Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Ānandakanda
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 3, 9.2 vaiguṇyamupapannānāṃ deśakālānilāmbhasām /
Mahābhārata
MBh, 1, 2, 7.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
MBh, 1, 16, 12.2 devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām /
MBh, 1, 19, 3.1 dadṛśāte tadā tatra samudraṃ nidhim ambhasām /
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 19, 17.7 ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām /
MBh, 3, 100, 1.2 samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām /
MBh, 8, 28, 42.2 digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ /
MBh, 12, 59, 73.2 dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām //
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 14, 43, 7.1 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate /
Rāmāyaṇa
Rām, Yu, 116, 46.1 yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām /
Amarakośa
AKośa, 1, 264.2 mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ //
AKośa, 1, 287.2 kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam //
Amaruśataka
AmaruŚ, 1, 3.1 ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ /
Kirātārjunīya
Kir, 12, 7.1 jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ /
Kumārasaṃbhava
KumSaṃ, 2, 25.2 ambhasām oghasaṃrodhaḥ pratīpagamanād iva //
KumSaṃ, 2, 37.2 katham apy ambhasām antar ā niṣpatteḥ pratīkṣate //
KumSaṃ, 8, 34.2 dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam //
Kāvyālaṃkāra
KāvyAl, 3, 49.2 sukhasevyo janānāṃ tvaṃ duṣṭagrāho'mbhasāṃ patiḥ //
KāvyAl, 4, 16.1 tāmutkamanasaṃ nūnaṃ karoti dhvanirambhasām /
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
Kūrmapurāṇa
KūPur, 2, 6, 18.1 yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 11.1 saṃsthitāyāmbhasāṃ madhye āvayormadhyavarcase /
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 21, 24.1 aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 42.1 śucīnām aśucīnāṃ ca saṃnipāto yathāmbhasām /
Nāṭyaśāstra
NāṭŚ, 3, 65.1 sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ /
Suśrutasaṃhitā
Su, Utt., 47, 62.2 hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām //
Tantrākhyāyikā
TAkhy, 2, 197.2 iṣṭāvāptisamudbhavas tu sutarāṃ harṣaḥ pramāthī dhṛteḥ setor bhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
Viṣṇupurāṇa
ViPur, 1, 14, 27.2 gharmaśītāmbhasāṃ yonis tasmai sūryātmane namaḥ //
Bhāratamañjarī
BhāMañj, 1, 897.2 puṇyāmbhasāṃ ca saṃsparśe kālaṃ ko vā parīkṣate //
BhāMañj, 5, 422.2 visṛjya vāsarasyānte praviśatyambhasāṃ nidhim //
BhāMañj, 6, 232.1 bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
Hitopadeśa
Hitop, 1, 149.5 taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām //
Kathāsaritsāgara
KSS, 3, 4, 72.2 bhājanaṃ sarvaratnānāmamburāśirivāmbhasām //
Rasendracintāmaṇi
RCint, 8, 108.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
Ānandakanda
ĀK, 1, 6, 103.1 samayaśrutisūtānāṃ nadītīrthāmbhasāṃ nṛṇām /
Rasakāmadhenu
RKDh, 1, 2, 48.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 177.2 bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 33.1 na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ /