Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mukundamālā
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasikapriyā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Si., 12, 46.2 yathāmbujavanasyārkaḥ pradīpo veśmano yathā //
Mahābhārata
MBh, 1, 176, 29.42 prālambam akarod aṃse sācīkṛtamukhāmbujam /
MBh, 1, 181, 19.3 nyastahasto dhanuṣkoṭyāṃ mandasmitamukhāmbujaḥ /
MBh, 2, 3, 27.2 vaiḍūryapatravitatāṃ maṇinālamayāmbujām //
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 3, 151, 3.1 haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām /
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 152, 22.2 utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti //
MBh, 7, 26, 25.1 bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa /
MBh, 7, 77, 30.2 vyākrośetāṃ mahānādaṃ dadhmatuścāmbujottamau //
MBh, 7, 78, 35.2 dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam //
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 7, 172, 53.2 aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ //
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam //
MBh, 13, 1, 4.2 tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsvivāmbujam //
Rāmāyaṇa
Rām, Su, 7, 35.2 ambujānīva phullāni prārthayanti punaḥ punaḥ //
Rām, Su, 7, 48.1 kiṅkiṇījālasaṃkāśāstā hemavipulāmbujāḥ /
Rām, Su, 42, 8.2 śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā //
Rām, Utt, 4, 18.2 vyavardhata mahātejāstoyamadhya ivāmbujam //
Rām, Utt, 7, 10.1 so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ /
Rām, Utt, 36, 6.2 śītavātavinirmuktāḥ padminya iva sāmbujāḥ //
Agnipurāṇa
AgniPur, 12, 1.2 harivaṃśaṃ pravakṣyāmi viṣṇunābhyambujādajaḥ /
Amarakośa
AKośa, 2, 109.2 panasaḥ kaṇṭakiphalo niculo hijjalo 'mbujaḥ //
Bodhicaryāvatāra
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
Daśakumāracarita
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.2 sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam //
Kūrmapurāṇa
KūPur, 1, 11, 72.2 brahmendropendrayogīndrair vandyamānapadāmbujam //
KūPur, 1, 11, 215.1 raktapādāmbujatalaṃ suraktakarapallavam /
KūPur, 1, 15, 166.2 bhavānīpādayugale nārāyaṇapadāmbuje //
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
Liṅgapurāṇa
LiPur, 1, 20, 3.2 jīmūtābho 'mbujākṣaś ca kirīṭī śrīpatirhariḥ //
LiPur, 1, 20, 37.2 abbindavaś ca śītoṣṇāḥ kampayantyaṃbujaṃ bhṛśam //
LiPur, 1, 20, 95.1 jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam /
LiPur, 1, 22, 11.2 pradadau ca mahādevo bhaktiṃ nijapadāṃbuje //
LiPur, 1, 22, 12.2 tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa //
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 36, 39.2 vaktumarhasi yatnena varadāṃbujalocana //
LiPur, 1, 37, 29.2 ramāmṛdukarāmbhojasparśaraktapadāmbujam //
LiPur, 1, 41, 52.2 pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ //
LiPur, 1, 64, 9.2 karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca //
LiPur, 1, 64, 17.1 atha nābhyaṃbuje viṣṇoryathā tasyāścaturmukhaḥ /
LiPur, 1, 64, 31.1 vicāramugdhe tava garbhamaṇḍalaṃ karāṃbujābhyāṃ vinihatya durlabham /
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
LiPur, 1, 71, 121.1 līlāṃbujena cāhatya kalamāha vṛṣadhvajam /
LiPur, 1, 72, 89.2 cāmarāsaktahastāgrā sā hemāṃbujavarṇikā //
LiPur, 1, 76, 49.2 tiṣṭhato'tha nikumbhasya pṛṣṭhataścaraṇāṃbujam //
LiPur, 1, 80, 33.1 praphullāṃbujavṛndādyais tathā dvijavarairapi /
LiPur, 1, 92, 14.1 kvacit praphullāmbujareṇubhūṣitair vihaṅgamaiś cānukalapraṇādibhiḥ /
LiPur, 1, 92, 22.1 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam /
LiPur, 1, 103, 44.2 tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham //
LiPur, 2, 8, 11.1 vijñāpya śitikaṇṭhāya tapaścakre 'mbujekṣaṇaḥ /
LiPur, 2, 17, 4.2 devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt //
LiPur, 2, 23, 25.1 itthaṃ mantramayaṃ devaṃ pūjayeddhṛdayāṃbuje /
Matsyapurāṇa
MPur, 1, 1.2 bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ //
MPur, 55, 12.2 grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu //
MPur, 62, 24.2 jyeṣṭhe kamalamandārairāṣāḍhe ca navāmbujaiḥ /
MPur, 64, 21.2 candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu //
MPur, 70, 2.3 vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava //
MPur, 100, 6.1 nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt /
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 100, 14.1 athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ /
MPur, 131, 7.1 sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca /
MPur, 137, 36.2 tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau //
MPur, 140, 67.1 yathā dahati śailāgniḥ sāmbujaṃ jalajākaram /
MPur, 152, 31.2 tato'sya kiṃcic calitasya dhairyāduvāca śaṅkhāmbujaśārṅgapāṇiḥ //
MPur, 154, 1.2 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ /
MPur, 154, 46.2 surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ //
MPur, 154, 93.2 kiṃcidākulatāṃ prāpte menānetrāmbujadvaye //
MPur, 154, 124.1 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ /
MPur, 154, 175.2 śrutvaitadakhilaṃ tasmācchailarājamukhāmbujāt /
MPur, 154, 480.2 krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam //
MPur, 154, 552.2 prāsādaśikharātphullaraktāmbujanibhadyutiḥ //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 157, 15.1 tāmabravīttato brahmā devīṃ nīlāmbujatviṣam /
MPur, 158, 5.2 lajjāsajjavikāreṇa vadanenāmbujatviṣā //
MPur, 158, 39.1 jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam /
Suśrutasaṃhitā
Su, Śār., 3, 9.1 niyataṃ divase 'tīte saṃkucatyambujaṃ yathā /
Su, Cik., 24, 66.1 avyaṅgapiḍakaṃ kāntaṃ bhavatyambujasannibham /
Su, Ka., 4, 26.2 sūryacandrākṛticchatralakṣma teṣāṃ tathāmbujam //
Su, Utt., 65, 7.1 yathāmbujavanasyārkaḥ pradīpo veśmano yathā /
Viṣṇupurāṇa
ViPur, 2, 8, 109.1 vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām /
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 6, 7, 83.1 samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam /
Viṣṇusmṛti
ViSmṛ, 1, 41.1 śeṣāhiphaṇaratnāṃśudurvibhāvyamukhāmbujam /
Śatakatraya
ŚTr, 2, 51.1 unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgatacakravākayugalā vaktrāmbujodbhāsinī /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti //
ṚtuS, Caturthaḥ sargaḥ, 4.2 na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji //
ṚtuS, Caturthaḥ sargaḥ, 5.1 gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.1 dadhimadhughṛtarocanākumāryo dhvajakanakāmbujabhadrapīṭhaśaṅkhāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 1, 5, 17.1 tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi /
BhāgPur, 1, 7, 34.2 prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ //
BhāgPur, 1, 8, 36.2 ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam //
BhāgPur, 1, 8, 37.2 yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām //
BhāgPur, 1, 9, 24.2 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ //
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 1, 11, 27.2 bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam //
BhāgPur, 1, 15, 46.2 manasā dhārayāmāsurvaikuṇṭhacaraṇāmbujam //
BhāgPur, 1, 18, 4.2 syāt sambhramo 'ntakāle 'pi smaratāṃ tatpadāmbujam //
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 2, 9, 17.2 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate //
BhāgPur, 3, 5, 42.1 viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te /
BhāgPur, 3, 8, 4.2 pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya //
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 15, 21.1 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ līlāmbujena harisadmani muktadoṣā /
BhāgPur, 3, 19, 35.1 yo gajendraṃ jhaṣagrastaṃ dhyāyantaṃ caraṇāmbujam /
BhāgPur, 3, 20, 5.2 āpo gāṅgā ivāghaghnīr hareḥ pādāmbujāśrayāḥ //
BhāgPur, 3, 24, 17.2 hiraṇyakeśaḥ padmākṣaḥ padmamudrāpadāmbujaḥ //
BhāgPur, 3, 32, 22.2 tadguṇāśrayayā bhaktyā bhajanīyapadāmbujam //
BhāgPur, 4, 4, 5.1 tāṃ sārikākandukadarpaṇāmbujaśvetātapatravyajanasragādibhiḥ /
BhāgPur, 4, 4, 27.1 tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam /
BhāgPur, 4, 8, 66.2 śrāntaṃ śayānaṃ kṣudhitaṃ parimlānamukhāmbujam //
BhāgPur, 4, 12, 7.2 varaṃ varārho 'mbujanābhapādayoranantaraṃ tvāṃ vayamaṅga śuśruma //
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 20, 19.2 samujjihānayā bhaktyā gṛhītacaraṇāmbujaḥ //
BhāgPur, 4, 20, 24.1 na kāmaye nātha tadapyahaṃ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ /
BhāgPur, 8, 6, 5.2 karṇābharaṇanirbhātakapolaśrīmukhāmbujām //
BhāgPur, 10, 2, 30.1 tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike /
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 11, 2, 2.1 ko nu rājann indriyavān mukundacaraṇāmbujam /
BhāgPur, 11, 2, 33.2 manye 'kutaścidbhayam acyutasya pādāmbujopāsanam atra nityam /
BhāgPur, 11, 11, 45.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
Bhāratamañjarī
BhāMañj, 1, 928.1 tacchrutvā lajjitā bālā sā namadvadanāmbujā /
BhāMañj, 1, 931.1 sa tām apaśyan ucchvāsaparimlānamukhāmbujaḥ /
BhāMañj, 1, 1032.2 raktādharadalaṃ tasyā rarāja vadanāmbujam //
BhāMañj, 1, 1127.2 apaśyaddivyalalanāṃ viṣaṇṇavadanāmbujām //
BhāMañj, 5, 49.2 upāviśatphalguṇo 'pi caraṇāmbujayoḥ puraḥ //
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
BhāMañj, 5, 378.1 puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ /
BhāMañj, 6, 20.3 karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ //
BhāMañj, 6, 428.1 dhanaṃjayo 'tha niḥśvasya viṣaṇṇavadanāmbujaḥ /
BhāMañj, 8, 16.1 tasya līlāvatīlolalocanabhramarāmbujam /
BhāMañj, 14, 2.2 papāta dharmatanayaḥ śokamlānamukhāmbujaḥ //
BhāMañj, 14, 52.1 hemaratnalatākānte vikāsikanakāmbuje /
BhāMañj, 14, 135.2 sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Garuḍapurāṇa
GarPur, 1, 11, 41.1 garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ /
GarPur, 1, 22, 5.2 pūjanaṃ sampravakṣyāmi karṇikāyāṃ hṛdambuje //
GarPur, 1, 24, 6.1 pīṭhāmbuje tu brāhayādīr brahmāṇī ca maheśvarī /
GarPur, 1, 45, 22.2 sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ //
GarPur, 1, 45, 24.1 vaikuṇṭho maṇiratnābha ekacakrāmbujo 'sitaḥ /
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
Gītagovinda
GītGov, 3, 22.1 tāni sparśasukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tadvaktrāmbujasaurabham saḥ ca sudhāsyandī girām vakrimā /
GītGov, 7, 37.1 virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām /
Kathāsaritsāgara
KSS, 1, 6, 138.1 svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam /
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
KSS, 2, 5, 81.2 anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam //
KSS, 2, 5, 82.1 tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ /
KSS, 2, 5, 84.1 haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
KSS, 2, 5, 140.1 nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam /
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 5, 73.1 evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
KSS, 4, 3, 69.2 mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam //
KSS, 5, 2, 223.2 rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam //
KSS, 5, 2, 232.1 abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
KSS, 5, 2, 242.2 śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam //
KSS, 5, 2, 245.2 naya yāvat svayaṃ tasmād ādāsye kanakāmbujam //
KSS, 5, 2, 251.2 āgatyāśokadattaṃ tam apaśyalluṇṭhitāmbujam //
KSS, 5, 2, 262.2 vyomnā taddhimavacchṛṅgaṃ gṛhītakanakāmbujau //
KSS, 5, 2, 294.1 so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
Mukundamālā
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 111.2 nicule tu nadīkānto'mbujo hijjala ijjalaḥ //
Rasahṛdayatantra
RHT, 2, 17.2 phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt //
Rasaprakāśasudhākara
RPSudh, 2, 55.2 bandhamāyāti vegena yathā sūryodaye 'mbujam //
Rasaratnasamuccaya
RRS, 11, 49.2 karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /
Rasendracintāmaṇi
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 2.2 yogād ardhanimīlitāmbujavaśāt sambhogabhogetarāvasthādvaṃdvabhavānubhūtijanitakrīḍāsukhāny anvabhūt //
Rasādhyāya
RAdhy, 1, 111.1 karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ /
Rasārṇava
RArṇ, 2, 61.2 pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje //
RArṇ, 10, 57.2 karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam //
Rājanighaṇṭu
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Kar., 173.1 pāthojaṃ kamalaṃ nabhaṃ ca nalināmbhojāmbujanmāmbujaṃ śrīpadmāmburuhābjapadmajalajāny ambhoruhaṃ sārasam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Tantrasāra
TantraS, 1, 3.2 abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ //
Tantrāloka
TĀ, 1, 2.2 mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām //
TĀ, 1, 21.2 abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ //
TĀ, 5, 55.1 catuṣkikāmbujālambilambikāsaudhamāśrayet /
TĀ, 16, 44.2 āpyāyayannapānākhyacandracakrahṛdambuje //
TĀ, 19, 18.2 kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje //
Ānandakanda
ĀK, 1, 2, 29.2 kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ //
ĀK, 1, 2, 126.2 pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje //
ĀK, 1, 2, 150.2 rudhirāpūrṇapātreṇa śobhamānakarāmbujām //
ĀK, 1, 3, 102.1 ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret /
ĀK, 1, 3, 108.2 dhyāyeddhṛdambuje devi koṭisūryendusannibham //
ĀK, 1, 15, 57.3 sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ //
ĀK, 1, 15, 323.2 tadā tadā mahāviṣṇurmama hastāmbuje'rpayat //
ĀK, 1, 15, 327.2 matkarāṃbujanītena pīyūṣeṇa vivardhitam //
ĀK, 1, 19, 166.1 campakāmbujapatrāṇi vahenmṛgamadānvitam /
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
Āryāsaptaśatī
Āsapt, 2, 233.1 chāyāgrāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.2 pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre //
Gheraṇḍasaṃhitā
GherS, 3, 39.2 jīvena sahitāṃ śaktiṃ samutthāpya parāmbuje //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 33.1 gajānano daśabhujaḥ kharvapādāmbujadvayaḥ /
GokPurS, 12, 10.1 śataśṛṅgataṭe ramye dhyāyañchivapadāmbujam /
Haribhaktivilāsa
HBhVil, 1, 104.2 pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ //
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 3, 153.3 svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam //
HBhVil, 3, 267.1 darbhapāṇiḥ kṛtaprāṇāyāmaḥ kṛṣṇapadāmbujam /
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 195.2 praṇayasalilapūravāhinīnām alasavilolavilocanāmbujābhyām //
HBhVil, 5, 198.2 nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt //
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
HBhVil, 5, 257.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
Haṃsadūta
Haṃsadūta, 1, 1.1 dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ /
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Haṃsadūta, 1, 65.2 sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 4.0 sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ lavaṇaṃ saindhavaṃ kamalam iti mandāḥ //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 26.2 jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 72, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 5.3 muktvā na kāmaye kāmaṃ tava pādāmbujātparam //
SkPur (Rkh), Revākhaṇḍa, 84, 50.2 śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa /
SkPur (Rkh), Revākhaṇḍa, 131, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 178, 5.2 tapasā tava tuṣṭo 'haṃ matpādāmbujasambhave /
SkPur (Rkh), Revākhaṇḍa, 194, 75.3 viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 devakṛd devabhṛd devo deveḍitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 77.2 padmanetraḥ padmavakraḥ padmāṅkitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 117.2 dhvajavajrāṅkuśāmbhojaśarāṅkitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.1 bhaktabhramarasaṃghātapītapādāmbujāsavaḥ /
SātT, 7, 2.2 ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ //
SātT, 7, 48.1 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ /
SātT, 9, 19.1 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ /
SātT, 9, 27.1 pṛthak pṛthag apṛcchan mā kṛṣṇapādāmbujāśrayāḥ /