Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 13, 26.3 mānase kumudā nāma viśvakāyā tathāmbare //
MPur, 15, 33.2 pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate //
MPur, 24, 1.3 divyapītāmbaradharo divyābharaṇabhūṣitaḥ //
MPur, 24, 22.2 kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam //
MPur, 24, 23.1 sārdhamarkeṇa so 'paśyannīyamānāmathāmbare /
MPur, 58, 19.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 59, 11.1 tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām /
MPur, 59, 13.1 snātaḥ śuklāmbarastadvadyajamāno'bhipūjayet /
MPur, 60, 43.1 anyānyapi yathāśakti mithunānyambarādibhiḥ /
MPur, 61, 28.1 gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā /
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 61, 46.2 caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni //
MPur, 62, 28.1 puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī /
MPur, 63, 13.1 jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam /
MPur, 63, 25.1 tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram /
MPur, 64, 3.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 68, 29.1 tataḥ śuklāmbaradharā kumārapatisaṃyutā /
MPur, 71, 13.2 abhīṣṭopaskarair yuktāṃ śuklapuṣpāmbarāvṛtām //
MPur, 72, 33.2 dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni //
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 73, 2.2 śuklapuṣpāmbarayute sitataṇḍulapūrite //
MPur, 73, 8.1 pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ /
MPur, 74, 6.2 tataḥ śuklāmbaraḥ padmamakṣatābhiḥ prakalpayet //
MPur, 81, 5.3 śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ //
MPur, 81, 18.1 tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ /
MPur, 82, 7.1 dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau /
MPur, 83, 17.1 śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena /
MPur, 93, 58.1 tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 93, 146.2 snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī //
MPur, 93, 150.2 nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ //
MPur, 94, 2.1 śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ /
MPur, 94, 3.1 raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ /
MPur, 94, 4.1 pītamālyāmbaradharaḥ karṇikārasamadyutiḥ /
MPur, 95, 15.2 śuklamālyāmbaradharaṃ pañcaratnasamanvitam /
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 98, 11.2 gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ /
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 105, 17.2 śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam //
MPur, 106, 40.1 śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 135, 20.1 svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ /
MPur, 135, 34.1 ambudairākulamiva haṃsākulamivāmbaram /
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 136, 36.2 rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt //
MPur, 136, 45.2 uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ //
MPur, 137, 21.2 sāgaro'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati //
MPur, 138, 2.1 īśvarā moditāḥ sarva utpetuścāmbare tadā /
MPur, 138, 20.2 ambare'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ //
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 139, 42.1 citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe'surīṇām /
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 140, 13.1 chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ /
MPur, 148, 40.1 śuklāmbarapariṣkāraṃ caturyojanavistṛtam /
MPur, 148, 60.1 etasminnantare vāyurdevadūto'mbarālaye /
MPur, 148, 82.2 kalpakāloddhatajvālāpūritāmbaralocanaḥ //
MPur, 148, 90.1 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ /
MPur, 148, 95.1 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram /
MPur, 148, 101.1 sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ /
MPur, 150, 22.2 apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām //
MPur, 150, 68.2 cicheda śataśo daityo hyākhuḥ snigdhamivāmbaram //
MPur, 150, 89.2 khaḍgena kamalānīva vikośenāmbaratviṣā //
MPur, 150, 102.2 papāta bhūtale dīptaṃ ravibimbamivāmbarāt //
MPur, 150, 122.2 khaḍgaṃ jagrāha vegena śaradambaranirmalam //
MPur, 150, 198.2 taṃ tu mudgaram āyāntam ālokyāmbaragocaram //
MPur, 150, 212.1 śaradambaranīlābjakāntadehachavirvibhuḥ /
MPur, 151, 23.1 tāmambarasthāṃ jagrāha gajo dānavanandanaḥ /
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 153, 52.2 dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam //
MPur, 153, 103.2 gambhīramurajadhvānair āpūritam ivāmbaram //
MPur, 153, 104.1 karīndrakaratulyābhir jaladhārābhir ambarāt /
MPur, 153, 150.2 vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ //
MPur, 153, 190.2 dṛṣṭvā mudgaram āyāntam anivāryamathāmbare //
MPur, 154, 1.2 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ /
MPur, 154, 275.1 svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām /
MPur, 154, 307.1 tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā /
MPur, 154, 393.1 tvarābaddhārdhacūḍāste lambamānājināmbarāḥ /
MPur, 154, 549.1 sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ /
MPur, 154, 586.1 kamanīyacalallolavitānācchāditāmbaram /
MPur, 155, 2.1 candrātapena saṃpṛktā rucirāmbarayā tathā /
MPur, 156, 27.2 pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ //
MPur, 161, 70.1 strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ /
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 170, 3.1 divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau /
MPur, 172, 15.2 ravaiḥ sughorairutpātairdahyamānam ivāmbaram //
MPur, 172, 22.1 dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam /
MPur, 173, 22.2 lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ //
MPur, 174, 45.2 yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram //