Occurrences

Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaratnākara
Rājanighaṇṭu
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 19.2 kṛṣṇā viśākhā vimalā brahmarātrī bhrātṛvyasaṃkhyeṣu patantyamoghāḥ /
Chāndogyopaniṣad
ChU, 7, 14, 2.3 amoghā hāsyāśiṣo bhavanti /
Gobhilagṛhyasūtra
GobhGS, 4, 8, 17.0 amoghaṃ karmety ācakṣate //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 9, 5.0 tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati //
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 4.1 tad asyāmoghāyāstam abhūt //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
Lalitavistara
LalVis, 4, 4.35 kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 9, 2.7 tato 'smākamamogho vyāyāmo bhaviṣyatīti //
LalVis, 10, 15.12 aṃkāre amoghotpattiśabdaḥ /
Mahābhārata
MBh, 1, 49, 16.1 amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate /
MBh, 1, 57, 41.2 amoghatvaṃ ca vijñāya retaso rājasattamaḥ //
MBh, 1, 75, 24.2 amoghaṃ tava vijñānam asti vidyābalaṃ ca te //
MBh, 1, 98, 10.1 amogharetāstvaṃ cāpi nūnaṃ bhavitum arhasi /
MBh, 1, 98, 13.2 amoghaśukraśca bhavān pūrvaṃ cāham ihāgataḥ /
MBh, 1, 98, 13.3 amogharetāśca bhavān na pīḍāṃ kartum arhati /
MBh, 1, 104, 9.14 amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe /
MBh, 1, 104, 19.10 amoghām apratihatāṃ tvattaḥ suragaṇeśvara //
MBh, 1, 219, 25.2 nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam //
MBh, 3, 24, 11.2 śatakratuprastham amoghakarmā hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 80, 24.1 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te /
MBh, 3, 110, 11.3 amoghavīryasya sataḥ prajāpatisamadyuteḥ //
MBh, 3, 110, 15.2 amoghatvād vidheścaiva bhāvitvād daivanirmitāt //
MBh, 3, 150, 7.1 tad asmaddarśanaṃ vīra kaunteyāmogham astu te /
MBh, 3, 181, 12.1 amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ /
MBh, 3, 221, 7.2 yātyamogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ //
MBh, 3, 262, 21.2 amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam //
MBh, 3, 286, 13.2 abhyarthayethā deveśam amoghārthaṃ puraṃdaram //
MBh, 3, 286, 14.1 amoghāṃ dehi me śaktim amitravinibarhiṇīm /
MBh, 3, 294, 20.3 amoghāṃ śaktim abhyetya vavre sampūrṇamānasaḥ //
MBh, 3, 294, 21.3 amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe //
MBh, 3, 294, 24.1 amoghā hanti śataśaḥ śatrūn mama karacyutā /
MBh, 3, 294, 29.3 amoghā pravarā śaktir yena hanyāṃ pratāpinam //
MBh, 3, 294, 33.1 vidyamāneṣu śastreṣu yadyamoghām asaṃśaye /
MBh, 3, 296, 31.2 sa tvamoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ /
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 5, 38, 23.1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MBh, 5, 54, 52.3 amoghayā mahārāja śaktyā paramabhīmayā //
MBh, 5, 158, 36.2 āsādya mām amogheṣuṃ draviṣyanti diśo daśa //
MBh, 5, 165, 21.1 āsādya mām amogheṣuṃ gamiṣyanti diśo daśa /
MBh, 6, 45, 24.1 tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ /
MBh, 6, 72, 1.3 vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya //
MBh, 6, 102, 15.1 amoghā hyapatan bāṇāḥ pituste bharatarṣabha /
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 7, 9, 28.1 āryavratam amogheṣuṃ hrīmantam aparājitam /
MBh, 7, 12, 5.2 taccāntaram amogheṣau tvayi tena samāhitam //
MBh, 7, 28, 29.2 amogham astram adadaṃ vaiṣṇavaṃ tad ahaṃ purā //
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 55, 27.2 amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka //
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 7, 120, 7.1 taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ /
MBh, 7, 133, 8.2 tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām //
MBh, 7, 133, 47.1 mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija /
MBh, 7, 155, 14.2 diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace //
MBh, 7, 157, 16.1 saviśeṣaṃ tvamoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam /
MBh, 7, 157, 29.2 amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho //
MBh, 7, 164, 92.1 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate /
MBh, 8, 2, 13.2 amoghayā raṇe śaktyā nihato bhairavaṃ nadan //
MBh, 8, 24, 47.1 amoghāya mṛgākṣāya pravarāyudhayodhine /
MBh, 8, 29, 9.1 pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān /
MBh, 8, 46, 43.2 tan me tvayā kaccid amogham adya dhyātaṃ kṛtaṃ karṇanipātanena //
MBh, 8, 57, 40.2 te krośamātraṃ nipatanty amoghāḥ kas tena yodho 'sti samaḥ pṛthivyām //
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 16, 45.2 tvaṣṭrā prayatnānniyamena kᄆptāṃ brahmadviṣām antakarīm amoghām //
MBh, 9, 36, 53.1 amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmyaham /
MBh, 10, 7, 6.1 stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam /
MBh, 10, 15, 31.3 garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam //
MBh, 10, 16, 8.2 amoghaḥ paramāstrasya pātastasya bhaviṣyati /
MBh, 12, 29, 140.1 amoghadarśinmama cet prasādaṃ sutāghadagdhasya vibho prakuryāḥ /
MBh, 12, 39, 6.1 tava karmāṇyamoghāni vratacaryā ca bhāmini /
MBh, 12, 106, 4.3 amogham idam adyāstu tvayā saha samāgatam //
MBh, 12, 112, 28.2 kṛtī cāmoghakartāsi bhāvyaiśca samalaṃkṛtaḥ //
MBh, 12, 118, 20.2 kṛte karmaṇyamoghānāṃ kartā bhṛtyajanapriyaḥ //
MBh, 12, 120, 28.1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MBh, 12, 133, 5.2 dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ //
MBh, 12, 169, 7.3 amoghāsu patantīṣu kiṃ dhīra iva bhāṣase //
MBh, 12, 169, 8.3 amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām //
MBh, 13, 17, 89.2 amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ //
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 84, 10.1 astreṇāmoghapātena śaktyā taṃ ghātayiṣyati /
MBh, 13, 86, 28.2 jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ //
MBh, 13, 128, 50.2 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā //
MBh, 13, 135, 25.2 amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ //
MBh, 13, 135, 30.1 upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ /
MBh, 14, 54, 11.2 avaśyam etat kartavyam amoghaṃ darśanaṃ mama //
Rāmāyaṇa
Rām, Bā, 55, 20.1 amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā /
Rām, Ay, 4, 41.1 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe /
Rām, Ār, 11, 30.1 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ /
Rām, Ki, 10, 27.1 amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ /
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 41, 15.2 amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi //
Rām, Yu, 59, 98.2 samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya //
Rām, Yu, 59, 101.1 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam /
Rām, Yu, 60, 6.2 adyaiva rāmaṃ saha lakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ //
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 88, 30.2 mayena māyāvihitām amoghāṃ śatrughātinīm //
Rām, Yu, 97, 4.2 brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 105, 28.1 amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ /
Rām, Yu, 108, 2.1 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa /
Rām, Utt, 12, 19.1 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām /
Rām, Utt, 22, 27.2 kāladaṇḍam amoghaṃ taṃ tolayāmāsa pāṇinā //
Rām, Utt, 22, 35.1 amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane /
Rām, Utt, 35, 16.1 amoghaśāpaiḥ śāpastu datto 'sya ṛṣibhiḥ purā /
Rām, Utt, 55, 9.1 ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ /
Rām, Utt, 61, 17.1 tato divyam amoghaṃ taṃ jagrāha śaram uttamam /
Rām, Utt, 62, 3.2 vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ //
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //
Daśakumāracarita
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
Kirātārjunīya
Kir, 3, 7.2 saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte //
Kir, 3, 7.2 saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte //
Kir, 6, 40.1 sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā /
Kumārasaṃbhava
KumSaṃ, 2, 5.1 yad amogham apām antar uptaṃ bījam aja tvayā /
KumSaṃ, 2, 23.2 kurute 'sminn amoghe 'pi nirvāṇālātalāghavam //
KumSaṃ, 3, 66.2 saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam //
Liṅgapurāṇa
LiPur, 1, 23, 45.2 amogharetāḥ sarvatra mukhe cāsya hutāśanaḥ //
LiPur, 1, 65, 114.1 amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ /
LiPur, 1, 65, 136.2 amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ //
LiPur, 1, 96, 88.2 amoghāyāgninetrāya lakulīśāya śaṃbhave //
LiPur, 1, 98, 80.2 amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī //
LiPur, 1, 98, 92.2 amogho 'riṣṭamathano mukundo vigatajvaraḥ //
LiPur, 1, 101, 20.1 asmākaṃ yāny amoghāni āyudhāny aṅgiro vara /
LiPur, 2, 19, 22.1 amoghāṃ karṇikākārāṃ vidyutaṃ viśvavarṇinīm /
Matsyapurāṇa
MPur, 23, 43.2 rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam //
MPur, 29, 27.3 amoghaṃ tava vijñānamasti vidyābalaṃ ca te //
MPur, 47, 155.2 amoghāya praśāntāya sumedhāya vṛṣāya ca //
MPur, 48, 36.1 amogharetāstvaṃ cāpi na māṃ bhajitumarhasi /
MPur, 48, 39.2 amogharetāstvaṃ cāpi pūrvaṃ cāhamihāgataḥ //
MPur, 49, 19.2 amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam //
MPur, 49, 22.2 amogharetāśca bhavānnāvakāśa iha dvayoḥ //
MPur, 50, 9.2 āsītsatyadhṛteḥ śukramamoghaṃ dhārmikasya tu //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 120, 38.2 amoghadarśanāḥ sarve bhavantastvamitaujasaḥ /
MPur, 146, 47.1 baddhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā /
MPur, 150, 71.1 nirmalāyomayīṃ gurvīm amoghāṃ hemabhūṣaṇām /
MPur, 150, 109.2 māyāmamoghāmāśritya tāmasīṃ rākṣaseśvaraḥ //
MPur, 154, 200.1 bhavadvidhānāṃ niyatamamoghaṃ darśanaṃ mune /
MPur, 160, 9.2 kumārastaṃ nirasyātha vajreṇāmoghavarcasā //
MPur, 170, 25.1 amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam /
MPur, 170, 26.2 amoghadarśano'si tvaṃ namaste samitiṃjaya //
Meghadūta
Megh, Uttarameghaḥ, 14.2 sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ //
Suśrutasaṃhitā
Su, Cik., 28, 13.2 amoghaṃ śatasāhasraṃ yuktaṃ yuktarathaṃ smṛtam //
Su, Cik., 29, 19.2 caratyamoghasaṃkalpo devavaccākhilaṃ jagat //
Su, Cik., 30, 7.2 caratyamoghasaṃkalpo nabhasyambudadurgame //
Viṣṇupurāṇa
ViPur, 1, 4, 48.2 amoghena prabhāvena sasarjāmoghavāñchitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 36.1, 3.1 amoghāsya vāg bhavati //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 8, 15.1 yadyapyastraṃ brahmaśirastvamoghaṃ cāpratikriyam /
BhāgPur, 1, 15, 16.2 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi //
BhāgPur, 1, 17, 34.2 kāmān amoghān sthirajaṅgamānām antarbahirvāyurivaiṣa ātmā //
BhāgPur, 2, 2, 1.3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ //
BhāgPur, 2, 9, 8.1 divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ /
BhāgPur, 2, 9, 27.1 krīḍasyamoghasaṅkalpa ūrṇanābhir yathorṇute /
BhāgPur, 3, 10, 29.3 sṛjaty amoghasaṃkalpa ātmaivātmānam ātmanā //
BhāgPur, 3, 14, 15.2 ārtopasarpaṇaṃ bhūmann amoghaṃ hi mahīyasi //
BhāgPur, 3, 23, 10.2 rāddhaṃ bata dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimi bhartaḥ /
BhāgPur, 4, 14, 42.2 amoghavīryā hi nṛpā vaṃśe 'sminkeśavāśrayāḥ //
BhāgPur, 11, 1, 15.1 praṣṭuṃ vilajjatī sākṣāt prabrūtāmoghadarśanāḥ /
BhāgPur, 11, 1, 20.1 śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa /
BhāgPur, 11, 6, 16.1 tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amoghavīryaḥ /
BhāgPur, 11, 10, 6.2 asatvaro 'rthajijñāsur anasūyur amoghavāk //
Bhāratamañjarī
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 6, 118.2 asaktaṃ māṃ na jānanti malināmoghadarśinaḥ //
BhāMañj, 7, 103.1 amoghamāptavāṃstasmād daityātso 'sau narādhipaḥ /
Garuḍapurāṇa
GarPur, 1, 129, 17.1 amogholkāyaikadantāya tripurāntakarūpiṇe /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 29.0 saptabhaṅgyamoghabrahmāstravatām ajeyam iha kiṃ tat //
Rasaratnākara
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 25.2 phalegrahir abandhyo yaḥ syād amoghaphalodayaḥ //
Āryāsaptaśatī
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 56.2 maddarśanam amoghaṃ ca viprasnānādidarśanāt //
Haribhaktivilāsa
HBhVil, 1, 64.3 asatvaro 'rthajijñāsur anasūyur amoghavāk //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 16.2 kurute 'sminn amogho 'pi nirvāṇālātalāghavam //
SkPur (Rkh), Revākhaṇḍa, 90, 64.2 amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 111, 17.1 evamuktvā mahādevo 'moghaṃ bījamuttamam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 185.2 sarvāmoghodyamo 'nantakīrtiniḥsīmapauruṣaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 24.1 anivṛtte nivartante amoghā nātra saṃśayaḥ /