Occurrences

Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
Ṛgveda
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad vā stho adhy ambare /
Avadānaśataka
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
Buddhacarita
BCar, 8, 21.1 vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ /
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
BCar, 13, 21.2 lambasrajo vāraṇalambakarṇāścarmāmbarāścaiva nirambarāśca //
BCar, 13, 24.1 prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca /
Carakasaṃhitā
Ca, Sū., 5, 95.2 śrīmat pāriṣadaṃ śastaṃ nirmalāmbaradhāraṇam //
Ca, Sū., 6, 40.2 laghuśuddhāmbaraḥ sthānaṃ bhajed akledi vārṣikam //
Ca, Indr., 4, 8.1 yasya darśanamāyāti māruto 'mbaragocaraḥ /
Ca, Indr., 4, 12.1 marīcīn asato meghānmeghān vāpyasato 'mbare /
Ca, Indr., 4, 13.1 mṛnmayīmiva yaḥ pātrīṃ kṛṣṇāmbarasamāvṛtām /
Ca, Indr., 5, 10.1 lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt /
Ca, Indr., 5, 10.1 lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt /
Lalitavistara
LalVis, 7, 86.4 gaganatalagatāṃśca devaputrān buddhaśabdamanuśrāvayato 'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato 'drākṣīt /
Mahābhārata
MBh, 1, 1, 1.19 śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam /
MBh, 1, 17, 20.1 tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam /
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 20, 14.12 diśo 'mbaraṃ tridivam iyaṃ ca medinī /
MBh, 1, 21, 9.2 tvam eva meghastvaṃ vāyustvam agnir vaidyuto 'mbare //
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 22, 4.2 meghastanitanirghoṣam ambaraṃ samapadyata /
MBh, 1, 26, 47.2 vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau //
MBh, 1, 28, 23.1 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram /
MBh, 1, 48, 13.1 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare /
MBh, 1, 64, 9.2 virejuḥ pādapāstatra vicitrakusumāmbarāḥ //
MBh, 1, 89, 23.1 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām /
MBh, 1, 92, 27.2 sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām /
MBh, 1, 94, 30.1 alaṃkṛtām ābharaṇair arajo'mbaradhāriṇīm /
MBh, 1, 113, 10.30 ityuktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām /
MBh, 1, 114, 43.1 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 114, 56.3 mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ //
MBh, 1, 116, 22.17 tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam /
MBh, 1, 116, 30.6 tasmin kṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam /
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 119, 38.77 tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ /
MBh, 1, 121, 4.4 vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ /
MBh, 1, 122, 13.3 tat tvambunā praticchannaṃ tārārūpam ivāmbare /
MBh, 1, 124, 17.1 tataḥ śuklāmbaradharaḥ śuklayajñopavītavān /
MBh, 1, 140, 14.2 sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam //
MBh, 1, 154, 3.2 apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ //
MBh, 1, 186, 3.5 strībhiḥ sugandhāmbaramālyadāmair vibhūṣitā ābharaṇair vicitraiḥ /
MBh, 1, 190, 16.4 tathaiva dāsīśatam agryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam /
MBh, 1, 192, 7.189 citramālyāmbaradharaṃ patākāśataśobhitam /
MBh, 1, 201, 28.2 mahārhābharaṇopetau virajo'mbaradhāriṇau //
MBh, 1, 211, 9.2 divyamālyāmbaradharau vijahrāte 'marāviva //
MBh, 1, 214, 17.23 pītāmbaradharo devastad vanaṃ bahudhā caran /
MBh, 2, 5, 77.1 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ /
MBh, 2, 8, 33.2 sarve bhāsvaradehāśca sarve ca virajo'mbarāḥ //
MBh, 2, 9, 6.2 divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ /
MBh, 2, 9, 6.5 divyamālyāmbaradharā divyālaṃkārabhūṣitā //
MBh, 2, 10, 5.1 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ /
MBh, 2, 60, 27.1 rajasvalā vā bhava yājñaseni ekāmbarā vāpyatha vā vivastrā /
MBh, 2, 61, 36.2 ekāmbaradharatvaṃ vāpyatha vāpi vivastratā //
MBh, 3, 22, 24.1 viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ /
MBh, 3, 123, 7.1 sarvābharaṇasampannā paramāmbaradhāriṇī /
MBh, 3, 145, 29.1 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ /
MBh, 3, 163, 40.2 divyam eva mahārāja vasāno 'dbhutam ambaram //
MBh, 3, 166, 8.1 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare /
MBh, 3, 170, 16.1 te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ /
MBh, 3, 204, 7.1 tatra śuklāmbaradharau pitarāv asya pūjitau /
MBh, 3, 216, 4.3 pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam //
MBh, 3, 218, 2.1 lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam /
MBh, 3, 221, 63.1 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ /
MBh, 3, 226, 8.1 tavādya pṛthivī rājan nikhilā sāgarāmbarā /
MBh, 3, 239, 17.1 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ /
MBh, 3, 265, 4.1 divyāmbaradharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ /
MBh, 3, 265, 9.1 bhajasva māṃ varārohe mahārhābharaṇāmbarā /
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 277, 22.2 vyavardhata yathā śukle tārāpatir ivāmbare //
MBh, 3, 292, 1.3 śukle daśottare pakṣe tārāpatir ivāmbare //
MBh, 4, 56, 3.2 śatahradām ivāyāntīṃ stanayitnor ivāmbare //
MBh, 4, 59, 37.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 4, 65, 1.3 snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ //
MBh, 5, 1, 7.1 tathopaviṣṭeṣu mahāratheṣu vibhrājamānāmbarabhūṣaṇeṣu /
MBh, 5, 37, 40.2 pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām //
MBh, 5, 81, 59.2 panthānam ācemur iva grasamānā ivāmbaram //
MBh, 5, 119, 2.2 vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ //
MBh, 5, 120, 2.1 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ /
MBh, 5, 132, 15.1 mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam /
MBh, 5, 141, 36.2 śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ //
MBh, 6, BhaGī 11, 11.1 divyamālyāmbaradharaṃ divyagandhānulepanam /
MBh, 6, 61, 38.2 vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare //
MBh, 6, 67, 4.1 vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare /
MBh, 6, 79, 19.2 divākarapathaṃ prāpya chādayāmāsur ambaram //
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 83, 29.3 nistriṃśāśca vyarājanta vimalāmbarasaṃnibhāḥ //
MBh, 6, 93, 22.1 arajo'mbarasaṃvītaḥ siṃhakhelagatir nṛpaḥ /
MBh, 7, 20, 47.2 sa hataḥ prāpatad bhūmau rathājjyotir ivāmbarāt //
MBh, 7, 33, 14.1 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ /
MBh, 7, 37, 7.1 sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ /
MBh, 7, 42, 4.2 sa babhau rājaliṅgais tais tārāpatir ivāmbare //
MBh, 7, 45, 22.2 yathā vivān nityagatir jaladāñ śataśo 'mbare //
MBh, 7, 48, 20.2 dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt //
MBh, 7, 48, 24.2 cāmaraiśca kuthābhiśca praviddhaiścāmbarottamaiḥ //
MBh, 7, 58, 8.1 tataḥ śuklāmbarāḥ snātāstaruṇāṣṭottaraṃ śatam /
MBh, 7, 58, 9.1 bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu /
MBh, 7, 63, 29.1 śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ /
MBh, 7, 64, 17.2 śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī //
MBh, 7, 82, 7.2 sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt //
MBh, 7, 90, 31.2 abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt //
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 7, 107, 35.2 paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare //
MBh, 7, 114, 4.2 tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt //
MBh, 7, 114, 26.2 śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare //
MBh, 7, 114, 34.3 tasmāccharāḥ prādurāsan pūrayanta ivāmbaram //
MBh, 7, 114, 52.2 apatad bhuvi nistriṃśaścyutaḥ sarpa ivāmbarāt //
MBh, 7, 121, 2.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 7, 121, 3.2 saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare //
MBh, 7, 123, 35.2 uṣṇīṣair mukuṭaiḥ sragbhiścūḍāmaṇibhir ambaraiḥ //
MBh, 7, 140, 39.2 vyaśīryata raṇe rājaṃstārājālam ivāmbarāt //
MBh, 7, 145, 50.3 niśīthe rājaśārdūla stanayitnor ivāmbare //
MBh, 7, 161, 2.2 aruṇo 'bhyudayāṃcakre tāmrīkurvann ivāmbaram //
MBh, 7, 163, 49.1 śarajālaiḥ samākīrṇe meghajālair ivāmbare /
MBh, 7, 170, 18.1 tathāpare dyotamānā jyotīṃṣīvāmbare 'male /
MBh, 7, 172, 17.2 rudhiraṃ cāpi varṣanto vinedustoyadāmbare //
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 10, 21.1 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt /
MBh, 8, 14, 16.1 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ /
MBh, 8, 14, 45.2 vāraṇānāṃ paristomān suyuktāmbarakambalān //
MBh, 8, 17, 36.2 nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt //
MBh, 8, 18, 28.1 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbaravarcasam /
MBh, 8, 19, 28.2 śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare //
MBh, 8, 28, 42.2 digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ /
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 33, 49.1 abhracchāyeva tatrāsīccharavṛṣṭibhir ambare /
MBh, 8, 33, 64.1 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ /
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 8, 58, 13.2 ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare //
MBh, 8, 61, 4.2 vidhvastavarmābharaṇāmbarasrag viceṣṭamāno bhṛśavedanārtaḥ //
MBh, 8, 63, 45.1 tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ /
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 68, 5.1 praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam /
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 28.2 kuthāḥ patākāmbaraveṣṭitāś ca kirīṭamālā mukuṭāś ca śubhrāḥ //
MBh, 8, 68, 34.2 raktāmbarasrak tapanīyayogān nārī prakāśā iva sarvagamyā //
MBh, 9, 44, 81.2 kṛkalāsamukhāścaiva virajo'mbaradhāriṇaḥ //
MBh, 9, 44, 84.1 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ /
MBh, 9, 44, 91.2 divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ //
MBh, 9, 61, 6.2 kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ //
MBh, 10, 7, 30.1 rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ /
MBh, 10, 8, 64.2 raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm //
MBh, 11, 23, 15.2 yugānta iva kālena pātitaṃ sūryam ambarāt //
MBh, 12, 38, 35.2 śuśubhe tārakārājasitam abhram ivāmbare //
MBh, 12, 144, 10.1 tataścitrāmbaradharaṃ bhartāraṃ sānvapaśyata /
MBh, 12, 144, 11.1 citramālyāmbaradharaṃ sarvābharaṇabhūṣitam /
MBh, 12, 233, 16.2 navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare //
MBh, 12, 249, 16.1 kṛṣṇā raktāmbaradharā raktanetratalāntarā /
MBh, 12, 276, 28.2 tathaivāvyāharan bhāti vimalo bhānur ambare //
MBh, 12, 282, 5.1 yādṛśena hi varṇena bhāvyate śuklam ambaram /
MBh, 12, 312, 35.2 sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ //
MBh, 12, 315, 37.1 ambare sneham abhrebhyas taḍidbhyaś cottamadyutiḥ /
MBh, 12, 315, 39.2 uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ //
MBh, 12, 350, 3.2 vijṛmbhatyambare vipra kim āścaryataraṃ tataḥ //
MBh, 12, 350, 4.1 śukro nāmāsitaḥ pādo yasya vāridharo 'mbare /
MBh, 12, 350, 8.2 vimale yanmayā dṛṣṭam ambare sūryasaṃśrayāt //
MBh, 13, 14, 117.1 śuklāmbaradharaṃ devaṃ śuklamālyānulepanam /
MBh, 13, 14, 153.1 śuklavarṇāya śuklāya śuklāmbaradharāya ca /
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 17, 144.2 udbhidastrikramo vaidyo virajo virajo'mbaraḥ //
MBh, 13, 34, 6.1 ādityaścandramā vāyur bhūmir āpo 'mbaraṃ diśaḥ /
MBh, 13, 110, 83.2 divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ //
MBh, 13, 110, 97.2 divyamālyāmbaradharo divyagandhānulepanaḥ //
MBh, 13, 110, 123.1 divyamālyāmbaradharo divyagandhānulepanaḥ /
MBh, 13, 127, 18.1 vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ /
MBh, 13, 127, 23.2 haratulyāmbaradharā samānavratacāriṇī //
MBh, 14, 74, 11.2 tadāṅkuśena vibabhāvutpatiṣyann ivāmbaram //
MBh, 15, 40, 15.1 divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ /
MBh, 15, 40, 16.2 divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ //
MBh, 15, 41, 22.2 divyamālyāmbaradharā yathāsāṃ patayastathā //
MBh, 16, 5, 20.3 athāpaśyat puruṣaṃ yogayuktaṃ pītāmbaraṃ lubdhako 'nekabāhum //
MBh, 18, 3, 22.2 upasevantu kalyāṇaṃ virajo'mbaravāsasaḥ //
Manusmṛti
ManuS, 4, 35.1 kᄆptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ /
Rāmāyaṇa
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Bā, 47, 5.1 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram /
Rām, Bā, 49, 20.2 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram //
Rām, Bā, 53, 22.1 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ /
Rām, Bā, 61, 23.2 paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat //
Rām, Bā, 73, 4.1 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca /
Rām, Ay, 25, 8.2 jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā //
Rām, Ay, 68, 29.1 saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ /
Rām, Ay, 69, 3.1 evam uktvā sumitrāṃ sā vivarṇā malināmbarā /
Rām, Ay, 87, 12.2 vāyupraviddhāḥ śaradi megharājir ivāmbare //
Rām, Ay, 88, 12.1 śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca /
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Ay, 111, 9.2 jyotsnāprāvaraṇaś candro dṛśyate 'bhyudito 'mbare //
Rām, Ār, 1, 6.2 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ //
Rām, Ār, 4, 6.1 suprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam /
Rām, Ār, 18, 11.2 puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau //
Rām, Ār, 18, 18.1 mānuṣau śastrasampannau cīrakṛṣṇājināmbarau /
Rām, Ār, 32, 5.1 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ /
Rām, Ār, 33, 10.2 vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare //
Rām, Ār, 37, 15.1 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram /
Rām, Ār, 42, 6.1 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare /
Rām, Ār, 47, 3.1 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ /
Rām, Ār, 47, 9.2 raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm //
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ār, 68, 5.1 tataś citāyā vegena bhāsvaro virajāmbaraḥ /
Rām, Ki, 1, 11.2 hāṭakapratisaṃchannān narān pītāmbarān iva //
Rām, Ki, 12, 15.2 gāḍhaṃ parihito vegān nādair bhindann ivāmbaram //
Rām, Ki, 14, 3.2 parivāraiḥ parivṛto nādair bhindann ivāmbaram //
Rām, Ki, 14, 18.2 nanarda krūranādena vinirbhindann ivāmbaram //
Rām, Ki, 16, 23.2 pravṛddhau ghoravapuṣau candrasūryāv ivāmbare //
Rām, Ki, 21, 1.1 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt /
Rām, Ki, 27, 4.1 śakyam ambaram āruhya meghasopānapaṅktibhiḥ /
Rām, Ki, 27, 5.2 snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram //
Rām, Ki, 27, 6.2 āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram //
Rām, Ki, 27, 11.2 antaḥstanitanirghoṣaṃ savedanam ivāmbaram //
Rām, Ki, 27, 21.2 vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya //
Rām, Ki, 28, 22.2 tasya mārgāma vaidehīṃ pṛthivyām api cāmbare //
Rām, Ki, 28, 25.1 nādhastād avanau nāpsu gatir nopari cāmbare /
Rām, Ki, 32, 6.2 divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ //
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Ki, 36, 14.1 meghaparvatasaṃkāśāś chādayanta ivāmbaram /
Rām, Ki, 40, 28.2 bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva //
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe vā nāmbare nāmarālaye /
Rām, Ki, 49, 29.2 divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān /
Rām, Ki, 49, 31.1 tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām /
Rām, Ki, 50, 1.1 ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām /
Rām, Ki, 66, 8.1 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram /
Rām, Ki, 66, 16.3 bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare //
Rām, Ki, 66, 18.2 divam āvṛtya gacchantaṃ grasamānam ivāmbaram //
Rām, Ki, 66, 21.1 nimeṣāntaramātreṇa nirālambhanam ambaram /
Rām, Su, 1, 26.2 cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare //
Rām, Su, 1, 42.2 udvahann ūruvegena jagāma vimale 'mbare //
Rām, Su, 1, 51.2 tārābhir abhirāmābhir uditābhir ivāmbaram //
Rām, Su, 1, 52.1 tasyāmbaragatau bāhū dadṛśāte prasāritau /
Rām, Su, 1, 57.2 ambare vāyuputrasya śakradhvaja ivocchritaḥ //
Rām, Su, 1, 91.2 ādityodayasaṃkāśair ālikhadbhir ivāmbaram //
Rām, Su, 1, 120.2 pituḥ panthānam āsthāya jagāma vimale 'mbare //
Rām, Su, 1, 121.2 vāyusūnur nirālambe jagāma vimale 'mbare //
Rām, Su, 1, 173.2 vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham //
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Rām, Su, 2, 23.2 kailāsaśikharaprakhyam ālikhantam ivāmbaram /
Rām, Su, 3, 28.1 dīkṣitāñ jaṭilānmuṇḍān go'jināmbaravāsasaḥ /
Rām, Su, 4, 4.2 vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ //
Rām, Su, 7, 13.1 merumandarasaṃkāśair ullikhadbhir ivāmbaram /
Rām, Su, 7, 30.1 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam /
Rām, Su, 7, 39.1 yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ /
Rām, Su, 7, 63.2 vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām //
Rām, Su, 13, 17.2 vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram //
Rām, Su, 16, 4.2 srastamālyāmbaradharo vaidehīm anvacintayat //
Rām, Su, 18, 8.1 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram /
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 22, 14.1 tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm /
Rām, Su, 25, 11.1 svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā /
Rām, Su, 25, 13.2 śuklamālyāmbaradharau jānakīṃ paryupasthitau //
Rām, Su, 25, 17.2 śuklamālyāmbaradharo lakṣmaṇena samāgataḥ /
Rām, Su, 25, 18.2 kṛṣyamāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ //
Rām, Su, 40, 33.2 vicacārāmbare vīraḥ parigṛhya ca mārutiḥ //
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Su, 43, 9.2 rathavegāṃśca vīrāṇāṃ vicaran vimale 'mbare //
Rām, Su, 43, 10.2 dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare //
Rām, Su, 44, 28.1 sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare /
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Rām, Su, 45, 34.1 tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite /
Rām, Su, 49, 12.2 dikṣu sarvāsu mārgante adhaścopari cāmbare //
Rām, Su, 52, 11.2 bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye //
Rām, Su, 62, 24.1 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ /
Rām, Su, 62, 34.1 tataḥ kilakilāśabdaṃ śuśrāvāsannam ambare /
Rām, Yu, 4, 83.1 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam /
Rām, Yu, 4, 83.1 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam /
Rām, Yu, 4, 83.2 sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata //
Rām, Yu, 4, 85.2 viśeṣo na dvayor āsīt sāgarasyāmbarasya ca //
Rām, Yu, 8, 8.2 praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam //
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 15, 22.2 śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare //
Rām, Yu, 55, 8.2 vavarṣa kumbhakarṇasya śirasyambaram āsthitaḥ //
Rām, Yu, 57, 34.2 kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare //
Rām, Yu, 57, 35.2 śāradābhrapratīkāśā haṃsāvalir ivāmbare //
Rām, Yu, 57, 38.2 rakṣasāṃ siṃhanādaiśca pusphoṭeva tadāmbaram //
Rām, Yu, 58, 36.1 sa talābhihatastena srastahastāmbaro bhuvi /
Rām, Yu, 59, 14.2 śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram //
Rām, Yu, 59, 65.2 lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram //
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 59, 87.1 tāvubhāvambare bāṇāvanyonyam abhijaghnatuḥ /
Rām, Yu, 62, 8.1 hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām /
Rām, Yu, 64, 13.2 viśīryamāṇaḥ sahasā ulkāśatam ivāmbare //
Rām, Yu, 76, 19.2 vyaśīryata rathopasthe tārājālam ivāmbarāt //
Rām, Yu, 80, 33.1 uddhṛtya guṇasampannaṃ vimalāmbaravarcasaṃ /
Rām, Yu, 81, 16.1 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare /
Rām, Yu, 90, 30.2 ākramyāṅgārakastasthau viśākhām api cāmbare //
Rām, Yu, 92, 3.1 bāṇadhārāsahasraistu sa toyada ivāmbarāt /
Rām, Yu, 95, 23.2 śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram //
Rām, Yu, 95, 25.2 cakratustau śaraughaistu nirucchvāsam ivāmbaram //
Rām, Yu, 99, 20.2 paśyantī vividhān deśāṃstāṃstāṃścitrasragambarā /
Rām, Yu, 99, 25.1 nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ /
Rām, Yu, 102, 13.2 mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm //
Rām, Yu, 102, 14.1 āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām /
Rām, Yu, 106, 2.2 raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām //
Rām, Yu, 107, 10.1 dīpyamānaṃ svayā lakṣmyā virajo'mbaradhāriṇam /
Rām, Yu, 113, 26.1 krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram /
Rām, Yu, 113, 30.2 balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ //
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Yu, 115, 15.2 upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ //
Rām, Yu, 115, 27.2 dadṛśustaṃ vimānasthaṃ narāḥ somam ivāmbare //
Rām, Utt, 7, 5.2 aśvārohāḥ sadaśvaiśca pādātāścāmbare carāḥ //
Rām, Utt, 7, 49.2 nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi //
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 8, 16.1 tato 'mbare mahāñ śabdaḥ sādhu sādhviti cotthitaḥ /
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 30, 15.1 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ /
Rām, Utt, 31, 13.2 apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram //
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Rām, Utt, 34, 16.1 drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram /
Rām, Utt, 34, 23.1 anvīyamānastair vālī bhrājate 'mbaramadhyagaḥ /
Rām, Utt, 34, 23.2 anvīyamāno meghaughair ambarastha ivāṃśumān //
Rām, Utt, 35, 24.2 grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ //
Rām, Utt, 35, 26.2 yathāyaṃ vāyuputrastu kramate 'mbaram uttamam //
Rām, Utt, 35, 29.1 bahuyojanasāhasraṃ kramatyeṣa tato 'mbaram /
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Rām, Utt, 98, 12.2 kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ //
Rām, Utt, 99, 4.1 tataḥ kṣaumāmbaradharo brahma cāvartayan param /
Saundarānanda
SaundĀ, 4, 31.2 cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena //
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
SaundĀ, 10, 6.2 agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya //
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Amarakośa
AKośa, 1, 84.1 dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram /
AKośa, 2, 377.1 anāhataṃ niṣpravāṇi tantrakaṃ ca navāmbare /
Amaruśataka
AmaruŚ, 1, 36.1 gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā /
AmaruŚ, 1, 58.1 rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram /
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 42.2 varṣāsu doṣair duṣyanti te 'mbulambāmbude 'mbare //
AHS, Sū., 3, 47.2 apādacārī surabhiḥ satataṃ dhūpitāmbaraḥ //
AHS, Śār., 1, 25.2 caturthe 'hni tataḥ snātā śuklamālyāmbarā śuciḥ //
AHS, Śār., 6, 32.2 śuklānāṃ sumanovālacāmarāmbaravājinām //
AHS, Nidānasthāna, 14, 44.1 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ /
AHS, Utt., 4, 15.1 śuklamālyāmbarasaricchailoccabhavanapriyam /
Bodhicaryāvatāra
BoCA, 5, 17.1 duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare /
BoCA, 6, 40.2 yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
BKŚS, 3, 94.1 tataḥ saṃmānya rājānaṃ divyair ambarabhūṣaṇaiḥ /
BKŚS, 4, 40.1 athāniṣṭhita evāsminn ālāpe pūritāmbaraḥ /
BKŚS, 5, 92.2 vyacaranta purīṃ raktām ambarābharaṇasrajaḥ //
BKŚS, 5, 190.2 ambarasthavimānasthā kṛtsnāṃ draṣṭuṃ mahīm iti //
BKŚS, 5, 279.2 vimānam ambaropetaṃ mandārakusumārcitam //
BKŚS, 5, 285.1 tena ketupatākādichāyāvicchuritāmbarām /
BKŚS, 5, 288.1 iti pradakṣiṇīkṛtya sa bhuvaṃ sāgarāmbarām /
BKŚS, 5, 298.2 tiṣṭhantīm ambare 'paśyad devatām avanīśvaraḥ //
BKŚS, 7, 6.1 āyuktamauktikastokabhūṣaṇā vimalāmbarā /
BKŚS, 7, 43.1 athānantaram āgatya saṃbhogamṛditāmbaraḥ /
BKŚS, 8, 14.1 dhavalāmbarasaṃvītaṃ sajyotsnam iva mandiram /
BKŚS, 10, 102.1 hemakuṇḍaladhāriṇyaḥ pāṇḍarāmbaramūrdhajāḥ /
BKŚS, 12, 14.2 avātarad divaḥ ko 'pi divyagandhasragambaraḥ //
BKŚS, 12, 27.1 tataḥ saṃbhramavisrastam ākarṣann uttarāmbaram /
BKŚS, 12, 61.1 tataḥ saṃkalpayann evam acandrikam ivāmbaram /
BKŚS, 13, 24.1 rājamānas tato raktair aṅgarāgasragambaraiḥ /
BKŚS, 14, 79.2 piśaṅgabhavatī yāntī śyāmalām ambarasthalīm //
BKŚS, 15, 103.1 evaṃ mānasavegānāṃ vṛndair ambaram āvṛtam /
BKŚS, 16, 1.2 ārohad ambaraṃ kāle mandendugrahacandrike //
BKŚS, 16, 14.2 nivārayasi yo mohād enam ambaracāriṇam //
BKŚS, 16, 23.1 tataḥ saṃbhrāntam utthāya sraṃsamānottarāmbaraḥ /
BKŚS, 16, 66.1 paścād udvartanaṃ snānam ahatāmbaradhāraṇam /
BKŚS, 17, 145.2 abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam //
BKŚS, 18, 36.1 ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ /
BKŚS, 18, 68.2 sthūlodaravalīlekhāṃ śuddhasūkṣmāmbarāvṛtām //
BKŚS, 18, 98.1 alaṃkṛtāya sa ca me bhūṣaṇāmbaracandanaiḥ /
BKŚS, 18, 361.2 praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare //
BKŚS, 18, 383.2 ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram //
BKŚS, 18, 536.1 ekadā taṃ mahātmānam abhitaḥ prāptam ambarāt /
BKŚS, 18, 583.1 citracīnāṃśukāstīrṇam ambaraṃ svacchakuṭṭime /
BKŚS, 18, 609.1 sāravadbhir anantaiś ca mām asau bhūṣaṇāmbaraiḥ /
BKŚS, 19, 79.2 nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata //
BKŚS, 19, 100.1 praśāntotpātavātatvāt sāgare cāmbarasthire /
BKŚS, 19, 128.2 tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ //
BKŚS, 20, 19.2 nirambudāmbaracchāyaiś channam ambaram ambudaiḥ //
BKŚS, 20, 19.2 nirambudāmbaracchāyaiś channam ambaram ambudaiḥ //
BKŚS, 20, 94.1 ujjhitāmbaram udbāhu prakīrṇakacasaṃcayam /
BKŚS, 20, 156.1 avaruhya ca bhūmiṣṭhāt tasmād ambaramandirāt /
BKŚS, 20, 156.2 prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram //
BKŚS, 20, 183.1 mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā /
BKŚS, 20, 227.1 athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām /
BKŚS, 20, 311.1 vegavaty api sakrodhā jitvā bhrātaram ambare /
BKŚS, 20, 381.2 dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram //
BKŚS, 21, 36.1 yathā tṛṇam upādātum ambarāmbhojam eva vā /
BKŚS, 22, 112.2 harṣahāsāṭṭahāsānām āsīn nāntaram ambare //
BKŚS, 22, 166.2 abhyastavaṇigācārā babandha dṛḍham ambare //
BKŚS, 22, 299.2 vācālakalahaṃseva niṣkalaṅkāmbarā śarat //
BKŚS, 24, 37.2 citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram //
BKŚS, 27, 22.2 adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam //
