Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 9, 2.7 tato 'smākamamogho vyāyāmo bhaviṣyatīti //
Mahābhārata
MBh, 3, 221, 7.2 yātyamogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ //
MBh, 10, 16, 8.2 amoghaḥ paramāstrasya pātastasya bhaviṣyati /
MBh, 13, 135, 25.2 amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ //
MBh, 13, 135, 30.1 upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ /
Rāmāyaṇa
Rām, Ār, 11, 30.1 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ /
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Utt, 22, 35.1 amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane /
Rām, Utt, 55, 9.1 ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 136.2 amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ //
LiPur, 1, 98, 92.2 amogho 'riṣṭamathano mukundo vigatajvaraḥ //
Matsyapurāṇa
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 16.2 kurute 'sminn amogho 'pi nirvāṇālātalāghavam //