Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kauṣītakibrāhmaṇa
Vaitānasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 20, 19.0 ambayo yanty adhvabhir ity etām anubruvann anuprapadyeta //
Atharvaveda (Paippalāda)
AVP, 1, 2, 1.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 1.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 4, 1, 20.0 ambayo yanti vāyoḥ pūta iti ca śāntāḥ //
KauśS, 5, 1, 1.0 ambayo yantīti kṣīraudanotkucastambapāṭāvijñānāni //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 18.0 ambayo yanty adhvabhir iti //
KauṣB, 12, 2, 19.0 āpo vā ambayaḥ //
Vaitānasūtra
VaitS, 3, 6, 9.1 ambayo yantīti trīṇy aponaptrīyam //
Ṛgveda
ṚV, 1, 23, 16.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
ṚV, 8, 72, 5.2 veti stotava ambyam //