BKŚS, 27, 99.2 kasyāpy adṛṣṭarūpasya vācam aśrauṣam ambare //
Daśakumāracarita
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
DKCar, 2, 6, 26.1 tamahamīṣadvihasyābravam bhadra vistīrṇeyamarṇavāmbarā //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
Divyāvadāna
Divyāv, 2, 522.2 anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ //
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Harivaṃśa
HV, 9, 5.1 tatra divyāmbaradharā divyābharaṇabhūṣitā /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 54.1 yathārham etān sampūjya supuṣpābharaṇāmbaraiḥ /
Kāvyādarśa
KāvĀ, 1, 57.1 cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare /
KāvĀ, Dvitīyaḥ paricchedaḥ, 194.1 candro 'yam ambarottaṃso haṃso 'yaṃ toyabhūṣaṇam /
Kūrmapurāṇa
KūPur, 1, 11, 70.2 divyamālyāmbaradharaṃ divyagandhānulepanam //
KūPur, 1, 11, 112.1 kāntā citrāmbaradharā divyābharaṇabhūṣitā /
KūPur, 1, 19, 63.2 raktāmbaradharaṃ raktaṃ raktamālyānulepanam //
KūPur, 1, 24, 52.2 śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa //
KūPur, 1, 25, 46.2 snātvā śuklāmbaro bhānum upatiṣṭhat kṛtāñjaliḥ //
KūPur, 1, 25, 89.1 vaktrakoṭisahasreṇa grasamāna ivāmbaram /
KūPur, 2, 15, 6.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
KūPur, 2, 18, 50.1 pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ /
KūPur, 2, 26, 25.2 śuklāmbaradharaḥ kṛṣṇaistilairhutvā hutāśanam //
KūPur, 2, 38, 21.2 anivartikā gatistasya pavanasyāmbare yathā //
Liṅgapurāṇa
LiPur, 1, 12, 3.1 raktamālyāmbaradharo raktanetraḥ pratāpavān /
LiPur, 1, 12, 10.2 raktāṃbaradharāḥ sarve raktamālyānulepanāḥ //
LiPur, 1, 13, 3.1 pītagandhānuliptāṅgaḥ pītamālyāṃbaro yuvā /
LiPur, 1, 13, 16.2 pītamālyāṃbaradharāḥ pītasraganulepanāḥ //
LiPur, 1, 14, 5.1 kṛṣṇāṃbaradharoṣṇīṣaṃ kṛṣṇayajñopavītinam /
LiPur, 1, 16, 3.2 viśvamālyāṃbaradharā viśvayajñopavītinī //
LiPur, 1, 20, 34.2 śūlapāṇirmahādevo hemavīrāṃbaracchadaḥ //
LiPur, 1, 21, 5.1 gahvarāya ghaṭeśāya vyomacīrāṃbarāya ca /
LiPur, 1, 21, 77.2 auṣṇyamagnau tathā śaityam apsu śabdo 'mbare tathā //
LiPur, 1, 23, 2.2 śvetoṣṇīṣaḥ śvetamālyaḥ śvetāṃbaradharaḥ sitaḥ //
LiPur, 1, 27, 3.2 sarvābharaṇasaṃyuktaṃ citrāṃbaravibhūṣitam //
LiPur, 1, 30, 24.2 suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt //
LiPur, 1, 36, 2.2 pītāṃbaraś ca bhagavāndevairdaityaiś ca saṃvṛtaḥ //
LiPur, 1, 54, 64.1 satyaṃ ṛtaṃ tathā vāyuraṃbaraṃ khacaraś ca saḥ /
LiPur, 1, 65, 72.1 siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ /
LiPur, 1, 69, 58.2 tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram //
LiPur, 1, 71, 158.1 raktāya raktanetrāya raktāṃbaradharāya te /
LiPur, 1, 72, 67.2 mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya //
LiPur, 1, 75, 8.1 caraṇau caiva pātālaṃ samudrastasya cāṃbaram /
LiPur, 1, 76, 30.2 siṃhājinottarīyaṃ ca mṛgacarmāṃbaraṃ prabhum //
LiPur, 1, 78, 20.1 malinā rūpavatyaś ca virūpā malināṃbarāḥ /
LiPur, 1, 88, 37.2 viśvagandhaṃ viśvamālyaṃ viśvāṃbaradharaṃ prabhum //
LiPur, 1, 91, 16.1 kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā /
LiPur, 1, 106, 18.1 sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ /
LiPur, 2, 5, 24.2 sarvābharaṇasaṃyuktaṃ pītāṃbaradharaṃ prabhum //
LiPur, 2, 5, 100.2 hiraṇyāṃbarasaṃvītaṃ tuṅgaratnanakhaṃ śubham /
LiPur, 2, 6, 64.2 malināsyāḥ svayaṃ martyā malināṃbaradhāriṇaḥ //
LiPur, 2, 18, 46.1 upoṣitaḥ śuciḥ snātaḥ śuklāṃbaradharaḥ svayam /
LiPur, 2, 19, 8.2 raktāṃbaradharaṃ sṛṣṭisthitisaṃhārakārakam //
LiPur, 2, 22, 55.1 raktāṃbaradharāḥ sarvā mūrtayastasya saṃsthitāḥ /
LiPur, 2, 23, 11.2 sarvābharaṇasaṃyuktaṃ citrāṃbaradharaṃ śivam //
LiPur, 2, 26, 16.1 siṃhājināṃbaradharamaghoraṃ parameśvaram /
LiPur, 2, 31, 2.1 gomayāliptabhūmau tu hyaṃbarāṇi prakīrya ca /
LiPur, 2, 43, 5.2 śivābhimukham āsīnān āhateṣvaṃbareṣu ca //
LiPur, 2, 47, 17.1 dhūpadīpasamopetaṃ vitānavitatāṃbaram /
LiPur, 2, 50, 21.1 aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /
Matsyapurāṇa
MPur, 13, 26.3 mānase kumudā nāma viśvakāyā tathāmbare //
MPur, 15, 33.2 pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate //
MPur, 24, 1.3 divyapītāmbaradharo divyābharaṇabhūṣitaḥ //
MPur, 24, 22.2 kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam //
MPur, 24, 23.1 sārdhamarkeṇa so 'paśyannīyamānāmathāmbare /
MPur, 58, 19.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 59, 11.1 tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām /
MPur, 59, 13.1 snātaḥ śuklāmbarastadvadyajamāno'bhipūjayet /
MPur, 60, 43.1 anyānyapi yathāśakti mithunānyambarādibhiḥ /
MPur, 61, 28.1 gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā /
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 61, 46.2 caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni //
MPur, 62, 28.1 puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī /
MPur, 63, 13.1 jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam /
MPur, 63, 25.1 tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram /
MPur, 64, 3.1 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 68, 29.1 tataḥ śuklāmbaradharā kumārapatisaṃyutā /
MPur, 71, 13.2 abhīṣṭopaskarair yuktāṃ śuklapuṣpāmbarāvṛtām //
MPur, 72, 33.2 dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni //
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 73, 2.2 śuklapuṣpāmbarayute sitataṇḍulapūrite //
MPur, 73, 8.1 pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ /
MPur, 74, 6.2 tataḥ śuklāmbaraḥ padmamakṣatābhiḥ prakalpayet //
MPur, 81, 5.3 śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ //
MPur, 81, 18.1 tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ /
MPur, 82, 7.1 dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau /
MPur, 83, 17.1 śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena /
MPur, 93, 58.1 tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ /
MPur, 93, 146.2 snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī //
MPur, 93, 150.2 nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ //
MPur, 94, 2.1 śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ /
MPur, 94, 3.1 raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ /
MPur, 94, 4.1 pītamālyāmbaradharaḥ karṇikārasamadyutiḥ /
MPur, 95, 15.2 śuklamālyāmbaradharaṃ pañcaratnasamanvitam /
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 98, 11.2 gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ /
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 105, 17.2 śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam //
MPur, 106, 40.1 śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 135, 20.1 svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ /
MPur, 135, 34.1 ambudairākulamiva haṃsākulamivāmbaram /
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 136, 36.2 rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt //
MPur, 136, 45.2 uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ //
MPur, 137, 21.2 sāgaro'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati //
MPur, 138, 2.1 īśvarā moditāḥ sarva utpetuścāmbare tadā /
MPur, 138, 20.2 ambare'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ //
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 139, 42.1 citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe'surīṇām /
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 140, 13.1 chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ /
MPur, 148, 40.1 śuklāmbarapariṣkāraṃ caturyojanavistṛtam /
MPur, 148, 60.1 etasminnantare vāyurdevadūto'mbarālaye /
MPur, 148, 82.2 kalpakāloddhatajvālāpūritāmbaralocanaḥ //
MPur, 148, 90.1 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ /
MPur, 148, 95.1 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram /
MPur, 148, 101.1 sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ /
MPur, 150, 22.2 apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām //
MPur, 150, 68.2 cicheda śataśo daityo hyākhuḥ snigdhamivāmbaram //
MPur, 150, 89.2 khaḍgena kamalānīva vikośenāmbaratviṣā //
MPur, 150, 102.2 papāta bhūtale dīptaṃ ravibimbamivāmbarāt //
MPur, 150, 122.2 khaḍgaṃ jagrāha vegena śaradambaranirmalam //
MPur, 150, 198.2 taṃ tu mudgaram āyāntam ālokyāmbaragocaram //
MPur, 150, 212.1 śaradambaranīlābjakāntadehachavirvibhuḥ /
MPur, 151, 23.1 tāmambarasthāṃ jagrāha gajo dānavanandanaḥ /
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 153, 52.2 dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam //
MPur, 153, 103.2 gambhīramurajadhvānair āpūritam ivāmbaram //
MPur, 153, 104.1 karīndrakaratulyābhir jaladhārābhir ambarāt /
MPur, 153, 150.2 vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ //
MPur, 153, 190.2 dṛṣṭvā mudgaram āyāntam anivāryamathāmbare //
MPur, 154, 1.2 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ /
MPur, 154, 275.1 svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām /
MPur, 154, 307.1 tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā /
MPur, 154, 393.1 tvarābaddhārdhacūḍāste lambamānājināmbarāḥ /
MPur, 154, 549.1 sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ /
MPur, 154, 586.1 kamanīyacalallolavitānācchāditāmbaram /
MPur, 155, 2.1 candrātapena saṃpṛktā rucirāmbarayā tathā /
MPur, 156, 27.2 pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ //
MPur, 161, 70.1 strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ /
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 170, 3.1 divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau /
MPur, 172, 15.2 ravaiḥ sughorairutpātairdahyamānam ivāmbaram //
MPur, 172, 22.1 dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam /
MPur, 173, 22.2 lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ //
MPur, 174, 45.2 yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram //
Nāradasmṛti
NāSmṛ, 2, 11, 10.2 raktamālyāmbaradharaḥ kṣitim āropya mūrdhani //
Nāṭyaśāstra
NāṭŚ, 1, 85.1 nepathyabhūmau mitrastu nikṣipto varuṇo 'mbare /
NāṭŚ, 3, 3.2 trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ //
Suśrutasaṃhitā
Su, Sū., 6, 31.1 prāvṛṣyambaram ānaddhaṃ paścimānilakarṣitaiḥ /
Su, Sū., 29, 48.1 napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ /
Su, Sū., 29, 56.2 raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā //
Su, Sū., 30, 17.2 vimānayānaprāsādair yaśca saṃkulamambaram //
Su, Cik., 30, 7.1 aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ /
Su, Cik., 35, 27.2 pakvāśayastho 'mbarago bhūmerarko rasāniva //
Su, Utt., 9, 6.1 snehaiścaturbhiruṣṇaiśca tatpītāmbaradhāraṇaiḥ /
Su, Utt., 12, 10.1 kaśerumadhukābhyāṃ vā cūrṇamambarasaṃvṛtam /
Su, Utt., 28, 14.1 raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ /
Su, Utt., 32, 10.1 malināmbarasaṃvītā malinā rūkṣamūrdhajā /
Su, Utt., 33, 9.1 karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī /
Su, Utt., 39, 275.1 praveśyaurṇikakārpāsakauśeyāmbarasaṃvṛtam /
Su, Utt., 47, 31.1 pānaṃ kapittharasavāriparūṣakāḍhyaṃ pānātyayeṣu vidhivatsrutamambarānte /
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 64, 14.2 śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram //
Sūryasiddhānta
SūrSiddh, 2, 18.2 viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ //
SūrSiddh, 2, 24.2 nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ //
Sūryaśataka
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
Tantrākhyāyikā
TAkhy, 2, 199.1 dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī /
Trikāṇḍaśeṣa
TriKŚ, 2, 1.1 bhūrbhūtadhātrī girikarṇikābdhidvīpā samudrāmbaramekhalā kuḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.5 paramahaṃsā nāma vṛkṣaikamūle śūnyāgāre śmaśāne āvāsinaḥ sāmbarā digambarā vā /
Varāhapurāṇa
VarPur, 27, 17.2 rudrāyārpitavān so'pi tam evāmbaram ākarot /
Viṣṇupurāṇa
ViPur, 1, 9, 96.1 tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam /
ViPur, 1, 9, 103.1 divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā /
ViPur, 1, 20, 14.3 āvirbabhūva bhagavān pītāmbaradharo hariḥ //
ViPur, 2, 5, 10.2 puṃskokilābhilāpāś ca manojñānyambarāṇi ca //
ViPur, 2, 13, 41.1 apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ /
ViPur, 3, 18, 16.1 punaśca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ /
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 6, 62.1 tāṃ cāpaśyan vyapagatāmbara evonmattarūpo babhrāma //
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
ViPur, 5, 5, 21.2 hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ //
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
ViPur, 5, 6, 42.1 na babandhāmbare sthairyaṃ vidyudatyantacañcalā /
ViPur, 5, 8, 9.1 gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam /
ViPur, 5, 9, 5.1 suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau /
ViPur, 5, 10, 4.2 tatyajuścāmbaraṃ meghā gṛhaṃ vijñānino yathā //
ViPur, 5, 10, 16.1 vimalāmbaranakṣatre kāle cābhyāgate vrajam /
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
ViPur, 5, 14, 12.2 apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāmbaram //
ViPur, 5, 17, 23.1 haṃsakundendudhavalaṃ nīlāmbaradharaṃ dvija /
ViPur, 5, 19, 17.1 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ /
ViPur, 5, 19, 19.1 pītanīlāmbaradharau tau dṛṣṭvātimanoharau /
ViPur, 5, 20, 13.1 bhakticchedānuliptāṅgau nīlapītāmbarau ca tau /
ViPur, 5, 25, 17.2 nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 38.1 indranīlakaḍārāḍhyaṃ viparītam ivāmbaram /
ViSmṛ, 99, 3.1 nīlābjanetre tapanīyavarṇe śuklāmbare ratnavibhūṣitāṅgi /
Yājñavalkyasmṛti
YāSmṛ, 1, 131.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
YāSmṛ, 1, 292.1 tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ /
Śatakatraya
ŚTr, 1, 82.2 kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham //
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.2 sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 77.2 abhraṃ surābhroḍumarutpatho 'mbaraṃ khaṃ dyodivau viṣṇupadaṃ viyannabhaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 290.2 abhrakaṃ pārvatībījaṃ śailodbhūtaṃ tathāmbaram //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.1 sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat /
BhāgPur, 1, 9, 33.1 tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne /
BhāgPur, 3, 4, 7.2 dorbhiś caturbhir viditaṃ pītakauśāmbareṇa ca //
BhāgPur, 3, 21, 9.2 snigdhanīlālakavrātavaktrābjaṃ virajo 'mbaram //
BhāgPur, 3, 23, 30.1 athādarśe svam ātmānaṃ sragviṇaṃ virajāmbaram /
BhāgPur, 3, 33, 29.1 svāṅgaṃ tapoyogamayaṃ muktakeśaṃ gatāmbaram /
BhāgPur, 4, 13, 36.1 tasmātpuruṣa uttasthau hemamālyamalāmbaraḥ /
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 8, 8, 46.1 virajāmbarasaṃvītanitambadvīpaśobhayā /
BhāgPur, 10, 3, 9.2 śrīvatsalakṣmaṃ galaśobhikaustubhaṃ pītāmbaraṃ sāndrapayodasaubhagam //
BhāgPur, 10, 4, 9.1 sā taddhastātsamutpatya sadyo devyambaraṃ gatā /
BhāgPur, 10, 4, 10.1 divyasragambarāleparatnābharaṇabhūṣitā /
BhāgPur, 10, 5, 3.2 tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān //
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 5, 21.1 kṛte śuklaś caturbāhur jaṭilo valkalāmbaraḥ /
BhāgPur, 11, 6, 20.3 abhyabhāṣata govindaṃ praṇamyāmbaram āśritaḥ //
BhāgPur, 11, 8, 8.1 yoṣiddhiraṇyābharaṇāmbarādidravyeṣu māyāraciteṣu mūḍhaḥ /
BhāgPur, 11, 14, 39.2 hemāmbaraṃ ghanaśyāmaṃ śrīvatsaśrīniketanam //
Bhāratamañjarī
BhāMañj, 1, 1057.1 taddarśanarasākṛṣṭaiḥ suraiḥ sampūrite 'mbare /
BhāMañj, 1, 1147.2 pūjitāḥ sarvapāñcālairbhūriratnāmbarapradaiḥ //
BhāMañj, 1, 1291.2 śambaraṃ śaṅkyamāne ca sāmbe 'mbaravilokini //
BhāMañj, 1, 1344.2 vibabhuścandradhavalāḥ śaranmeghā ivāmbare //
BhāMañj, 1, 1353.2 tataścaṭacaṭārāvo babhūvāghaṭṭitāmbaraḥ //
BhāMañj, 5, 189.2 bhagadattādayo bhūpā maulipiñjaritāmbarāḥ //
BhāMañj, 5, 313.1 rukmiṇīramaṇaśāradāmbaraṃ śubhaśaṅkhaśaśibimbacumbitam /
BhāMañj, 5, 327.1 svacchāmbarasuhṛtphenarājasāgaragāminīm /
BhāMañj, 5, 491.1 bhuñjānaḥ pāyasaṃ svapne saghṛtaṃ dhavalāmbaraḥ /
BhāMañj, 5, 628.1 tatastadastravalayajvālāvalayitāmbare /
BhāMañj, 6, 128.1 atisūryāgnimahasā tejasā pūritāmbaram /
BhāMañj, 7, 71.1 anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ /
BhāMañj, 7, 298.2 papāta hemamālāṅko vidyādhara ivāmbarāt //
BhāMañj, 7, 325.1 te hayā hemasaṃnāhā gāhamānā ivāmbaram /
BhāMañj, 7, 529.1 dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ /
BhāMañj, 7, 646.1 prekṣya cāyatsahasrāraṃ tejaḥpiñjaritāmbaram /
BhāMañj, 7, 779.2 moghīkṛtaṃ kṣaṇenābhūd aprayuktam ivāmbare //
BhāMañj, 7, 786.1 prāduścakre tato ghoraṃ jvālāvalayitāmbaram /
BhāMañj, 8, 112.2 udabhūccaṇḍagāṇḍīvadhvanirāghaṭṭitāmbaraḥ //
BhāMañj, 13, 52.1 yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram /
BhāMañj, 13, 659.2 babhūva himavatprasthe śalmaliścumbitāmbaraḥ //
BhāMañj, 13, 752.2 nagnaścīrāmbaro vāpi mahārhavasano 'pi vā //
BhāMañj, 13, 944.2 udatiṣṭhannabhaḥśyāmā raktāmbaravibhūṣaṇā //
BhāMañj, 13, 1731.2 pluṣyatsālalatājālajvālāvalayitāmbaraḥ //
BhāMañj, 16, 48.1 taḍittaralaratnāṃśupuñjaritāmbarāḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
Garuḍapurāṇa
GarPur, 1, 15, 77.1 prakṛtiḥ kaustubhagrīvaḥ pītāmbaradharastathā /
GarPur, 1, 18, 9.1 dīpāṃbaraṃ bhūṣaṇaṃ ca naivedyaṃ pānavījanam /
GarPur, 1, 34, 12.2 sucakraṃ sukapolaṃ ca pītāmbaradharaṃ vibhum //
GarPur, 1, 34, 42.1 śrīvatsaṃ kaustubhaṃ mālāṃ tathā pītāmbaraṃ śubham /
GarPur, 1, 96, 37.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
GarPur, 1, 110, 12.1 cūḍāmaṇiḥ samudro 'gnirghaṇṭā cākhaṇḍamambaram /
GarPur, 1, 131, 14.2 pītāmbaradharaṃ divyaṃ vanamālāvibhūṣitam //
GarPur, 1, 165, 2.2 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ //
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
Kathāsaritsāgara
KSS, 1, 2, 51.1 dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām /
KSS, 1, 4, 9.2 śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata //
KSS, 1, 6, 111.2 aṅgaiḥ saktāmbaravyaktavibhāgaiśca tamaṅganāḥ //
KSS, 1, 6, 139.1 tataśca nirgatā tasmāddivyā strī dhavalāmbarā /
KSS, 1, 8, 4.2 nirantaramabhūttatra savitānamivāmbaram //
KSS, 3, 4, 89.1 āsṛkkotthitapādābhyām abhyasyantamivāmbare /
KSS, 3, 4, 179.2 imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ //
KSS, 3, 6, 112.2 nirambaraivotpatitā sasakhīkāham ambaram //
KSS, 4, 2, 10.2 svapne tām ambarotsaṅgam ārūḍhām upatasthire //
KSS, 4, 2, 223.2 āhatya cañcvā garuḍaḥ svacchāyācchāditāmbaraḥ //
KSS, 4, 2, 248.2 kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt //
KSS, 5, 1, 99.1 aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ /
KSS, 6, 1, 151.1 saharṣamṛgayugrāmaninādamayam ambaram /
Kālikāpurāṇa
KālPur, 55, 15.2 raktāmbaradharaṃ caikaṃ pāśahastaṃ kuṭumbinam //
Kṛṣiparāśara
KṛṣiPar, 1, 101.1 tato vādyaiśca gītaiśca maṇḍayitvāmbarādibhiḥ /
KṛṣiPar, 1, 226.2 bhakṣayeyustato 'nyonyaṃ paridhāya navāmbaram //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.1 grīṣme tulyaguḍāṃ susaindhavayutāṃ meghāvanaddhāmbare sārddhaṃ śarkarayā śaradyamalayā śuṇṭhyā tuṣārāgame /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
Rasamañjarī
RMañj, 10, 10.1 vimānayānaprāsādairyaśca saṃkulamambaram /
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
RPSudh, 2, 24.1 śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam /
Rasaratnasamuccaya
RRS, 3, 22.1 evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /
RRS, 5, 234.1 rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /
RRS, 7, 13.2 vājivālāmbarānaddhatalā cālanikā parā /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
Rasendracūḍāmaṇi
RCūM, 3, 19.2 vājivālāmbarānaddhatalā cālanikā parā //
RCūM, 5, 3.1 vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RCūM, 11, 9.2 evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //
RCūM, 14, 225.1 rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /
Rasārṇava
RArṇ, 2, 48.2 snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ //
RArṇ, 12, 137.1 raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
RArṇ, 15, 181.2 sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //
Rājanighaṇṭu
RājNigh, 13, 112.1 abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam /
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
Skandapurāṇa
SkPur, 13, 99.2 vavur amaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ //
SkPur, 25, 44.2 namaḥ śvetāmbarasragbhyaś citrasragbhyo namo namaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Tantrāloka
TĀ, 3, 5.1 sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu /
TĀ, 3, 65.2 itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
TĀ, 6, 88.2 śrītraiyambakasantānavitatāmbarabhāskaraḥ //
Ānandakanda
ĀK, 1, 2, 41.1 śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ /
ĀK, 1, 2, 46.1 śuklamālyāṃbaradharaṃ nāgayajñopavītinam /
ĀK, 1, 2, 52.2 raktāmbaradharāṃ devīṃ kambugrīvāṃ kṛpāmayīm //
ĀK, 1, 2, 101.1 pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare /
ĀK, 1, 2, 146.1 raktāṃbaradharāṃ raktāṃ nānāratnakirīṭinīm /
ĀK, 1, 3, 54.2 raktasragambarālepabhūṣāpadmāsanojjvalam //
ĀK, 1, 6, 90.1 divyāmbarāṇi śuddhāni chāyā cālpaviparyaṭam /
ĀK, 1, 11, 34.2 divyāmbarāścārurūpā mattamanmathavihvalāḥ //
ĀK, 1, 15, 193.2 vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ //
ĀK, 1, 15, 269.2 raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ //
ĀK, 1, 15, 355.6 snātaḥ śuddhāmbaro gandhapuṣpabhūṣaṇasaṃyutaḥ //
ĀK, 1, 15, 358.2 dhyātvā kundendukarpūrasaṃkāśāṃ dhavalāṃbarām //
ĀK, 1, 17, 44.2 snehayuktaṃ bhajetsnānaṃ śvetāmbaradharaḥ śuciḥ //
ĀK, 1, 17, 56.1 agniḥ śramāmbujananaṃ tathoṣṇāmbaradhāraṇam /
ĀK, 1, 19, 94.1 kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /
ĀK, 1, 19, 122.2 sāndrāṃbareṇa saṃvītaṃ tālavṛntaiḥ suśītalam //
ĀK, 1, 19, 129.2 ārdrāmbaraiśca racitacchāyānavapaṭālike //
ĀK, 1, 19, 136.1 svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ /
ĀK, 1, 19, 159.2 netevanīsyād agarudhūpitāmbaramāvahet //
ĀK, 1, 19, 164.2 sukhoṣṇavāriṇā snānaṃ śuklakāṣāyamambaram //
ĀK, 1, 20, 5.2 sarvadivyāyudhopeta varavyāghrājināṃbara //
ĀK, 1, 22, 5.1 muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ /
ĀK, 1, 23, 359.1 raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
Āryāsaptaśatī
Āsapt, 2, 64.1 ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam /
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āsapt, 2, 523.1 vāsaragamyam anūror ambaram avanī ca vāmanaikapadam /
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 53.2 mṛdulaṃ dhavalaṃ sūkṣmaṃ veṣṭanāmbaralakṣaṇam /
GherS, 3, 53.3 evam ambaram uktaṃ ca kaṭisūtreṇa yojayet //
GherS, 6, 13.2 śvetāmbaradharaṃ devaṃ śuklagandhānulepanam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 52.1 tathānye munayo 'saṅkhyā jaṭino valkalāmbarāḥ /
Haribhaktivilāsa
HBhVil, 1, 177.1 pañcamād ambarotpattis tam evaikaṃ samabhyaset /
HBhVil, 3, 106.2 satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram /
HBhVil, 3, 113.1 phullendīvarakāntim induvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkam udārakaustubhadharaṃ pītāmbaraṃ sundaram /
HBhVil, 4, 75.1 tulikādyupadhānāni puṣparatnāmbarāṇi ca /
HBhVil, 4, 109.1 śaṅkhacakragadāpadmadharaṃ pītāmbarāvṛtam /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 205.8 pītāmbaradharaṃ kṛṣṇaṃ puṇḍarīkanibhekṣaṇam //
HBhVil, 5, 210.2 sacandratārakānandivimalāmbarasannibham //
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
HBhVil, 5, 213.7 ambarasthāne śrīmadvakṣaḥsthalam ūhyam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 113.2 mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam //
HYP, Caturthopadeśaḥ, 56.1 antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare /
Kokilasaṃdeśa
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 5.0 kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt //
MuA zu RHT, 1, 2.2, 9.0 adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ //
MuA zu RHT, 19, 33.2, 8.3 divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /
Rasakāmadhenu
RKDh, 1, 1, 27.1 vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RKDh, 1, 1, 29.2 sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 13.3, 3.0 ambaraṃ vastram //
Rasataraṅgiṇī
RTar, 4, 2.1 sūtādikaṃ svedanīyaṃ nikṣipettriguṇāmbare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 33.2 tataḥ kanyāḥ samuttīrya divyāṃbaravibhūṣaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 10.1 vimalāmbarasaṃvītāṃ vyālayajñopavītinīm /
SkPur (Rkh), Revākhaṇḍa, 12, 16.2 te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāśca //
SkPur (Rkh), Revākhaṇḍa, 13, 3.2 vimalāmbarasaṃvītā divyamālāvibhūṣitā //
SkPur (Rkh), Revākhaṇḍa, 14, 35.2 vyāghracarmāmbaradharā vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 15, 23.2 tasya pārśve sthitāṃ devīṃ vimalāmbarabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 15, 28.1 dṛṣṭavānnarmadāṃ devīṃ mṛgakṛṣṇāmbarāṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 35.2 mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī //
SkPur (Rkh), Revākhaṇḍa, 21, 49.2 anivṛttikā gatistasya pavanasyāmbare yathā //
SkPur (Rkh), Revākhaṇḍa, 28, 27.3 svapne paśyanti cātmānaṃ raktāmbaravibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 51, 13.2 dānaṃ dadyād yathāśakti gohiraṇyāmbarādikam //
SkPur (Rkh), Revākhaṇḍa, 60, 17.1 vanānte ca striyo dṛṣṭvā raktā raktāmbarānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 38.3 te yānti rudraṃ vṛṣasaṃyutena yānena divyāmbarabhūṣitāṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 40.1 tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām /
SkPur (Rkh), Revākhaṇḍa, 85, 44.3 raktāmbaradharā tanvī raktacandanacarcitā //
SkPur (Rkh), Revākhaṇḍa, 85, 59.2 pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 122, 24.1 kṛṣṇāṃjanacayaprakhyaṃ kṛṣṇāmbaravibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 146, 13.1 śuklāmbaradharo nityaṃ niyataḥ sa jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 17.2 raktāmbaradharaṃ vipraṃ raktamālyānulepanam //
SkPur (Rkh), Revākhaṇḍa, 169, 26.1 raktamālyāmbaradharā kuṇḍalābharaṇojjvalā /
SkPur (Rkh), Revākhaṇḍa, 184, 14.2 raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā //
SkPur (Rkh), Revākhaṇḍa, 198, 99.1 śuciraktāmbaro vā syād gṛhītvā kusumāñjalim /
SkPur (Rkh), Revākhaṇḍa, 211, 14.2 rūpānvitaṃ virūpaṃ vā malinaṃ malināmbaram //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.2 divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 61.2 raktāmbaradharo mantrī caturdaśadināvadhi /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /