Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Tantrāloka
Ānandakanda

Mahābhārata
MBh, 1, 26, 24.2 kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 5, 19, 20.2 vidhūyamānā vātena bahurūpā ivāmbudāḥ //
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
MBh, 6, 75, 25.2 vavarṣur mārgaṇaistīkṣṇair giriṃ merum ivāmbudāḥ //
MBh, 7, 19, 40.2 babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ //
MBh, 8, 17, 4.1 śaratomaranārācair vṛṣṭimanta ivāmbudāḥ /
MBh, 8, 17, 74.2 vyaśīryata diśo rājan vātanunnā ivāmbudāḥ //
MBh, 8, 32, 44.2 abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim //
MBh, 9, 27, 28.3 parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ //
MBh, 13, 31, 38.2 abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ //
Rāmāyaṇa
Rām, Su, 43, 4.2 visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ //
Rām, Yu, 22, 30.2 śāyitā mṛditāstatra vāyuvegair ivāmbudāḥ //
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Utt, 7, 1.1 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ /
Rām, Utt, 7, 1.2 avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ //
Rām, Utt, 14, 14.2 alpāvaśiṣṭāste yakṣāḥ kṛtā vātair ivāmbudāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 171.2 tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ //
Matsyapurāṇa
MPur, 135, 20.2 kecin nadanti danujāstoyamattā ivāmbudāḥ //
MPur, 135, 40.2 niḥsvananto'mbusamaye jalagarbhā ivāmbudāḥ //
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 153, 21.1 āpyāyayantastridaśāngarjanta iva cāmbudāḥ /
Suśrutasaṃhitā
Su, Sū., 28, 3.1 phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā /
Bhāratamañjarī
BhāMañj, 7, 596.2 garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ //
Tantrāloka
TĀ, 8, 128.1 pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ /
TĀ, 8, 132.1 vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ /
TĀ, 8, 138.1 mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ /
Ānandakanda
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /