Occurrences

Carakasaṃhitā
Mahābhārata
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mukundamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasikapriyā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Si., 12, 46.2 yathāmbujavanasyārkaḥ pradīpo veśmano yathā //
Mahābhārata
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 3, 151, 3.1 haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām /
MBh, 7, 26, 25.1 bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa /
MBh, 7, 77, 30.2 vyākrośetāṃ mahānādaṃ dadhmatuścāmbujottamau //
MBh, 7, 172, 53.2 aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ //
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam //
Bodhicaryāvatāra
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
Daśakumāracarita
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
Kūrmapurāṇa
KūPur, 1, 11, 215.1 raktapādāmbujatalaṃ suraktakarapallavam /
Liṅgapurāṇa
LiPur, 1, 20, 3.2 jīmūtābho 'mbujākṣaś ca kirīṭī śrīpatirhariḥ //
LiPur, 1, 20, 95.1 jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam /
LiPur, 1, 22, 12.2 tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa //
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 36, 39.2 vaktumarhasi yatnena varadāṃbujalocana //
LiPur, 1, 41, 52.2 pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ //
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
LiPur, 1, 72, 89.2 cāmarāsaktahastāgrā sā hemāṃbujavarṇikā //
LiPur, 1, 80, 33.1 praphullāṃbujavṛndādyais tathā dvijavarairapi /
LiPur, 1, 92, 14.1 kvacit praphullāmbujareṇubhūṣitair vihaṅgamaiś cānukalapraṇādibhiḥ /
LiPur, 1, 92, 22.1 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam /
LiPur, 2, 8, 11.1 vijñāpya śitikaṇṭhāya tapaścakre 'mbujekṣaṇaḥ /
Matsyapurāṇa
MPur, 55, 12.2 grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu //
MPur, 70, 2.3 vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava //
MPur, 100, 6.1 nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt /
MPur, 100, 8.2 bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā //
MPur, 100, 14.1 athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ /
MPur, 137, 36.2 tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau //
MPur, 152, 31.2 tato'sya kiṃcic calitasya dhairyāduvāca śaṅkhāmbujaśārṅgapāṇiḥ //
MPur, 154, 1.2 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ /
MPur, 154, 93.2 kiṃcidākulatāṃ prāpte menānetrāmbujadvaye //
MPur, 154, 480.2 krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam //
MPur, 154, 552.2 prāsādaśikharātphullaraktāmbujanibhadyutiḥ //
MPur, 157, 15.1 tāmabravīttato brahmā devīṃ nīlāmbujatviṣam /
MPur, 158, 5.2 lajjāsajjavikāreṇa vadanenāmbujatviṣā //
Suśrutasaṃhitā
Su, Cik., 24, 66.1 avyaṅgapiḍakaṃ kāntaṃ bhavatyambujasannibham /
Su, Utt., 65, 7.1 yathāmbujavanasyārkaḥ pradīpo veśmano yathā /
Viṣṇupurāṇa
ViPur, 2, 8, 109.1 vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām /
Śatakatraya
ŚTr, 2, 51.1 unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgatacakravākayugalā vaktrāmbujodbhāsinī /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.1 dadhimadhughṛtarocanākumāryo dhvajakanakāmbujabhadrapīṭhaśaṅkhāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 34.2 prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ //
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 3, 8, 4.2 pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya //
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 20, 5.2 āpo gāṅgā ivāghaghnīr hareḥ pādāmbujāśrayāḥ //
BhāgPur, 4, 4, 5.1 tāṃ sārikākandukadarpaṇāmbujaśvetātapatravyajanasragādibhiḥ /
BhāgPur, 4, 4, 27.1 tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam /
BhāgPur, 4, 12, 7.2 varaṃ varārho 'mbujanābhapādayoranantaraṃ tvāṃ vayamaṅga śuśruma //
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 20, 24.1 na kāmaye nātha tadapyahaṃ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ /
BhāgPur, 10, 2, 30.1 tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike /
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 11, 2, 33.2 manye 'kutaścidbhayam acyutasya pādāmbujopāsanam atra nityam /
Bhāratamañjarī
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
BhāMañj, 5, 378.1 puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ /
BhāMañj, 14, 135.2 sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Garuḍapurāṇa
GarPur, 1, 11, 41.1 garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ /
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
Gītagovinda
GītGov, 3, 22.1 tāni sparśasukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tadvaktrāmbujasaurabham saḥ ca sudhāsyandī girām vakrimā /
GītGov, 7, 37.1 virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām /
Kathāsaritsāgara
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 4, 3, 69.2 mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam //
Mukundamālā
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
Rasahṛdayatantra
RHT, 2, 17.2 phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt //
Rasaratnasamuccaya
RRS, 11, 49.2 karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /
Rasendracintāmaṇi
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 2.2 yogād ardhanimīlitāmbujavaśāt sambhogabhogetarāvasthādvaṃdvabhavānubhūtijanitakrīḍāsukhāny anvabhūt //
Rasādhyāya
RAdhy, 1, 111.1 karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ /
Rasārṇava
RArṇ, 10, 57.2 karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam //
Rājanighaṇṭu
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Tantrāloka
TĀ, 1, 2.2 mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām //
TĀ, 5, 55.1 catuṣkikāmbujālambilambikāsaudhamāśrayet /
Ānandakanda
ĀK, 1, 2, 29.2 kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ //
ĀK, 1, 15, 327.2 matkarāṃbujanītena pīyūṣeṇa vivardhitam //
ĀK, 1, 19, 166.1 campakāmbujapatrāṇi vahenmṛgamadānvitam /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 33.1 gajānano daśabhujaḥ kharvapādāmbujadvayaḥ /
Haribhaktivilāsa
HBhVil, 1, 104.2 pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ //
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
Haṃsadūta
Haṃsadūta, 1, 1.1 dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ /
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Haṃsadūta, 1, 65.2 sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 26.2 jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 72, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 178, 5.2 tapasā tava tuṣṭo 'haṃ matpādāmbujasambhave /
SkPur (Rkh), Revākhaṇḍa, 194, 75.3 viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ //
Sātvatatantra
SātT, 7, 2.2 ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ //
SātT, 7, 48.1 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ /
SātT, 9, 19.1 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ /
SātT, 9, 27.1 pṛthak pṛthag apṛcchan mā kṛṣṇapādāmbujāśrayāḥ /