Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 88, 19.1 ambarīṣasya māndhātur yayāter nahuṣasya ca /
MBh, 6, 10, 6.2 yayāter ambarīṣasya māndhātur nahuṣasya ca //
MBh, 12, 8, 33.2 ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā //
MBh, 12, 99, 2.3 ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira //
Rāmāyaṇa
Rām, Bā, 61, 19.2 ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi //
Rām, Bā, 69, 29.2 ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ //
Rām, Ay, 102, 27.1 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ /
Saṅghabhedavastu
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
Kūrmapurāṇa
KūPur, 1, 19, 25.1 ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 40.1 aṃbarīṣasya dāyādo yuvanāśvo'paraḥ smṛtaḥ /
LiPur, 2, 5, 3.2 aṃbarīṣasya caritaṃ tatsarvaṃ brūhi sattama //
LiPur, 2, 5, 5.3 aṃbarīṣasya māhātmyaṃ sarvapāpaharaṃ param //
LiPur, 2, 5, 6.2 aṃbarīṣasya jananī nityaṃ śaucasamanvitā //
LiPur, 2, 5, 53.2 aṃbarīṣasya rājño vai parvataśca mahāmatiḥ //
LiPur, 2, 5, 146.1 aṃbarīṣasya putrasya naptuḥ putro mahāyaśāḥ /
LiPur, 2, 5, 154.1 mānārthamaṃbarīṣasya tathaiva munisiṃhayoḥ /
LiPur, 2, 5, 157.2 aṃbarīṣasya māhātmyaṃ māyāvitvaṃ ca vai hareḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 5.2 tasyāpy ambarīṣaḥ ambarīṣasyāpi virūpo 'bhavat //
ViPur, 4, 3, 2.1 ambarīṣasya māṃdhātus tanayasya yuvanāśvaḥ putro 'bhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 139.1 ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 25.2 ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā //