Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 106.2 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
HBhVil, 1, 115.2 gaṅgāmbhasaḥ sa tṛṣṇārto mṛgatṛṣṇāṃ pradhāvati //
HBhVil, 2, 52.1 athokṣite pañcagavyair gandhāmbhobhiś ca maṇḍape /
HBhVil, 2, 121.1 tataḥ kumbhāmbhasā śiṣyaṃ prokṣya trir mūlamantrataḥ /
HBhVil, 2, 141.2 nikṣiped ambhasi tato na pated avanau yathā //
HBhVil, 2, 246.3 tadambhasābhiṣicyāṣṭa vārān mūlena ke karam //
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 283.1 tathaiva tulasīmiśraśālagrāmaśilāmbhasā /
HBhVil, 3, 323.1 tadaṅgulīviniryātāmbhaḥkaṇair dakṣapāṇinā /
HBhVil, 3, 324.1 śiṣṭaṃ tac cāstramantreṇādāyāmbho dakṣapāṇinā /
HBhVil, 3, 325.1 punar hṛdayamantreṇādāyāmbho dakṣapāṇinā /
HBhVil, 3, 326.1 athāmbho 'ñjalim ādāya sūryamaṇḍalavartine /
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //
HBhVil, 4, 68.3 dahanāt khananād vāpi śailānām ambhasāpi vā //
HBhVil, 4, 78.2 kṛṣṇājinānāṃ vātaiś ca bālānāṃ mṛdbhir ambhasā /
HBhVil, 4, 90.2 dravadravyāṇi bhūrīṇi pariplāvyāni cāmbhasā //
HBhVil, 4, 118.3 tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam //
HBhVil, 4, 144.1 snānaśāṭītareṇaiva vāsasāmbhāṃsi gātrataḥ /
HBhVil, 5, 29.2 vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā //