Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 2.2 īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ //
RājNigh, 2, 4.2 tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam //
RājNigh, Dharaṇyādivarga, 10.1 nadyambujair bhṛto dhānyair nadīmātraka ucyate /
RājNigh, Āmr, 197.2 rucikṛcchūladoṣaghno bījam ambuprasādanam //
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Pānīyādivarga, 57.2 hikkādhmānādidoṣeṣu śītāmbu parivarjayet //
RājNigh, Pānīyādivarga, 66.1 atyambupānānna vipacyate 'nnam anambupānācca sa eva doṣaḥ /
RājNigh, Pānīyādivarga, 68.1 ambu varṣodbhavaṃ dhāraṃ kāraṃ varṣopalodbhavam /
RājNigh, Pānīyādivarga, 70.2 tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ //
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
RājNigh, Kṣīrādivarga, 12.2 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Māṃsādivarga, 3.1 bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu /
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //