Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 7, 5.1 hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ /
BCar, 8, 27.2 navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ //
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 5, 14.1 grahāmbudarajodhūmanīhārair asamāvṛtam /
Mahābhārata
MBh, 1, 26, 24.2 kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 138, 22.1 ayaṃ nīlāmbudaśyāmo nareṣvapratimo bhuvi /
MBh, 1, 142, 24.5 tatastasyāmbudābhasya /
MBh, 1, 212, 1.412 niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt /
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 79, 14.1 nīlāmbudasamaprakhyaṃ mattamātaṃgavikramam /
MBh, 3, 84, 18.2 pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam //
MBh, 3, 221, 32.1 tatas teṣu pramūḍheṣu parvatāmbudasaṃnibham /
MBh, 4, 54, 1.3 śarajālena mahatā varṣamāṇam ivāmbudam //
MBh, 4, 55, 16.2 śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ //
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 5, 19, 20.2 vidhūyamānā vātena bahurūpā ivāmbudāḥ //
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
MBh, 6, 75, 25.2 vavarṣur mārgaṇaistīkṣṇair giriṃ merum ivāmbudāḥ //
MBh, 6, 79, 31.2 śaraiḥ pracchādayāmāsa meruṃ girim ivāmbudaḥ //
MBh, 6, 83, 28.2 ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ //
MBh, 6, 90, 27.2 nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt /
MBh, 6, 96, 1.4 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ //
MBh, 6, 102, 57.2 śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ //
MBh, 6, 109, 26.2 parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ //
MBh, 7, 13, 7.2 bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ //
MBh, 7, 19, 40.2 babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ //
MBh, 7, 24, 1.3 dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ //
MBh, 7, 25, 15.1 tam āpatantaṃ mātaṅgam ambudapratimasvanam /
MBh, 7, 45, 10.2 sa ca tān pramamāthaiko viṣvag vāto yathāmbudān //
MBh, 7, 66, 18.2 tulyarūpā gajāḥ petur giryagrāmbudaveśmanām //
MBh, 7, 78, 39.1 tair vimukto ratho reje vāyvīrita ivāmbudaḥ /
MBh, 7, 102, 56.2 kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ //
MBh, 7, 107, 33.2 prekṣaṇīyatarāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 113, 4.3 bāṇavarṣāṇyavarṣetāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 131, 94.2 vavarṣa viśikhāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 7, 135, 21.1 tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām /
MBh, 7, 137, 11.2 ghorarūpau hi tāvāstāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 141, 13.3 abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ //
MBh, 7, 143, 20.2 karṇaputro mahārāja varṣamāṇa ivāmbudaḥ //
MBh, 7, 149, 10.2 haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva //
MBh, 7, 172, 43.1 tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam /
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 8, 37.2 nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ //
MBh, 8, 8, 38.2 mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ //
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 14, 20.1 tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ /
MBh, 8, 17, 4.1 śaratomaranārācair vṛṣṭimanta ivāmbudāḥ /
MBh, 8, 17, 21.1 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ /
MBh, 8, 17, 74.2 vyaśīryata diśo rājan vātanunnā ivāmbudāḥ //
MBh, 8, 31, 50.2 paśya karṇārjunasyaitāḥ saudāminya ivāmbude //
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 32, 44.2 abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim //
MBh, 8, 40, 118.2 vidyud ambudamadhyasthā bhrājamāneva sābhavat //
MBh, 8, 43, 72.2 paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān /
MBh, 8, 62, 45.2 śacīśavajraprahato 'mbudāgame yathā jalaṃ gairikaparvatas tathā //
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 14, 2.2 ambudānāṃ yathā kāle jaladhārāḥ samantataḥ //
MBh, 9, 15, 67.1 vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam /
MBh, 9, 23, 53.2 kirañ śaraśatāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 27, 28.3 parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ //
MBh, 9, 43, 28.1 kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ /
MBh, 12, 45, 13.2 dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāvivāmbudam //
MBh, 12, 160, 49.1 trikūṭaṃ carma codyamya savidyutam ivāmbudam /
MBh, 13, 31, 38.2 abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ //
MBh, 14, 66, 15.2 sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ //
MBh, 14, 75, 7.2 samukṣata mahārāja śailaṃ nīla ivāmbudaḥ //
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /
MBh, 15, 20, 10.2 tarpayāmāsa viprāṃstān varṣan bhūmim ivāmbudaḥ //
Rāmāyaṇa
Rām, Ay, 37, 21.2 vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam //
Rām, Ay, 87, 4.2 mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ //
Rām, Ay, 96, 22.2 kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ //
Rām, Ki, 11, 16.1 tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ /
Rām, Ki, 18, 2.1 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam /
Rām, Ki, 36, 5.1 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ /
Rām, Ki, 43, 15.2 gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ //
Rām, Ki, 57, 17.2 asite rākṣase bhāti yathā vā taḍidambude //
Rām, Ki, 65, 11.1 acarat parvatasyāgre prāvṛḍambudasaṃnibhe /
Rām, Su, 3, 21.3 gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 37, 49.1 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu /
Rām, Su, 43, 4.2 visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ //
Rām, Su, 45, 18.1 tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ /
Rām, Su, 47, 7.2 pūrṇacandrābhavaktreṇa sabalākam ivāmbudam //
Rām, Su, 64, 13.1 śāradastimironmukho nūnaṃ candra ivāmbudaiḥ /
Rām, Su, 66, 27.1 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu /
Rām, Yu, 8, 1.1 tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ /
Rām, Yu, 22, 30.2 śāyitā mṛditāstatra vāyuvegair ivāmbudāḥ //
Rām, Yu, 30, 21.1 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ /
Rām, Yu, 47, 88.2 rathenāmbudanādena saumitrim abhidudruve //
Rām, Yu, 49, 3.1 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 53, 27.2 taṃ gajaiśca turaṃgaiśca syandanaiścāmbudasvanaiḥ /
Rām, Yu, 57, 22.2 savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ //
Rām, Yu, 57, 33.1 tān gajaiśca turaṃgaiśca rathaiścāmbudanisvanaiḥ /
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Utt, 5, 21.2 śikhare tasya śailasya madhyame 'mbudasaṃnibhe /
Rām, Utt, 7, 1.1 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ /
Rām, Utt, 7, 1.2 avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ //
Rām, Utt, 7, 17.2 parvatād iva nāgendrā vāryoghā iva cāmbudāt //
Rām, Utt, 14, 14.2 alpāvaśiṣṭāste yakṣāḥ kṛtā vātair ivāmbudāḥ //
Rām, Utt, 22, 11.2 tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ //
Rām, Utt, 23, 40.2 nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ //
Rām, Utt, 32, 42.2 prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ //
Rām, Utt, 32, 65.2 rarāsa haihayo rājā harṣād ambudavanmuhuḥ //
Amaruśataka
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 42.2 varṣāsu doṣair duṣyanti te 'mbulambāmbude 'mbare //
AHS, Utt., 39, 85.1 tebhyaḥ phalāny ādadīta supakvāny ambudāgame /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 171.2 tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ //
BKŚS, 5, 179.2 ugraseno mahāsenaḥ śatrusenāmbudānilaḥ //
BKŚS, 19, 32.2 kālam apy ujjvalāyāmaṃ ghanāghanam ivāmbudam //
BKŚS, 20, 19.2 nirambudāmbaracchāyaiś channam ambaram ambudaiḥ //
Kirātārjunīya
Kir, 4, 16.1 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ /
Kir, 4, 29.1 adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam /
Kir, 5, 4.2 samuditaṃ nicayena taḍitvatīṃ laṅghayatā śaradambudasaṃhatim //
Kir, 5, 6.2 uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ //
Kir, 17, 10.1 sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam /
Kir, 17, 44.2 caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya //
Liṅgapurāṇa
LiPur, 1, 71, 134.2 viveśa divyaṃ bhavanaṃ bhavo'pi yathāmbudo 'nyāmbudam ambudābhaḥ //
LiPur, 1, 71, 134.2 viveśa divyaṃ bhavanaṃ bhavo'pi yathāmbudo 'nyāmbudam ambudābhaḥ //
LiPur, 1, 71, 134.2 viveśa divyaṃ bhavanaṃ bhavo'pi yathāmbudo 'nyāmbudam ambudābhaḥ //
Matsyapurāṇa
MPur, 130, 8.2 vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ //
MPur, 131, 20.2 mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ //
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 135, 20.2 kecin nadanti danujāstoyamattā ivāmbudāḥ //
MPur, 135, 33.1 bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān /
MPur, 135, 34.1 ambudairākulamiva haṃsākulamivāmbaram /
MPur, 135, 40.2 niḥsvananto'mbusamaye jalagarbhā ivāmbudāḥ //
MPur, 137, 9.1 maye vivadamāne tu nardamāna ivāmbude /
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 138, 16.2 saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ //
MPur, 138, 28.2 prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ //
MPur, 140, 18.1 vidyunmālī ca vegena vidyunmālī ivāmbudaḥ /
MPur, 140, 25.2 bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam //
MPur, 140, 41.2 yamaṃ ca vittādhipatiṃ ca viddhvā rarāsa mattāmbudavattadānīm //
MPur, 153, 21.1 āpyāyayantastridaśāngarjanta iva cāmbudāḥ /
MPur, 173, 7.2 yuktamṛkṣasahasreṇa samṛddhāmbudanāditam //
MPur, 173, 32.1 tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam /
Suśrutasaṃhitā
Su, Sū., 6, 31.2 ambudair vidyududdyotaprasrutaistumulasvanaiḥ //
Su, Sū., 28, 3.1 phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā /
Su, Cik., 13, 21.2 teṣāṃ phalāni gṛhṇīyāt supakvānyambudāgame //
Su, Cik., 30, 7.2 caratyamoghasaṃkalpo nabhasyambudadurgame //
Su, Cik., 30, 25.2 eṣā vegavatī nāma jāyate hy ambudakṣaye //
Su, Cik., 30, 32.1 dṛśyate 'jagarī nityaṃ gonasī cāmbudāgame /
Su, Cik., 30, 38.1 sa śṛṅgair devacaritair ambudānīkabhedibhiḥ /
Su, Utt., 39, 227.1 kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ /
Su, Utt., 45, 40.1 sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ /
Su, Utt., 51, 21.2 śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ //
Su, Utt., 61, 31.2 mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 5, 8, 10.2 pṛthivyāṃ pātayāmāsa mahāvāto 'mbudāniva //
ViPur, 5, 9, 5.2 mahendrāyudhasaṃyuktau śvetakṛṣṇāvivāmbudau //
ViPur, 5, 16, 2.1 sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ /
ViPur, 5, 20, 8.2 sendracāpau virājetāṃ sitakṛṣṇāvivāmbudau //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 16.1 sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ /
Bhāratamañjarī
BhāMañj, 5, 320.2 kakṣyāmbudamatikramya sa rarājāṃśumāniva //
BhāMañj, 6, 284.2 cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam //
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
BhāMañj, 10, 26.2 upāviśannīlavāsā himavāniva sāmbudaḥ //
BhāMañj, 10, 110.1 pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /
Garuḍapurāṇa
GarPur, 1, 48, 14.2 pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī //
GarPur, 1, 167, 6.1 bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam /
Kathāsaritsāgara
KSS, 2, 2, 84.2 darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ //
KSS, 2, 6, 18.2 praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam //
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
KSS, 3, 5, 94.2 parvatāśrayiṇaḥ śatrūñśaratkāla ivāmbudān //
Mukundamālā
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Rasaratnasamuccaya
RRS, 4, 28.2 ambudendradhanurvāritaraṃ puṃvajramucyate //
Rasendracūḍāmaṇi
RCūM, 12, 21.2 ambudendradhanurvāri naraṃ puṃvajramucyate //
Rājanighaṇṭu
RājNigh, Prabh, 40.1 aśmāntakenduśapharī śilāntaś cāmbudaḥ smṛtaḥ /
RājNigh, Pānīyādivarga, 71.1 anyadā mṛgaśīrṣādinakṣatreṣu yad ambudaiḥ /
Tantrāloka
TĀ, 8, 128.1 pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ /
TĀ, 8, 132.1 vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ /
TĀ, 8, 138.1 mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ /
TĀ, 21, 51.2 dhatte nīlāmbudacchāyāṃ muhurjvalati śāmyati //
Ānandakanda
ĀK, 1, 3, 38.2 kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam //
ĀK, 1, 15, 562.2 sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā //
ĀK, 1, 19, 35.2 anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram //
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
Śyainikaśāstra
Śyainikaśāstra, 5, 32.1 athāmbudakṛtadhvāne vidyududdyotadīpite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 31.2 tasmād vikṣobhyamāṇā hi diggajairambudopamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 18.1 divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām /
SkPur (Rkh), Revākhaṇḍa, 7, 19.1 madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm /