Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 26, 24.2 kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 138, 22.1 ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi /
MBh, 1, 142, 24.5 tatastasyāmbudābhasya /
MBh, 1, 212, 1.412 niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt /
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 79, 14.1 nīlāmbudasamaprakhyaṃ mattamātaṃgavikramam /
MBh, 3, 84, 18.2 pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam //
MBh, 3, 221, 32.1 tatas teṣu pramūḍheṣu parvatāmbudasaṃnibham /
MBh, 4, 54, 1.3 śarajālena mahatā varṣamāṇam ivāmbudam //
MBh, 4, 55, 16.2 śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ //
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 5, 19, 20.2 vidhūyamānā vātena bahurūpā ivāmbudāḥ //
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
MBh, 6, 75, 25.2 vavarṣur mārgaṇaistīkṣṇair giriṃ merum ivāmbudāḥ //
MBh, 6, 79, 31.2 śaraiḥ pracchādayāmāsa meruṃ girim ivāmbudaḥ //
MBh, 6, 83, 28.2 ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ //
MBh, 6, 90, 27.2 nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt /
MBh, 6, 96, 1.4 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ //
MBh, 6, 102, 57.2 śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ //
MBh, 6, 109, 26.2 parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ //
MBh, 7, 13, 7.2 bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ //
MBh, 7, 19, 40.2 babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ //
MBh, 7, 24, 1.3 dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ //
MBh, 7, 25, 15.1 tam āpatantaṃ mātaṅgam ambudapratimasvanam /
MBh, 7, 45, 10.2 sa ca tān pramamāthaiko viṣvag vāto yathāmbudān //
MBh, 7, 66, 18.2 tulyarūpā gajāḥ petur giryagrāmbudaveśmanām //
MBh, 7, 78, 39.1 tair vimukto ratho reje vāyvīrita ivāmbudaḥ /
MBh, 7, 102, 56.2 kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ //
MBh, 7, 107, 33.2 prekṣaṇīyatarāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 113, 4.3 bāṇavarṣāṇyavarṣetāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 131, 94.2 vavarṣa viśikhāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 7, 135, 21.1 tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām /
MBh, 7, 137, 11.2 ghorarūpau hi tāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 141, 13.3 abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ //
MBh, 7, 143, 20.2 karṇaputro mahārāja varṣamāṇa ivāmbudaḥ //
MBh, 7, 149, 10.2 haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva //
MBh, 7, 172, 43.1 tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam /
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 8, 37.2 nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ //
MBh, 8, 8, 38.2 mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ //
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 14, 20.1 tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ /
MBh, 8, 17, 4.1 śaratomaranārācair vṛṣṭimanta ivāmbudāḥ /
MBh, 8, 17, 21.1 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ /
MBh, 8, 17, 74.2 vyaśīryata diśo rājan vātanunnā ivāmbudāḥ //
MBh, 8, 31, 50.2 paśya karṇārjunasyaitāḥ saudāminya ivāmbude //
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 32, 44.2 abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim //
MBh, 8, 40, 118.2 vidyud ambudamadhyasthā bhrājamāneva sābhavat //
MBh, 8, 43, 72.2 paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān /
MBh, 8, 62, 45.2 śacīśavajraprahato 'mbudāgame yathā jalaṃ gairikaparvatas tathā //
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 14, 2.2 ambudānāṃ yathā kāle jaladhārāḥ samantataḥ //
MBh, 9, 15, 67.1 vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam /
MBh, 9, 23, 53.2 kirañ śaraśatāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 27, 28.3 parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ //
MBh, 9, 43, 28.1 kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ /
MBh, 12, 45, 13.2 dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam //
MBh, 12, 160, 49.1 trikūṭaṃ carma codyamya savidyutam ivāmbudam /
MBh, 13, 31, 38.2 abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ //
MBh, 14, 66, 15.2 sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ //
MBh, 14, 75, 7.2 samukṣata mahārāja śailaṃ nīla ivāmbudaḥ //
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /
MBh, 15, 20, 10.2 tarpayāmāsa viprāṃstān varṣan bhūmim ivāmbudaḥ //