Occurrences

Atharvaveda (Paippalāda)
Drāhyāyaṇaśrautasūtra
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 1, 3.1 hā amba suhūtale atho hai sāmanantame /
AVP, 10, 1, 1.1 hā amba tejane dheno lambanastani /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 13.2 avāmba rudram ayakṣmahy ava devaṃ tryambakam /
Kauṣītakyupaniṣad
KU, 1, 3.21 ambāścāmbāyavīścāpsarasaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 12.0 vācayati patnīr nayan namas te ambe iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 3.0 pūrveṇāgnim ambā nāmāsīti sapta //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 4, 13.1 amba nismara /
MS, 1, 10, 2, 7.2 apāmityam iva saṃbhara ko ambādadate dadat //
MS, 1, 10, 4, 2.0 avāmba rudram adimahy ava devaṃ tryambakam //
MS, 1, 10, 20, 39.0 avāmba rudram adimahīti //
MS, 2, 7, 7, 2.3 amba dhṛṣṇu vīrayasvāgniś cedaṃ kariṣyathaḥ //
MS, 2, 7, 13, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
MS, 2, 8, 13, 17.0 ambā ca bulā ca nitatnī ca stanayantī cābhrayantī ca meghayantī ca cupuṇīkā //
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 1.12 ambāyai svāhā dulāyai svāhā /
Taittirīyasaṃhitā
TS, 1, 8, 6, 15.1 avāmba rudram adimahy ava devaṃ tryambakam /
TS, 6, 4, 4, 29.0 amba niṣvarety āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 36.2 amba niṣpara sam arīr vidām //
VSM, 11, 68.1 mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
VSM, 12, 76.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 64.1 avāmba rudram adimahīti yajamāno 'mātyaiḥ sahāgniṃ paryeti //
VārŚS, 2, 2, 1, 25.1 purovātasanir asīti pañca vṛṣṭisanayo lokeṣu saṃyānyāv upadhāyāmbā ca bulā ceti ṣoḍaśa //
Āpastambaśrautasūtra
ĀpŚS, 20, 17, 12.1 ambe ambāly ambika iti pratiprasthātā patnīr udānayati //
ĀpŚS, 20, 17, 17.1 ambe ambāly ambika iti mahiṣy aśvam upasaṃviśya //
ĀpŚS, 20, 18, 4.1 ut sakthyor gṛdaṃ dhehīti prajananena prajananaṃ saṃdhāyāmbe ambāly ambika iti mahiṣy aśvaṃ garhate //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
Ṛgveda
ṚV, 2, 41, 16.2 apraśastā iva smasi praśastim amba nas kṛdhi //
ṚV, 10, 86, 7.1 uve amba sulābhike yathevāṅga bhaviṣyati /
ṚV, 10, 86, 7.2 bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ //
ṚV, 10, 97, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 118.0 āpo juṣāṇo vṛṣṇo varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve //
Aṣṭādhyāyī, 7, 3, 107.0 ambārthanadyor hrasvaḥ //
Buddhacarita
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
Lalitavistara
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
Mahābhārata
MBh, 1, 2, 54.1 ambopākhyānam api ca parva jñeyam ataḥ param /
MBh, 1, 2, 150.4 rathātirathasaṃkhyānam ambopākhyānam eva ca /
MBh, 1, 2, 150.5 ambopākhyānam atraiva rāmabhīṣmasamāgame //
MBh, 1, 96, 51.2 anujajñe tadā jyeṣṭhām ambāṃ kāśipateḥ sutām //
MBh, 1, 96, 53.6 ambā /
MBh, 1, 96, 53.8 ambā /
MBh, 1, 96, 53.15 ambām anyasya kīrtyantīm abravīccārudarśanām /
MBh, 1, 96, 53.20 ityuktvāmbāṃ samālokya vidhivad vākyam abravīt /
MBh, 1, 96, 53.29 athāmbā sālvam āgamya sābravīn manasā vṛtā /
MBh, 1, 96, 53.38 ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā /
MBh, 1, 96, 53.45 bhīṣmaṃ sā cābravīd ambā yathājaiṣīstathā kuru /
MBh, 1, 96, 53.56 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ /
MBh, 1, 96, 53.71 ambe tvacchokaśamanī mālā bhuvi bhaviṣyati /
MBh, 1, 96, 53.81 agacchat somakaṃ sāmbā pāñcāleṣu yaśasvinam /
MBh, 1, 96, 53.136 ambāyāṃ nirgatāyāṃ tu bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 119, 38.40 abhivādyābravīt kuntīm amba bhīma ihāgataḥ /
MBh, 1, 119, 43.103 abhivādyābruvaṃste vai amba bhīma ihāgataḥ /
MBh, 1, 119, 43.109 na dṛśyate mahābāhur amba bhīmo vane citaḥ /
MBh, 1, 147, 18.5 tad vyavasya tathāmbāyā hitaṃ svasya sutasya ca /
MBh, 1, 182, 1.5 amba bhikṣeyam ānītetyāhatur bhīmaphalgunau //
MBh, 1, 187, 29.2 evaṃ caiva vadatyambā mama caiva manogatam /
MBh, 2, 38, 21.2 ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā //
MBh, 5, 170, 9.3 ambā caivāmbikā caiva tathaivāmbālikāparā //
MBh, 5, 170, 10.2 ambā jyeṣṭhābhavat tāsām ambikā tvatha madhyamā /
MBh, 5, 172, 1.4 samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa //
MBh, 5, 172, 8.1 ambā tam abravīd rājann anaṅgaśarapīḍitā /
MBh, 5, 174, 11.1 ambovāca /
MBh, 5, 174, 17.1 ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata /
MBh, 5, 175, 16.1 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 175, 28.1 ambovāca /
MBh, 5, 176, 5.1 ambovāca /
MBh, 5, 176, 13.1 ambovāca /
MBh, 5, 176, 27.1 ambovāca /
MBh, 5, 176, 35.1 ambovāca /
MBh, 5, 177, 5.1 ambovāca /
MBh, 5, 177, 7.1 ambovāca /
MBh, 5, 177, 8.2 tayoḥ saṃvadator evaṃ rājan rāmāmbayostadā /
MBh, 5, 187, 39.1 sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata /
MBh, 5, 189, 18.2 jñātavān devavākyena ambāyāstapasā tathā //
MBh, 5, 193, 60.1 jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā /
MBh, 6, 15, 43.2 ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ //
MBh, 7, 50, 25.2 ambāyāśca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ //
MBh, 11, 14, 8.1 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ /
MBh, 11, 14, 15.1 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ /
MBh, 11, 17, 5.3 asmiñ jñātisamuddharṣe jayam ambā bravītu me //
MBh, 12, 258, 25.2 śriyā hīno 'pi yo gehe ambeti pratipadyate //
MBh, 12, 258, 30.2 aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ //
MBh, 12, 328, 46.1 pūrvāgato 'haṃ varada nārhasyambāṃ prabādhitum /
MBh, 15, 22, 23.2 kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me //
MBh, 15, 44, 35.2 bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ //
Rāmāyaṇa
Rām, Ay, 4, 35.1 amba pitrā niyukto 'smi prajāpālanakarmaṇi /
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 46, 53.1 eṣa me prathamaḥ kalpo yad ambā me yavīyasī /
Rām, Ay, 47, 21.2 saumitre yo 'ham ambāyā dadmi śokam anantakam //
Rām, Ay, 66, 8.2 ambāyāḥ kuśalī tāto yudhājin mātulaś ca me //
Rām, Ay, 66, 10.2 yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati //
Rām, Ay, 66, 12.1 rājā bhavati bhūyiṣṭham ihāmbāyā niveśane /
Rām, Ay, 66, 13.2 āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane //
Rām, Ay, 66, 23.1 amba kenātyagād rājā vyādhinā mayy anāgate /
Rām, Ay, 71, 7.2 tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa //
Rām, Ār, 15, 33.2 kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī //
Rām, Ār, 15, 35.1 na te 'mbā madhyamā tāta garhitavyā kathaṃcana /
Rām, Yu, 39, 8.2 katham ambāṃ sumitrāṃ ca putradarśanalālasām //
Amarakośa
AKośa, 1, 218.2 ambā mātātha bālā syādvāsūrāryastu māriṣaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 143.2 tadviyogāgnitaptāṅgīm ambām aṅgair aśītayat //
BKŚS, 7, 21.2 sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat //
BKŚS, 7, 30.2 ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam //
BKŚS, 8, 4.1 adhyāsitavaśāyūtham ambādvayapuraḥsaram /
BKŚS, 15, 9.1 tenāpi tātapādebhyas tair ambābhyāṃ niveditam /
BKŚS, 15, 17.1 athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ /
BKŚS, 15, 18.2 jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam //
BKŚS, 15, 19.2 maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā //
BKŚS, 15, 26.2 tām anekaguṇāṃ prāpañ jyeṣṭhāmbāpreṣitāś carāḥ //
BKŚS, 18, 161.2 tadduṣṭaceṭikādattam ādarāt svayam ambayā //
BKŚS, 18, 174.1 tenālam avalambyemām amba kātaratāṃ tava /
BKŚS, 18, 176.1 ambā dūram anuvrajya hitaṃ mahyam upādiśat /
BKŚS, 18, 219.2 campāyāṃ sānudāsasya gṛham amba vrajer iti //
BKŚS, 18, 601.2 daridravāṭakād ambā svam evānīyatāṃ gṛham //
BKŚS, 18, 602.1 yāvanmātreṇa vikrītaṃ draviṇena tad ambayā /
BKŚS, 18, 603.1 tādṛśīm īśvarām ambāṃ daridrakuṭikāgatām /
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
BKŚS, 18, 633.2 asrāvitā mamāgacchad ambātrāsākulekṣaṇā //
BKŚS, 18, 634.2 ambā śayanam adhyāste śeṣās tv āsata bhūtale //
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 18, 636.1 athāmbayā vihasyoktam akālajñeti mā grahīḥ /
BKŚS, 18, 679.1 abhāṣata ca hā tāta hā mamāmbā priyātmajā /
BKŚS, 21, 96.2 yayāce brāhmaṇīm amba pānīyaṃ dāpyatām iti //
BKŚS, 22, 284.1 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī /
Daśakumāracarita
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 25.1 śrutvā ca tāpasīgiramahamapi pravṛddhabāṣpo nigūḍham abhyadhām yadyevamamba samāśvasihi //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 61.1 tayoktam amba kiṃ bravīmi //
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
Divyāvadāna
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 79.0 sa kathayati amba kasmād rodasi //
Divyāv, 1, 83.0 sa ruṣitaḥ kathayati amba ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 123.0 paścāt te kathayanti amba vismṛto 'smābhiḥ sārthavāha iti //
Divyāv, 1, 126.0 apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 389.0 amba tāta koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 401.0 sa kathayati amba tāta anujānīdhvam //
Divyāv, 1, 501.0 sa dṛṣṭvā pṛcchati amba tāta kasyaiṣa stūpa iti //
Divyāv, 1, 512.0 amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti //
Divyāv, 1, 520.0 sa prasādajātaḥ pṛcchati amba tāta yuṣmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 13, 77.1 sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti //
Divyāv, 13, 77.1 sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 583.1 yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti tatastaṃ pitaramāha tāta ambayā maṇḍilakāḥ praheṇakamanupreṣitam //
Divyāv, 18, 606.1 tatastena tasya māturuktam amba nivartasvedṛśāddoṣāt //
Kāmasūtra
KāSū, 2, 7, 19.1 rāgavaśāt prahaṇanābhyāse vāraṇamokṣaṇālam arthānāṃ śabdānām ambārthānāṃ ca satāntaśvasitaruditastanitamiśrīkṛtaprayogā virutānāṃ ca /
Kūrmapurāṇa
KūPur, 1, 14, 69.2 saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam //
KūPur, 1, 14, 70.1 vīkṣya devādhidevaṃ taṃ sāmbaṃ sarvagaṇairvṛtam /
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 2, 35, 28.2 nanāma sāmbamavyayaṃ sa rājapuṅgavastadā //
KūPur, 2, 41, 29.2 āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha //
KūPur, 2, 44, 96.2 varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam //
KūPur, 2, 44, 103.1 antardhānaṃ ca liṅgasya sāmbotpattistataḥ param /
Liṅgapurāṇa
LiPur, 1, 27, 21.2 suyaśāṃ suvratāṃ cāmbāṃ pādamaṇḍanatatparām //
LiPur, 1, 30, 20.2 triyaṃbako 'mbayā samaṃ sanandinā gaṇeśvaraiḥ //
LiPur, 1, 45, 22.1 taleṣu teṣu sarveṣu cāmbayā parameśvaraḥ /
LiPur, 1, 46, 3.1 saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ /
LiPur, 1, 51, 28.1 tatrāpi sagaṇaḥ sāmbaḥ krīḍate'drisame gṛhe /
LiPur, 1, 51, 29.2 tatrāpi śatadhā kṛtvā hyātmānaṃ cāmbayā saha //
LiPur, 1, 51, 30.1 krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate /
LiPur, 1, 52, 7.2 tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ //
LiPur, 1, 52, 48.2 sarvādriṣu mahādevo hariṇā brahmaṇāṃbayā //
LiPur, 1, 53, 12.1 prārthitaś ca mahādevo nivāsārthaṃ sahāṃbayā /
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 64, 107.1 gate maheśvare sāṃbe praṇamya ca maheśvaram /
LiPur, 1, 71, 132.2 tuṣṭuvurgaṇapāḥ skandaṃ mumodāṃbā ca mātaraḥ //
LiPur, 1, 72, 59.2 praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram //
LiPur, 1, 72, 94.2 saha tadā ca jagāma tayāṃbayā sakalalokahitāya puratrayam //
LiPur, 1, 72, 172.2 kṛtāñjalipuṭo bhūtvā prāha sāṃbaṃ triyaṃbakam //
LiPur, 1, 76, 19.1 nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam /
LiPur, 1, 76, 29.1 ibhendradārakaṃ devaṃ sāṃbaṃ siddhārthadaṃ prabhum /
LiPur, 1, 80, 52.2 taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam //
LiPur, 1, 80, 56.1 upadiśya munīnāṃ ca sahāste cāṃbayā bhavaḥ /
LiPur, 1, 82, 17.2 aṃbāyā vītaśokasya nandinaś ca mahātmanaḥ //
LiPur, 1, 97, 13.1 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva /
LiPur, 1, 101, 1.2 kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā /
LiPur, 1, 102, 56.1 dadāvaṃbāpatiḥ śarvo bhavānyāś ca calasya ca /
LiPur, 1, 102, 60.1 mumuhurgaṇapāḥ sarve mumodāṃbā ca pārvatī /
LiPur, 1, 104, 24.1 aṃbāyāḥ parameśāya sarvoparicarāya te /
LiPur, 1, 107, 54.2 upamanyo mahābhāga tavāṃbaiṣā hi pārvatī //
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
LiPur, 2, 6, 85.3 aṃbāṃ haimavatīṃ vāpi janitrīṃ jagatāmapi //
LiPur, 2, 18, 65.1 sagaṇaścāṃbayā sārdhaṃ sānnidhyamakarotprabhuḥ /
LiPur, 2, 21, 24.2 ā ī ū e tathā aṃbānukrameṇātmarūpiṇam //
LiPur, 2, 48, 3.2 aṃbāyā yonikuṇḍaṃ syādvardhanyekā vidhīyate //
LiPur, 2, 54, 20.2 aṃbā umā mahādevo hyambakastu triyaṃbakaḥ //
LiPur, 2, 55, 5.3 giriputryāṃbayā devyā bhagavatyaikaśayyayā //
Viṣṇupurāṇa
ViPur, 1, 9, 123.2 tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram //
ViPur, 1, 11, 24.2 amba yat tvam idaṃ prāha praśamāya vaco mama /
ViPur, 1, 11, 26.2 prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare //
ViPur, 1, 11, 28.1 nānyadattam abhīpsyāmi sthānam amba svakarmaṇā /
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 6, 28.1 duṣṭe 'mba kasmān mama tātaṃ nākhyāsi //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 4, 20, 36.1 vicitravīryo 'pi kāśīrājatanaye ambāmbālike upayeme //
Viṣṇusmṛti
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
Abhidhānacintāmaṇi
AbhCint, 2, 247.2 bhartāryaputro mātāmbā bhadantāḥ saugatādayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 21.3 ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kaṃcanāmba //
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 1, 17, 9.2 mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
BhāgPur, 3, 32, 43.1 ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt /
BhāgPur, 10, 2, 41.1 diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ /
Bhāratamañjarī
BhāMañj, 1, 457.2 jyeṣṭhāmambābhidhāṃ tāsāṃ tatyāja jvalitāmiva //
BhāMañj, 5, 593.1 ambāmbikāmbālikā ca tā narendra pramāthinaḥ /
BhāMañj, 5, 594.2 uvācāmbābhidhā jyeṣṭhā tāsāṃ kamalalocanā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 107.1 mācikā prathitāmbaṣṭhā tathāmbāmbālikāmbikā /
Hitopadeśa
Hitop, 0, 16.3 tenāmbā yadi sutinī vada vandhyā kīdṛśī bhavati //
Kathāsaritsāgara
KSS, 1, 2, 74.1 athotsavārthamambāyāstūrṇaṃ dattvā nijaṃ dhanam /
KSS, 2, 4, 96.2 tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā //
KSS, 3, 3, 58.2 jagāda bhadra vijñāpyastāto 'mbā ca girā mama //
KSS, 3, 4, 170.1 hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ //
KSS, 4, 2, 194.2 idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām //
KSS, 4, 2, 195.2 unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām //
KSS, 5, 1, 30.2 mā maivam amba dātavyā naiva kasmaicid apyaham //
KSS, 5, 2, 141.1 kā tvam amba kathaṃ ceha rudatyevam avasthitā /
KSS, 6, 2, 25.1 tacchrutvā bhikṣuravadanmā bhūd amba tava vyathā /
KSS, 6, 2, 39.2 netrotkhananahetostvaṃ tapovṛddhyā tathāmba me //
Mātṛkābhedatantra
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
Rājanighaṇṭu
RājNigh, Śat., 76.2 ambā ca mācikā caiva dṛḍhavalkā mayūrikā //
Skandapurāṇa
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 25, 15.3 sadā ca tuṣṭo bhava me sāmbaḥ saha gaṇeśvaraiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.1 tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit /
Tantrāloka
TĀ, 8, 418.2 ambādituṣṭivargastārādyāḥ siddhayo 'ṇimādigaṇaḥ //
Ānandakanda
ĀK, 1, 2, 142.2 muṇḍabaddhaṃ ca durgāmbā cāpsaroguhyakāsurāḥ //
ĀK, 1, 20, 139.2 dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ //
Śukasaptati
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 14, 28.3 ambā bhūtvā viceṣṭaṃ na bhakṣayāmi bhṛśāturam //
SkPur (Rkh), Revākhaṇḍa, 19, 59.2 ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 92.2 praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara //
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 72, 26.2 yathā tvaṃ jananī cāmba sarveṣāṃ bhuvi pūjitā /
SkPur (Rkh), Revākhaṇḍa, 131, 20.1 akṛṣṇaḥ kṛṣṇatām amba kathaṃ gaccheddhayottamaḥ /