Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Yogaratnākara

Buddhacarita
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
Carakasaṃhitā
Ca, Sū., 6, 47.2 snānapānāvagāheṣu hitamambu yathāmṛtam //
Ca, Sū., 13, 22.2 vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā //
Mahābhārata
MBh, 12, 212, 7.1 dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ /
Amarakośa
AKośa, 2, 640.2 takraṃ hyudaśvin mathitaṃ pādāmbv ardhāmbu nirjalam //
AKośa, 2, 640.2 takraṃ hyudaśvin mathitaṃ pādāmbv ardhāmbu nirjalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 46.2 balinas tad ajātāmbu yatnasādhyaṃ navotthitam //
AHS, Nidānasthāna, 13, 26.1 lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram /
AHS, Cikitsitasthāna, 1, 86.1 tasya saṃśamanaṃ sarpir dīptasyevāmbu veśmanaḥ /
AHS, Cikitsitasthāna, 1, 108.1 divyāmbu jīvayet tasya jvaraṃ cāśu niyacchati /
AHS, Cikitsitasthāna, 2, 22.1 pūrvoktam ambu pānīyaṃ pañcamūlena vā śṛtam /
AHS, Cikitsitasthāna, 2, 22.2 laghunā śṛtaśītaṃ vā madhvambho vā phalāmbu vā //
AHS, Cikitsitasthāna, 6, 8.2 saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu vā payaḥ //
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Cikitsitasthāna, 6, 68.2 rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca //
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho vā himas tadvacchārivādigaṇāmbu vā //
AHS, Cikitsitasthāna, 6, 82.2 rogopasargājjātāyāṃ dhānyāmbu sasitāmadhu //
AHS, Cikitsitasthāna, 7, 28.2 mustadāḍimalājāmbu jalaṃ vā parṇinīśṛtam //
AHS, Cikitsitasthāna, 8, 130.2 madhukotpalalodhrāmbu samaṅgā bilvacandanam //
AHS, Cikitsitasthāna, 11, 28.1 pītam uṣṇāmbu saguḍaṃ śarkarāpātanaṃ param /
AHS, Cikitsitasthāna, 12, 14.2 tathāsanādisārāmbu darbhāmbho mākṣikodakam //
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Cikitsitasthāna, 14, 75.2 bhojyaṃ pāne 'mbu balayā bṛhatyādyaiśca sādhitam //
AHS, Cikitsitasthāna, 16, 32.1 kanīyaḥpañcamūlāmbu śasyate pānabhojane /
AHS, Utt., 22, 14.2 sasnehaṃ daśamūlāmbu gaṇḍūṣaḥ pracaladdvije //
AHS, Utt., 22, 59.2 pañcamūlāmbu kavaḍastailaṃ gaṇḍūṣanāvanam //
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
AHS, Utt., 36, 89.2 pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam //
AHS, Utt., 38, 31.2 kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam //
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
Kirātārjunīya
Kir, 7, 36.2 mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse //
Kumārasaṃbhava
KumSaṃ, 5, 22.1 ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 200.2 aprasāditaśuddhāmbu jagad āsīn manoharam //
Suśrutasaṃhitā
Su, Cik., 1, 108.2 dagdhvā tadbhasmatailāmbu sūryapakvaṃ kacāntakṛt //
Su, Cik., 22, 42.1 phalānyamlāni śītāmbu rūkṣānnaṃ dantadhāvanam /
Su, Cik., 24, 61.1 atiśītāmbu śīte ca śleṣmamārutakopanam /
Su, Utt., 6, 22.1 juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam /
Su, Utt., 39, 107.1 kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam /
Su, Utt., 48, 19.1 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe vā /
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Viṣṇupurāṇa
ViPur, 2, 9, 15.1 kṛttikādiṣu ṛkṣeṣu viṣameṣvambu yaddivaḥ /
ViPur, 2, 12, 37.1 yad ambu vaiṣṇavaḥ kāyastato vipra vasuṃdharā /
ViPur, 3, 16, 10.2 durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva //
ViPur, 5, 9, 30.1 attaṃ yathā vāḍavavahnināmbu himasvarūpaṃ parigṛhya kāstam /
ViPur, 5, 30, 9.1 saṃdhyā rātriraho bhūmirgaganaṃ vāyurambu ca /
ViPur, 6, 3, 23.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija /
Yājñavalkyasmṛti
YāSmṛ, 1, 232.1 tathācchādanadānaṃ ca karaśaucārtham ambu ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 ambu udakaṃ yoniḥ vipariṇāmakāraṇaṃ yasya tadambuyoni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 323.1 pānīyamambu salilaṃ toyaṃ codakavāriṇī /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 33.2 niruddham apyāsravadambu netrayor vilajjatīnāṃ bhṛguvarya vaiklavāt //
BhāgPur, 4, 22, 10.2 yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 46.1 bālakaṃ vāri toyaṃ ca hrīveraṃ jalamambu ca /
Garuḍapurāṇa
GarPur, 1, 114, 44.1 śūrpavāto nakhāgrāmbu snānavastramṛjodakam /
GarPur, 1, 114, 44.2 keśāmbu mārjanīreṇurhanti puṇyaṃ purā kṛtam //
GarPur, 1, 161, 38.2 vardhate tu tadevāmbu tanmātrād bindurāśitaḥ //
GarPur, 1, 168, 46.1 uṣṇāmbu vānupānaṃ ca mākṣikaiḥ pācanaṃ bhavet /
Kathāsaritsāgara
KSS, 2, 1, 1.1 gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
KSS, 3, 4, 363.1 tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate /
Rasamañjarī
RMañj, 3, 55.1 dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam /
Rasaratnasamuccaya
RRS, 10, 76.1 māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
Rasaratnākara
RRĀ, Ras.kh., 2, 139.3 āyur brahmadinaṃ datte śivāmbu pāyayedanu //
Rasendracintāmaṇi
RCint, 8, 110.2 pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //
RCint, 8, 184.2 anupītamambu yadvā komalaśasyasya nārikelasya //
Rasendrasārasaṃgraha
RSS, 1, 111.1 hitaṃ mudgāmbu dugdhājyaṃ śālyannaṃ ca viśeṣataḥ /
RSS, 1, 165.1 dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam /
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
Rājanighaṇṭu
RājNigh, 2, 2.2 īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ //
RājNigh, 2, 4.2 tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam //
RājNigh, Pānīyādivarga, 68.1 ambu varṣodbhavaṃ dhāraṃ kāraṃ varṣopalodbhavam /
RājNigh, Pānīyādivarga, 70.2 tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ //
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 1.0 tathā ambu salilaṃ yoniḥ kāraṇaṃ yasya tadambuyoni dravyam //
Ānandakanda
ĀK, 1, 6, 88.1 nālikerāmbu viśvaṃ ca sadā tāmbūlacarvaṇam /
ĀK, 1, 7, 107.1 tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
ĀK, 1, 7, 108.1 triphalā ṣoḍaśapalā taccaturguṇamambu ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 13.2 dugdhatrayaṃ kumāryambu gaṅgāputraṃ trimūtrakam /
Rasakāmadhenu
RKDh, 1, 2, 50.2 pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //
Rasasaṃketakalikā
RSK, 2, 63.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /
Yogaratnākara
YRā, Dh., 130.1 dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /