1 amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat /
SkPur, 13, 133.1 yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi /
SkPur, 21, 31.1 amṛtāya vareṇyāya sarvadevastutāya ca /
SkPur, 22, 7.1 ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram /
SkPur, 22, 25.2 mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.1 yamevāmṛtaprāptir ayam evātmano grahaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.1 parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.1 evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.2 naiva cāmṛtayogena kālamṛtyujayo bhavet //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Tantrasāra
TantraS, 1, 1.2 tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt //
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, Trayodaśam āhnikam, 38.0 khecarīyaṃ khasaṃcāram sthitibhyāṃ khāmṛtāśanāt //
TantraS, Viṃśam āhnikam, 13.0 paramāmṛtadṛktvaṃ tayārcayante rahasyavidaḥ //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
Tantrāloka
TĀ, 1, 1.2 tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt //
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
TĀ, 1, 203.2 kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā //
TĀ, 3, 81.1 icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam /
TĀ, 3, 92.1 ātmanyeva ca viśrāntyā tatproktamamṛtātmakam /
TĀ, 3, 109.1 itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam /
TĀ, 3, 138.1 kalā saptadaśī tasmādamṛtākārarūpiṇī /
TĀ, 3, 166.1 amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate /
TĀ, 3, 166.2 kṣobhādyantavirāmeṣu tadeva ca parāmṛtam //
TĀ, 3, 170.2 viṣasya cāmṛtaṃ tattvaṃ chādyatve 'ṇoścyute sati //
TĀ, 4, 131.1 yathā yoniśca liṅgaṃ ca saṃyogātsravato 'mṛtam /
TĀ, 4, 131.2 tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ //
TĀ, 4, 135.2 evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam //
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 141.2 adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt //
TĀ, 5, 51.1 yadanāhatasaṃvitti paramāmṛtabṛṃhitam /
TĀ, 5, 65.1 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
TĀ, 5, 66.1 tadevamamṛtaṃ divyaṃ saṃviddevīṣu tarpakam /
TĀ, 5, 66.2 visargāmṛtametāvad bodhākhye hutabhojini //
TĀ, 6, 95.2 amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ //
TĀ, 6, 97.2 āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu //
TĀ, 6, 111.1 kramasampūraṇāśāliśaśāṅkāmṛtasundarāḥ /
TĀ, 16, 41.2 kuṇḍalyamṛtasampūrṇasvakaprāṇaprasevakaḥ //
TĀ, 16, 42.1 vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ /
TĀ, 17, 84.2 śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat //
TĀ, 26, 63.2 yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 17.1 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
ToḍalT, Dvitīyaḥ paṭalaḥ, 21.2 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.1 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
ToḍalT, Caturthaḥ paṭalaḥ, 10.2 pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam //
ToḍalT, Caturthaḥ paṭalaḥ, 11.1 cintayet parameśāni kumbhakenāmṛtāmbudhim /
ToḍalT, Caturthaḥ paṭalaḥ, 28.1 churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā /
ToḍalT, Caturthaḥ paṭalaḥ, 29.1 vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 48.1 binducakrāmṛtā devi plavantī cārdhamātrayā /
Ānandakanda
ĀK, 1, 2, 104.1 syandamānāmṛtenaiva tanumāplāvayecchive /
ĀK, 1, 7, 112.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtāt paraḥ /
ĀK, 1, 7, 113.1 oṃ amṛtodbhavodbhavāya svāhā /
ĀK, 1, 7, 114.1 oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi /
ĀK, 1, 7, 151.1 ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
ĀK, 1, 8, 1.2 pañcaitānyamṛtāni syuḥ kalpitāni nṛṇāṃ mayā //
ĀK, 1, 10, 141.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ /
ĀK, 1, 10, 141.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ /
ĀK, 1, 10, 141.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ /
ĀK, 1, 12, 129.2 padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca //
ĀK, 1, 13, 10.1 mathyamānānmahāmbhodher amṛtena sahodbhavam /
ĀK, 1, 14, 5.2 amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ //
ĀK, 1, 14, 24.2 viṣaṃ yuktyāmṛtaṃ devi tadayuktyā viṣaṃ bhavet //
ĀK, 1, 14, 29.2 śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet //
ĀK, 1, 14, 32.1 mātrayā sevitaṃ kṣvelam amṛtaṃ bhavati priye /
ĀK, 1, 14, 32.2 atimātraṃ yadi bhavedamṛtaṃ ca viṣāyate //
ĀK, 1, 15, 57.1 oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
ĀK, 1, 15, 63.2 oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ /
ĀK, 1, 15, 63.2 oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ /
ĀK, 1, 15, 74.1 oṃ amṛtagaṇarudragaṇāntāya svāhā /
ĀK, 1, 15, 91.2 oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā /
ĀK, 1, 15, 91.2 oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā /
ĀK, 1, 15, 102.1 oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā /
ĀK, 1, 15, 102.1 oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā /
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 139.2 pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat //
ĀK, 1, 15, 140.1 tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ /
ĀK, 1, 15, 228.3 oṃ namo rudrāya amṛtātmane svāhā /
ĀK, 1, 15, 318.1 śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā /
ĀK, 1, 15, 322.2 tato lakṣmīprabhṛtayaḥ prādurāsaṃstato'mṛtam //
ĀK, 1, 15, 325.2 svīkṛtaṃ ca mayā kānte cidānandātmakāmṛtam //
ĀK, 1, 15, 355.3 oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā /
ĀK, 1, 15, 361.2 oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā /
ĀK, 1, 15, 511.2 surāsurair mathyamānādabdheramṛtabindavaḥ //
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
ĀK, 1, 19, 38.2 jyotsnāmṛtarasāsiktamoditākhilajantavaḥ //
ĀK, 1, 20, 122.2 dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham //
ĀK, 1, 20, 136.2 amṛtaṃ śītalaṃ tasya pibataśca jarā na hi //
ĀK, 1, 20, 139.2 dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ //
ĀK, 1, 20, 140.1 amṛtāplāvitatanor yogino vatsaratrayāt /
ĀK, 1, 23, 11.2 doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ //
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 1, 23, 490.2 amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam //
ĀK, 1, 23, 494.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
ĀK, 1, 25, 96.1 iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /
ĀK, 2, 1, 181.1 patrābhrakasya sindūramamṛtaṃ paramaṃ hitam /
ĀK, 2, 1, 262.1 amṛtaṃ syādvatsanābho viṣam ugraṃ mahauṣadham /
ĀK, 2, 1, 320.3 vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam //
ĀK, 2, 4, 15.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
ĀK, 2, 5, 2.1 samutpannaṃ purā tasminnamṛtaṃ devajīvanam /
ĀK, 2, 5, 24.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam /
ĀK, 2, 5, 64.1 yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam /
ĀK, 2, 5, 66.1 oṃ oṃ amṛtendra bhakṣayāmi namaḥ /
Āryāsaptaśatī
Āsapt, 1, 45.1 yadasevanīyam asatām amṛtaprāyaṃ suvarṇavinyāsam /
Āsapt, 2, 142.2 viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau //
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Āsapt, 2, 436.2 tasyāḥ kadādharāmṛtam ānanam avadhūya pāsyāmi //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 80.2, 1.5 amarāṇāmamṛtaṃ jarādiharaṃ nāgānāṃ ca sudhā jarāmaraṇaharī ityubhayopādānaṃ dṛṣṭānte /
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 6.0 amṛtāgamāditi amṛtāgamaparyantam //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 6.0 amṛtāgamāditi amṛtāgamaparyantam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 16.0 atropāyaṃ punaś cāha turyāmṛtaniṣecane //
ŚSūtraV zu ŚSūtra, 3, 27.1, 2.0 apūrvāmodasubhagaṃ parāmṛtarasolvaṇam //
ŚSūtraV zu ŚSūtra, 3, 43.1, 8.0 śakticakrasya jananī parānandāmṛtātmikā //
Śāktavijñāna
ŚāktaVij, 1, 17.1 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
ŚāktaVij, 1, 22.1 amṛte seyam unmattā vikārān kurute bahūn /
ŚāktaVij, 1, 29.2 sadā sa varṣate divyam amṛtaṃ jantujīvanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.3 samutpannaṃ purā tasminnamṛtaṃ devajīvanam //
Abhinavacintāmaṇi
ACint, 1, 11.2 raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ //
ACint, 2, 1.2 mṛtāś cāmṛtatulyā hi bhavanti sarvadhātavaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 5.1 papāta bindur medinyāṃ śakrasya pibato'mṛtam /
BhPr, 6, 2, 221.1 yadāmṛtaṃ vainateyo jahāra surasattamāt /
BhPr, 6, Guḍūcyādivarga, 4.2 tānindro jīvayāmāsa saṃsicyāmṛtavṛṣṭibhiḥ //
Caurapañcaśikā
CauP, 1, 30.1 adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām /
Gheraṇḍasaṃhitā
GherS, 3, 33.2 amṛtaṃ grasate sūryas tato mṛtyuvaśo naraḥ //
GherS, 3, 62.2 śanair grased amṛtaṃ tan māṇḍukīṃ mudrikāṃ viduḥ //
GherS, 5, 44.2 amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 5, 2.1 tasyādhastād gavāṃ mātā vartate sāmṛtasravā /
GokPurS, 5, 11.2 deveṣu tat sthitaṃ liṅgam amṛtotthaṃ purātanam //
GokPurS, 5, 29.1 vidhūtapāpasthālyāṃ sā liṅgaṃ tad amṛtodbhavam /
GokPurS, 8, 62.1 garuḍena nṛpaśreṣṭha nikṣiptaṃ yatra cāmṛtam /
GokPurS, 10, 89.2 kāṣṭhabhūtānt samālokya candro 'mṛtam asiñcata //
GokPurS, 10, 90.2 yuṣmābhir amṛtaṃ pītaṃ siddhiṃ prāptāḥ sudurlabhām /
GokPurS, 11, 23.1 mama lokaṃ samāsādya amṛtatvaṃ sa gacchati /
Haribhaktivilāsa
HBhVil, 1, 113.3 tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam //
HBhVil, 2, 110.2 tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet //
HBhVil, 2, 155.1 pañcāyudhānāṃ vidhṛtiś caraṇāmṛtasevanam /
HBhVil, 2, 176.2 caraṇāmṛtapāne'pi śuddhyarthācamanakriyā //
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 5, 66.1 dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ /
HBhVil, 5, 69.2 sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam //
HBhVil, 5, 173.1 suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ /
HBhVil, 5, 188.2 uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ //
HBhVil, 5, 192.1 tadatimadhuracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripāṇām /
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 28.1 somasūryāgnisambandho jāyate cāmṛtāya vai /
HYP, Tṛtīya upadeshaḥ, 77.1 yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ /
HYP, Caturthopadeśaḥ, 53.1 amṛtaiḥ plāvayed deham āpādatalamastakam /
Janmamaraṇavicāra
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 64.0 devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca //
Kokilasaṃdeśa
KokSam, 1, 77.2 tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ //
KokSam, 1, 84.1 bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
KokSam, 2, 19.1 sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 1.0 sarvaṃ samīkartumāha amṛtatvamityādi //
MuA zu RHT, 1, 14.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 3.0 prathamam abhyāso'mṛtasulabhatve //
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 2.2, 6.0 paraṃ ca tadamṛtaṃ ceti samāsaḥ mokṣam ityarthaḥ //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 10, 3.2, 4.0 punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ balaṃ tasmādevāmṛtaṃ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 36.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.2 amṛtajaladhijāyai jātarūpātmamūrtyai madhuripuvanitāyai cendirāyai namo'stu //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 35.1 tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃ sarvaśarīram alaṃkuryāt //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Rasasaṃketakalikā
RSK, 2, 47.2 sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //
RSK, 2, 62.1 mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /
RSK, 3, 12.1 śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /
RSK, 3, 13.2 tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //
RSK, 3, 14.1 tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi /
RSK, 4, 78.1 sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī /
RSK, 5, 6.2 hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet //
Rasārṇavakalpa
RAK, 1, 336.0 amṛtaṃ ca viṣaṃ caiva kāmaṃ sūtakagandhakam //
RAK, 1, 337.1 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ ca tadviṣam /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 26.2 amṛteneva siñcitvā vyākuruṣva vibhojana //
SDhPS, 9, 60.2 amṛtena yathā siktāḥ sukhitāḥ sama tathāgata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 8.2 puṇyāmṛtakathāvaktā vyāsasaśiṣyastvameva hi //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.1 etadācakṣva bhagavankā sā hyamṛtasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, 11, 29.1 amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 17, 32.2 varjayitvā mahābhāgāṃ narmadāmamṛtopamām //
SkPur (Rkh), Revākhaṇḍa, 19, 10.2 payo 'mṛtāśrayaṃ divyaṃ tatpītvā nirvṛto bhava //
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 41, 4.2 śṛṇvataśca na tṛptir me kathāmṛtamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 45, 35.1 tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam /
SkPur (Rkh), Revākhaṇḍa, 60, 79.1 śatruśca mitratāṃ yāti viṣaṃ caivāmṛtaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 85, 11.1 gataḥ pitāmahaṃ somo vepamāno 'mṛtāṃśumān /
SkPur (Rkh), Revākhaṇḍa, 97, 130.1 ātithyaṃ śākaparṇena revāmṛtavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 103, 92.1 hemavarṇo 'mṛtamayaḥ sūryakoṭisamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 15.2 ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 151, 9.1 amṛtotpādane rājankūrmo bhūtvā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 73.2 śītalaṃ salilaṃ yatra pibanti hyamṛtopamam //
SkPur (Rkh), Revākhaṇḍa, 191, 1.3 amṛtasrāvi talliṅgamādyaṃ svāyambhuvaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 194, 43.2 tvadvākyāmṛtapānena tṛptirmama na vidyate //
SkPur (Rkh), Revākhaṇḍa, 198, 45.2 amṛtasrāvi tacchūlaṃ prabhāvāt kasya śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 198, 47.3 jaganmātāmbikā devī tvāmṛtenānvapūrayat //
SkPur (Rkh), Revākhaṇḍa, 218, 49.1 agniśca tejo mṛḍayā ca dehe reto 'tha viṣṇuramṛtasya nābhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 27.1 agniśca tejo mṛḍayā ca deho reto 'dhā viṣṇuramṛtasya nābhiḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 7.2 siddhāmṛtapadaṃ yānti pitṛlokaṃ tathottamam //
Sātvatatantra
SātT, 2, 27.1 dhanvantarer amṛtapūrṇaghaṭe svavārā cūrṇīyamāna amare śaraṇaṃ praviṣṭe /
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /
SātT, 4, 1.2 nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 5.2 namo 'stv amṛtasambhūte balavīryavivardhini //
UḍḍT, 12, 39.2 oṃ sraṃ srāṃ sriṃ srīṃ sruṃ srūṃ sreṃ sraiṃ sroṃ srauṃ sraṃ sraḥ ha raṃ rauṃ rīṃ rūṃ raiṃ reviḥ chuṃ chuṃ haṃsaḥ amṛtavarcase svāhā /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
Yogaratnākara
YRā, Dh., 140.1 gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnaṃ prajñābodhi praśamitajaraṃ vṛṣyamāyuṣyamagryam /
YRā, Dh., 283.1 saindhavāmṛtadhānyākajīrakārdrakasaṃyutam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 7.1 amṛtāhutim amṛtāyāṃ juhomyagniṃ pṛthivyām amṛtasya jityai /
ŚāṅkhŚS, 2, 6, 7.1 amṛtāhutim amṛtāyāṃ juhomyagniṃ pṛthivyām amṛtasya jityai /
ŚāṅkhŚS, 4, 5, 3.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
ŚāṅkhŚS, 4, 16, 5.2 paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu /