Occurrences

Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 1, 100, 17.2 ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ //
Arthaśāstra
ArthaŚ, 1, 6, 11.2 ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīm //
Buddhacarita
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
Mahābhārata
MBh, 1, 1, 169.2 viśvāmitram amitraghnam ambarīṣaṃ mahābalam //
MBh, 1, 114, 61.5 sagareṇāmbarīṣeṇa nahuṣeṇa yayātinā /
MBh, 2, 8, 11.4 divodāso 'tha sumanā ambarīṣo bhagīrathaḥ /
MBh, 3, 129, 2.1 ambarīṣaś ca nābhāga iṣṭavān yamunām anu /
MBh, 5, 88, 19.1 ambarīṣasya māndhātur yayāter nahuṣasya ca /
MBh, 6, 10, 6.2 yayāter ambarīṣasya māndhātur nahuṣasya ca //
MBh, 12, 8, 33.2 ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā //
MBh, 12, 14, 37.2 māndhātā cāmbarīṣaśca tathā rājan virājase //
MBh, 12, 29, 93.1 ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 95.2 ityambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ //
MBh, 12, 99, 2.3 ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 99, 3.1 ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham /
MBh, 12, 99, 14.1 ambarīṣa uvāca /
MBh, 12, 99, 50.3 yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān //
MBh, 12, 226, 23.1 ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān /
MBh, 13, 96, 5.2 śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ //
MBh, 13, 96, 29.1 ambarīṣa uvāca /
MBh, 13, 116, 65.1 nābhāgenāmbarīṣeṇa gayena ca mahātmanā /
MBh, 13, 151, 46.1 dakṣo 'mbarīṣaḥ kukuro ravataśca mahāyaśāḥ /
MBh, 14, 31, 4.2 ambarīṣeṇa yā gītā rājñā rājyaṃ praśāsatā //
MBh, 14, 31, 5.2 jagrāha tarasā rājyam ambarīṣa iti śrutiḥ //
MBh, 14, 31, 13.1 iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā /
MBh, 16, 5, 15.2 nāgaśreṣṭho durmukhaścāmbarīṣaḥ svayaṃ rājā varuṇaścāpi rājan /
Rāmāyaṇa
Rām, Bā, 60, 5.2 ambarīṣa iti khyāto yaṣṭuṃ samupacakrame //
Rām, Bā, 60, 16.2 uvāca naraśārdūlam ambarīṣaṃ tapasvinī //
Rām, Bā, 60, 22.1 ambarīṣas tu rājarṣī ratham āropya satvaraḥ /
Rām, Bā, 61, 19.2 ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi //
Rām, Bā, 61, 20.2 tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha //
Rām, Bā, 69, 29.1 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt /
Rām, Bā, 69, 29.2 ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ //
Rām, Ay, 102, 26.2 praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ //
Rām, Ay, 102, 27.1 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ /
Saundarānanda
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
Saṅghabhedavastu
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
Harivaṃśa
HV, 9, 21.2 ambarīṣo 'bhavat putraḥ pārthivarṣabhasattama //
HV, 10, 68.1 ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat /
Kūrmapurāṇa
KūPur, 1, 19, 24.1 māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān /
KūPur, 1, 19, 25.1 ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 39.1 māndhātuḥ purukutso 'bhūd ambarīṣaś ca vīryavān /
LiPur, 1, 65, 40.1 aṃbarīṣasya dāyādo yuvanāśvo'paraḥ smṛtaḥ /
LiPur, 1, 66, 21.2 aṃbarīṣaḥ sutastasya sindhudvīpas tato 'bhavat //
LiPur, 1, 66, 22.1 nābhāgenāṃbarīṣeṇa bhujābhyāṃ paripālitā /
LiPur, 1, 66, 50.1 nābhāgādaṃbarīṣastu viṣṇubhaktaḥ pratāpavān /
LiPur, 2, 1, 2.3 aṃbarīṣeṇa viprendrās tad vadāmi yathātatham //
LiPur, 2, 1, 3.1 aṃbarīṣa uvāca /
LiPur, 2, 3, 1.1 ambarīṣa uvāca /
LiPur, 2, 4, 3.2 aṃbarīṣeṇa vai pṛṣṭo mārkaṇḍeyaḥ purā muniḥ /
LiPur, 2, 5, 1.2 aikṣvākur aṃbarīṣo vai vāsudevaparāyaṇaḥ /
LiPur, 2, 5, 3.2 aṃbarīṣasya caritaṃ tatsarvaṃ brūhi sattama //
LiPur, 2, 5, 5.3 aṃbarīṣasya māhātmyaṃ sarvapāpaharaṃ param //
LiPur, 2, 5, 6.2 aṃbarīṣasya jananī nityaṃ śaucasamanvitā //
LiPur, 2, 5, 21.1 aṃbarīṣa iti khyāto loke samabhavatprabhuḥ /
LiPur, 2, 5, 28.2 aṃbarīṣa uvāca /
LiPur, 2, 5, 39.1 aṃbarīṣa uvāca /
LiPur, 2, 5, 51.1 aṃbarīṣo mahātejāḥ pālayāmāsa medinīm /
LiPur, 2, 5, 53.2 aṃbarīṣasya rājño vai parvataśca mahāmatiḥ //
LiPur, 2, 5, 54.2 aṃbarīṣo mahātejāḥ pūjayāmāsa tāv ṛṣī //
LiPur, 2, 5, 68.1 tvadīyo nṛpatiḥ śrīmānaṃbarīṣo mahīpatiḥ /
LiPur, 2, 5, 70.2 aṃbarīṣo mahātejāḥ kanyeyaṃ yuvayorvaram //
LiPur, 2, 5, 134.1 aṃbarīṣaṃ samāsādya śāpenainamayojayat /
LiPur, 2, 5, 143.1 aṃbarīṣaśca madbhaktastathaitau munisattamau /
LiPur, 2, 5, 146.1 aṃbarīṣasya putrasya naptuḥ putro mahāyaśāḥ /
LiPur, 2, 5, 153.1 aṃbarīṣaśca rājāsau paripālya ca medinīm /
LiPur, 2, 5, 154.1 mānārthamaṃbarīṣasya tathaiva munisiṃhayoḥ /
LiPur, 2, 5, 157.2 aṃbarīṣasya māhātmyaṃ māyāvitvaṃ ca vai hareḥ //
Matsyapurāṇa
MPur, 12, 20.2 nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam //
MPur, 12, 45.2 nābhāgasyāmbarīṣo'bhūt sindhudvīpas tato 'bhavat //
MPur, 145, 101.1 guruvītaśca māndhātā ambarīṣastathaiva ca /
Viṣṇupurāṇa
ViPur, 4, 2, 5.2 tasyāpy ambarīṣaḥ ambarīṣasyāpi virūpo 'bhavat //
ViPur, 4, 2, 5.2 tasyāpy ambarīṣaḥ ambarīṣasyāpi virūpo 'bhavat //
ViPur, 4, 2, 37.2 purukutsam ambarīṣaṃ ca mucukundaṃ ca tasyāṃ putratrayam utpādayāmāsa //
ViPur, 4, 3, 2.1 ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt //
ViPur, 4, 4, 36.1 bhagīrathāt suhotraḥ suhotrācchrutaḥ tasyāpi nābhāgaḥ tato 'mbarīṣaḥ tatputraḥ sindhudvīpaḥ sindhudvīpād ayutāyuḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 44.1 ikṣvākurailamucukundavidehagādhiraghvambarīṣasagarā gayanāhuṣādyāḥ /
Bhāratamañjarī
BhāMañj, 1, 1181.1 ambarīṣa iti khyāto babhūva pṛthivīpatiḥ /
BhāMañj, 13, 144.1 yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ /
BhāMañj, 13, 371.1 ambarīṣaḥ purā rājā yajvā prāpya surālayam /
Garuḍapurāṇa
GarPur, 1, 138, 17.1 nābhāgaputro neṣṭho hyambarīṣo 'pi tatsutaḥ /
GarPur, 1, 138, 17.2 ambarīṣādvirūpo 'bhūtpṛṣadaśvo virūpataḥ //
GarPur, 1, 138, 24.2 mucukundo 'mbarīṣaśca purukutsastrayaḥ sutāḥ //
GarPur, 1, 138, 25.2 yuvanāśvo 'mbarīṣācca harito yuvanāśvataḥ //
GarPur, 1, 138, 33.2 nābhāgādambarīṣo 'bhūt sindhudvīpo 'mbarīṣataḥ //
GarPur, 1, 138, 33.2 nābhāgādambarīṣo 'bhūt sindhudvīpo 'mbarīṣataḥ //
Śyainikaśāstra
Śyainikaśāstra, 7, 22.2 nābhāgenāmbarīṣeṇa rāmeṇa ca mahātmanā //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 84.3 ambarīṣo nalo rājā nimir nābhāga eva ca //
Haribhaktivilāsa
HBhVil, 1, 198.1 tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 3, 271.1 pādme vaiśākhyamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 3, 292.1 tatraiva śrīgautamāmbarīṣasaṃvāde /
HBhVil, 3, 292.3 ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā //
HBhVil, 3, 354.1 pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 4, 6.1 tathā ca navamaskandhe śrīmadambarīṣopākhyāne /
HBhVil, 4, 239.2 ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 139.1 ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 25.2 ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā //