Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 55, 20.1 amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā /
Rām, Ay, 4, 41.1 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe /
Rām, Ār, 11, 30.1 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ /
Rām, Ki, 10, 27.1 amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ /
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 41, 15.2 amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi //
Rām, Yu, 59, 98.2 samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya //
Rām, Yu, 59, 101.1 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam /
Rām, Yu, 60, 6.2 adyaiva rāmaṃ saha lakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ //
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 88, 30.2 mayena māyāvihitām amoghāṃ śatrughātinīm //
Rām, Yu, 97, 4.2 brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 105, 28.1 amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ /
Rām, Yu, 108, 2.1 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa /
Rām, Utt, 12, 19.1 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām /
Rām, Utt, 22, 27.2 kāladaṇḍam amoghaṃ taṃ tolayāmāsa pāṇinā //
Rām, Utt, 22, 35.1 amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane /
Rām, Utt, 35, 16.1 amoghaśāpaiḥ śāpastu datto 'sya ṛṣibhiḥ purā /
Rām, Utt, 55, 9.1 ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ /
Rām, Utt, 61, 17.1 tato divyam amoghaṃ taṃ jagrāha śaram uttamam /
Rām, Utt, 62, 3.2 vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ //
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //