Occurrences

Jaiminigṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Sūryaśatakaṭīkā
Ānandakanda
Caurapañcaśikā
Gheraṇḍasaṃhitā

Jaiminigṛhyasūtra
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
Carakasaṃhitā
Ca, Indr., 5, 10.1 lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt /
Mahābhārata
MBh, 1, 28, 23.1 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram /
MBh, 3, 163, 40.2 divyam eva mahārāja vasāno 'dbhutam ambaram //
MBh, 5, 81, 59.2 panthānam ācemur iva grasamānā ivāmbaram //
MBh, 6, 79, 19.2 divākarapathaṃ prāpya chādayāmāsur ambaram //
MBh, 7, 58, 9.1 bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu /
MBh, 7, 114, 34.3 tasmāccharāḥ prādurāsan pūrayanta ivāmbaram //
MBh, 7, 161, 2.2 aruṇo 'bhyudayāṃcakre tāmrīkurvann ivāmbaram //
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 14, 74, 11.2 tadāṅkuśena vibabhāvutpatiṣyann ivāmbaram //
Rāmāyaṇa
Rām, Bā, 47, 5.1 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram /
Rām, Bā, 49, 20.2 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram //
Rām, Ki, 12, 15.2 gāḍhaṃ parihito vegān nādair bhindann ivāmbaram //
Rām, Ki, 14, 3.2 parivāraiḥ parivṛto nādair bhindann ivāmbaram //
Rām, Ki, 14, 18.2 nanarda krūranādena vinirbhindann ivāmbaram //
Rām, Ki, 27, 4.1 śakyam ambaram āruhya meghasopānapaṅktibhiḥ /
Rām, Ki, 36, 14.1 meghaparvatasaṃkāśāś chādayanta ivāmbaram /
Rām, Ki, 40, 28.2 bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva //
Rām, Ki, 66, 8.1 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram /
Rām, Ki, 66, 18.2 divam āvṛtya gacchantaṃ grasamānam ivāmbaram //
Rām, Ki, 66, 21.1 nimeṣāntaramātreṇa nirālambhanam ambaram /
Rām, Su, 1, 91.2 ādityodayasaṃkāśair ālikhadbhir ivāmbaram //
Rām, Su, 2, 23.2 kailāsaśikharaprakhyam ālikhantam ivāmbaram /
Rām, Su, 7, 13.1 merumandarasaṃkāśair ullikhadbhir ivāmbaram /
Rām, Su, 13, 17.2 vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram //
Rām, Su, 62, 24.1 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ /
Rām, Yu, 4, 83.1 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam /
Rām, Yu, 4, 83.2 sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata //
Rām, Yu, 8, 8.2 praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam //
Rām, Yu, 55, 8.2 vavarṣa kumbhakarṇasya śirasyambaram āsthitaḥ //
Rām, Yu, 59, 14.2 śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram //
Rām, Yu, 59, 65.2 lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram //
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 95, 25.2 cakratustau śaraughaistu nirucchvāsam ivāmbaram //
Rām, Utt, 31, 13.2 apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram //
Rām, Utt, 35, 26.2 yathāyaṃ vāyuputrastu kramate 'mbaram uttamam //
Rām, Utt, 35, 29.1 bahuyojanasāhasraṃ kramatyeṣa tato 'mbaram /
Rām, Utt, 76, 11.2 pibantam iva lokāṃstrīnnirdahantam ivāmbaram //
Amaruśataka
AmaruŚ, 1, 58.1 rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram /
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 27.1 tataḥ saṃbhramavisrastam ākarṣann uttarāmbaram /
BKŚS, 12, 61.1 tataḥ saṃkalpayann evam acandrikam ivāmbaram /
BKŚS, 16, 1.2 ārohad ambaraṃ kāle mandendugrahacandrike //
BKŚS, 18, 383.2 ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram //
BKŚS, 19, 79.2 nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata //
BKŚS, 20, 94.1 ujjhitāmbaram udbāhu prakīrṇakacasaṃcayam /
BKŚS, 20, 381.2 dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram //
Kūrmapurāṇa
KūPur, 1, 25, 89.1 vaktrakoṭisahasreṇa grasamāna ivāmbaram /
Liṅgapurāṇa
LiPur, 1, 65, 72.1 siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ /
LiPur, 1, 69, 58.2 tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram //
LiPur, 2, 47, 17.1 dhūpadīpasamopetaṃ vitānavitatāṃbaram /
Matsyapurāṇa
MPur, 61, 28.1 gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā /
MPur, 63, 25.1 tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram /
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 148, 95.1 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram /
MPur, 150, 68.2 cicheda śataśo daityo hyākhuḥ snigdhamivāmbaram //
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 174, 45.2 yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram //
Suśrutasaṃhitā
Su, Sū., 30, 17.2 vimānayānaprāsādair yaśca saṃkulamambaram //
Sūryaśataka
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
Varāhapurāṇa
VarPur, 27, 17.2 rudrāyārpitavān so'pi tam evāmbaram ākarot /
Viṣṇupurāṇa
ViPur, 5, 10, 4.2 tatyajuścāmbaraṃ meghā gṛhaṃ vijñānino yathā //
ViPur, 5, 14, 12.2 apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāmbaram //
Viṣṇusmṛti
ViSmṛ, 1, 38.1 indranīlakaḍārāḍhyaṃ viparītam ivāmbaram /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 33.1 tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne /
BhāgPur, 3, 21, 9.2 snigdhanīlālakavrātavaktrābjaṃ virajo 'mbaram //
BhāgPur, 3, 33, 29.1 svāṅgaṃ tapoyogamayaṃ muktakeśaṃ gatāmbaram /
BhāgPur, 10, 4, 9.1 sā taddhastātsamutpatya sadyo devyambaraṃ gatā /
BhāgPur, 11, 6, 20.3 abhyabhāṣata govindaṃ praṇamyāmbaram āśritaḥ //
Bhāratamañjarī
BhāMañj, 5, 313.1 rukmiṇīramaṇaśāradāmbaraṃ śubhaśaṅkhaśaśibimbacumbitam /
BhāMañj, 7, 325.1 te hayā hemasaṃnāhā gāhamānā ivāmbaram /
BhāMañj, 7, 646.1 prekṣya cāyatsahasrāraṃ tejaḥpiñjaritāmbaram /
BhāMañj, 7, 786.1 prāduścakre tato ghoraṃ jvālāvalayitāmbaram /
BhāMañj, 13, 52.1 yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram /
Garuḍapurāṇa
GarPur, 1, 18, 9.1 dīpāṃbaraṃ bhūṣaṇaṃ ca naivedyaṃ pānavījanam /
GarPur, 1, 34, 42.1 śrīvatsaṃ kaustubhaṃ mālāṃ tathā pītāmbaraṃ śubham /
Kathāsaritsāgara
KSS, 3, 6, 112.2 nirambaraivotpatitā sasakhīkāham ambaram //
KSS, 6, 1, 151.1 saharṣamṛgayugrāmaninādamayam ambaram /
Kṛṣiparāśara
KṛṣiPar, 1, 226.2 bhakṣayeyustato 'nyonyaṃ paridhāya navāmbaram //
Rasamañjarī
RMañj, 10, 10.1 vimānayānaprāsādairyaśca saṃkulamambaram /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Ānandakanda
ĀK, 1, 19, 159.2 netevanīsyād agarudhūpitāmbaramāvahet //
ĀK, 1, 19, 164.2 sukhoṣṇavāriṇā snānaṃ śuklakāṣāyamambaram //
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 53.3 evam ambaram uktaṃ ca kaṭisūtreṇa yojayet //