Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 10.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
BaudhDhS, 1, 10, 1.2 samūḍham asamūḍhaṃ vā yatrāmedhyaṃ na lakṣyate /
BaudhDhS, 1, 14, 18.1 amedhyābhyādhāne samāropyāgniṃ mathitvā pavamāneṣṭiḥ //
BaudhDhS, 1, 15, 31.1 amedhyaṃ dṛṣṭvā japati /
BaudhDhS, 3, 8, 18.1 amedhyaṃ dṛṣṭvā japati /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 25.1 amedhyalohitaśavapātradarśane jyotiṣāṃ saṃdarśanam //
BaudhGS, 3, 4, 26.1 amedhyaṃ dṛṣṭvā japati abaddhaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ iti //
BaudhGS, 3, 5, 14.1 duḥsvapne pāpasvapne ca yad bhayaṃ svapnāśanaṃ yad amedhyadarśane /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 62.0 kaliṅgeṣu me 'medhyam //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 3, 48.1 lepagandhāpakarṣaṇe śaucam amedhyaliptasyādbhir mṛdā ca //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 25.0 amedhyair avamṛṣṭam //
ĀpDhS, 1, 16, 26.0 kīṭo vāmedhyasevī //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Indr., 12, 85.2 māṃsamatsyaviṣāmedhyacchatrādarśaparigrahaḥ //
Mahābhārata
MBh, 11, 4, 4.1 amedhyamadhye vasati māṃsaśoṇitalepane /
MBh, 14, 18, 30.2 kāyaṃ cāmedhyasaṃghātaṃ vināśaṃ karmasaṃhitam //
Manusmṛti
ManuS, 2, 239.2 amitrād api sadvṛttam amedhyād api kāñcanam //
ManuS, 4, 53.2 nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet //
ManuS, 4, 56.2 amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā //
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 5, 128.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
ManuS, 9, 279.1 samutsṛjed rājamārge yas tv amedhyam anāpadi /
ManuS, 9, 279.2 sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet //
ManuS, 11, 96.1 amedhye vā paten matto vaidikaṃ vāpy udāharet /
ManuS, 12, 59.1 hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ /
ManuS, 12, 71.2 amedhyakuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 68.1 śuklāḥ sumanaso vastram amedhyālepanaṃ phalam /
Bodhicaryāvatāra
BoCA, 5, 61.2 amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam //
BoCA, 8, 49.1 ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate /
BoCA, 8, 49.2 tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam //
BoCA, 8, 50.2 durgandhaṃ na sravantīti kāmino'medhyamohitāḥ //
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
BoCA, 8, 53.2 amedhyabhastrāmaparāṃ gūthaghasmara vismara //
BoCA, 8, 56.1 nāmedhyamayamanyasya kāyaṃ vetsīty anadbhutam /
BoCA, 8, 56.2 svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ //
BoCA, 8, 57.2 amedhyaśauṇḍacittasya kā ratirgūthapañjare //
BoCA, 8, 58.1 mṛdādyamedhyaliptatvādyadi na spraṣṭum icchasi /
BoCA, 8, 59.2 amedhyakṣetrasambhūtaṃ tadbījaṃ tena vardhitam //
BoCA, 8, 60.1 amedhyabhavam alpatvān na vāñchasyaśuciṃ kṛmim /
BoCA, 8, 60.2 bahvamedhyamayaṃ kāyamamedhyajamapīcchasi //
BoCA, 8, 60.2 bahvamedhyamayaṃ kāyamamedhyajamapīcchasi //
BoCA, 8, 61.2 amedhyabhāṇḍānaparān gūthaghasmara vāñchasi //
BoCA, 8, 63.1 yadi pratyakṣamapyetadamedhyaṃ nādhimucyase /
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
BoCA, 9, 136.2 annādo'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam //
Kātyāyanasmṛti
KātySmṛ, 1, 758.1 taṭākodyānatīrthāni yo 'medhyena vināśayet /
KātySmṛ, 1, 758.2 amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam //
Kūrmapurāṇa
KūPur, 2, 16, 75.1 amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā /
Liṅgapurāṇa
LiPur, 1, 89, 67.2 avyāptaṃ yadamedhyena gandhavarṇarasānvitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 109.1 amedhyapūrṇe kṛmijantusaṃkule svabhāvadurgandha aśauca adhruve /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 3, 12, 15.1 keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃstathā /
Viṣṇusmṛti
ViSmṛ, 22, 84.1 amedhyāni daśaitāni madyāni brāhmaṇasya ca /
ViSmṛ, 23, 39.1 yāvan nāpaityamedhyāktād gandho lepaś ca tatkṛtaḥ /
ViSmṛ, 23, 43.2 avyāptaṃ ced amedhyena tadvad eva śilāgatam //
ViSmṛ, 43, 41.1 kvacicchītena bādhyante kvacit cāmedhyamadhyagāḥ /
ViSmṛ, 51, 41.1 amedhyabhujaś ca //
ViSmṛ, 71, 32.1 nāmedhyam agnau prakṣipet //
Yājñavalkyasmṛti
YāSmṛ, 1, 148.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
YāSmṛ, 1, 191.1 amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt /
YāSmṛ, 2, 213.2 amedhyapārṣṇiniṣṭhyūtasparśane dviguṇas tataḥ //
Śatakatraya
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 21, 13.1 amedhyaliptaṃ yad yena gandhalepaṃ vyapohati /
Bhāratamañjarī
BhāMañj, 13, 1670.1 amedhyāvartakalile jāyate kutsitaḥ krimī /
Garuḍapurāṇa
GarPur, 1, 96, 51.2 amedhyaśavaśūdrāntyaśmaśānapatitāntike //
GarPur, 1, 97, 6.2 amedhyāktasya mṛttoyairgandhalepāpakarṣaṇāt //
GarPur, 1, 110, 7.2 amedhyātkāñcanaṃ grāhyaṃ strīratnaṃ duṣkulādapi //
GarPur, 1, 110, 8.1 viṣādapyamṛtaṃ grāhyamamedhyādapi kāñcanam /
Kathāsaritsāgara
KSS, 2, 4, 104.1 tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake /
Narmamālā
KṣNarm, 1, 63.1 lambamānena mahatāmedhyakroḍānukāriṇā /
Haribhaktivilāsa
HBhVil, 4, 74.1 tāny evāmedhyaliptāni nenijyād gaurasarṣapaiḥ /
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 23.1 amedhyāni tu sarvāṇi prakṣipyante yathodake /
ParDhSmṛti, 11, 1.1 amedhyareto gomāṃsaṃ caṇḍālānnam athāpi vā /