Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 104.2 pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ //
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 3, 153.3 svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam //
HBhVil, 3, 267.1 darbhapāṇiḥ kṛtaprāṇāyāmaḥ kṛṣṇapadāmbujam /
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 195.2 praṇayasalilapūravāhinīnām alasavilolavilocanāmbujābhyām //
HBhVil, 5, 198.2 nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt //
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
HBhVil, 5, 257.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /