Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mukundamālā
Narmamālā
Paramānandīyanāmamālā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 192, 15.4 vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram //
Amarakośa
AKośa, 1, 300.2 puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 9.1 sāmbhojajalatīrānte kāyamāne drumākule /
AHS, Sū., 24, 18.1 uruvūkavaṭāmbhojapattraiḥ snehādiṣu kramāt /
AHS, Sū., 25, 22.2 mudrābaddhaṃ caturbhittam ambhojamukulānanam //
AHS, Sū., 26, 3.1 samāhitamukhāgrāṇi nīlāmbhojacchavīni ca /
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Cikitsitasthāna, 2, 32.2 prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ //
AHS, Cikitsitasthāna, 2, 34.2 madhumad vikacāmbhojakṛtottaṃsaṃ ca tadguṇam //
AHS, Cikitsitasthāna, 2, 46.2 pṛthak pṛthak tathāmbhojareṇuśyāmāmadhūkajam //
AHS, Cikitsitasthāna, 8, 118.1 śarkarāmbhojakiñjalkasahitaṃ saha vā tilaiḥ /
AHS, Utt., 13, 85.2 karañjikotpalasvarṇagairikāmbhojakesaraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 82.2 dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ //
BKŚS, 10, 172.1 mṛṇālaśaivalāmbhojanalinīdalasaṃstaram /
BKŚS, 14, 80.2 avātarat tadāsthāne haṃsīvāmbhojakānane //
BKŚS, 20, 182.2 sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam //
BKŚS, 21, 36.1 yathā tṛṇam upādātum ambarāmbhojam eva vā /
BKŚS, 21, 37.2 atha khāmbhojaduṣprāpas tato naṣṭā mumukṣavaḥ //
Kirātārjunīya
Kir, 4, 27.1 mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā /
Kumārasaṃbhava
KumSaṃ, 5, 52.2 yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ //
Kāvyādarśa
KāvĀ, 1, 1.1 caturmukhamukhāmbhojavanahaṃsavadhūr mama /
KāvĀ, 1, 58.2 na tu rāmāmukhāmbhojasadṛśaś candramā iti //
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.1 tavānanam ivāmbhojam ambhojam iva te mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.1 tavānanam ivāmbhojam ambhojam iva te mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 28.2 ambhojam iva te vaktram iti śleṣopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.1 ayaṃ mama dahaty aṅgam ambhojadalasaṃstaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 193.2 bhramadbhramaram ambhojaṃ lolanetraṃ mukhaṃ tu te //
Kāvyālaṃkāra
KāvyAl, 3, 38.2 ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam //
Kūrmapurāṇa
KūPur, 1, 11, 322.1 niśamya vadanāmbhojād girīndro lokapūjitaḥ /
KūPur, 1, 25, 14.2 cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ //
Liṅgapurāṇa
LiPur, 1, 37, 29.2 ramāmṛdukarāmbhojasparśaraktapadāmbujam //
LiPur, 1, 55, 34.1 raṃbhā cāmbhojavadanā rathakṛd grāmaṇīḥ śubhaḥ /
LiPur, 1, 64, 20.2 tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā //
LiPur, 1, 82, 22.2 gaṇendrāmbhojagarbhendrayamavitteśapūrvakaiḥ //
LiPur, 1, 92, 37.3 āghrāya vadanāmbhojaṃ tadāha girijāṃ hasan //
LiPur, 2, 55, 25.2 sarvavedāgamāṃbhojamakarandaḥ sumadhyame //
Meghadūta
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Suśrutasaṃhitā
Su, Sū., 6, 27.2 kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ //
Sūryaśataka
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Viṣṇupurāṇa
ViPur, 4, 6, 63.1 kurukṣetre cāmbhojasarasyanyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa //
ViPur, 5, 17, 22.2 sāndranīlalatāhastam sitāmbhojāvataṃsakam //
ViPur, 5, 20, 43.1 vikāsiśaradambhojam avasyāyajalokṣitam /
Śatakatraya
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 91.1 sudhāśubhraṃ dhāma sphuradamalaraśmiḥ śaśadharaḥ priyāvaktrāmbhojaṃ malayajarajaś cātisurabhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 17.1 dhyāyataścaraṇāmbhojaṃ bhāvanirjitacetasā /
BhāgPur, 1, 16, 6.1 athavāsya padāmbhoja makarandalihāṃ satām /
BhāgPur, 3, 4, 15.2 tathāpi nāhaṃ pravṛṇomi bhūman bhavatpadāmbhojaniṣevaṇotsukaḥ //
BhāgPur, 3, 20, 29.1 tāṃ kvaṇaccaraṇāmbhojāṃ madavihvalalocanām /
BhāgPur, 3, 21, 11.1 vinyastacaraṇāmbhojam aṃsadeśe garutmataḥ /
BhāgPur, 3, 28, 13.1 prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam /
BhāgPur, 3, 28, 16.1 kāñcīguṇollasacchroṇiṃ hṛdayāmbhojaviṣṭaram /
BhāgPur, 4, 6, 24.2 tīrthapādapadāmbhojarajasātīva pāvane //
BhāgPur, 4, 20, 25.1 sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ /
BhāgPur, 4, 24, 21.1 nīlaraktotpalāmbhojakahlārendīvarākaram /
BhāgPur, 10, 1, 13.2 pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtam //
BhāgPur, 10, 1, 53.1 prasannavadanāmbhojo nṛśaṃsaṃ nirapatrapam /
Bhāratamañjarī
BhāMañj, 1, 263.2 lajjānatamukhāmbhojā sametya nṛpamabravīt //
BhāMañj, 1, 695.1 dhanaṃjayamukhāmbhoje nyastasasnehalocanāḥ /
BhāMañj, 1, 927.1 iti tadvadanāmbhojabhṛṅgāyitavilocanaḥ /
BhāMañj, 1, 1072.2 āraktanayanāmbhojavyañjito 'rjitamanyavaḥ //
BhāMañj, 6, 280.1 bhavatā nābhijāmbhojasamuddhūtasvayaṃbhuvā /
BhāMañj, 13, 226.1 pavanāghaṭṭitāmbhojavanaparyantalambinām /
BhāMañj, 13, 1043.1 samārūḍhaḥ śriyaṃ kāntāṃ lalanāmbhojaṣaṭpadaḥ /
Gītagovinda
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
Kathāsaritsāgara
KSS, 2, 2, 3.2 mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ //
KSS, 5, 2, 233.2 āneṣyāmyaham ambhojaṃ dvitīyam api deva te //
Mukundamālā
MukMā, 1, 4.1 śrīmukundapadāmbhojamadhunaḥ paramādbhutam /
MukMā, 1, 11.2 saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda //
Narmamālā
KṣNarm, 3, 25.2 netrotpalamukhāmbhojabhṛṅgavyāpteva padminī //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 2.1 madīyamānasāmbhojarājahaṃsasamaprabham /
Rājanighaṇṭu
RājNigh, Kar., 173.1 pāthojaṃ kamalaṃ nabhaṃ ca nalināmbhojāmbujanmāmbujaṃ śrīpadmāmburuhābjapadmajalajāny ambhoruhaṃ sārasam /
Skandapurāṇa
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 12.0 vipulāmbhojakhaṇḍāśayeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 13.0 vipulo vistīrṇo 'mbhojakhaṇḍaḥ kamalākaraḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 14.0 vipulaścāsāvambhojakhaṇḍaśca tasyāśā tayeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 26.0 ujjṛmbhā vikāsinyambhojanetradyutiryatra tattathoktaṃ tatreti //
Tantrāloka
TĀ, 5, 150.1 jājvalīti hṛdambhoje bījadīpaprabodhitam /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 21.3 śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī //
Ānandakanda
ĀK, 1, 2, 110.1 kumbhakena hṛdambhoje samphullaṃ vidadhāti hi /
ĀK, 1, 2, 145.2 śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām //
ĀK, 1, 2, 153.7 hṛdambhojasthitaṃ devaṃ saha devyā maheśvari /
ĀK, 1, 2, 204.2 hṛdambhojasthitaṃ dhyāyennaśyantyenāṃsi bhairavi //
ĀK, 1, 2, 264.1 raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam /
ĀK, 1, 15, 140.1 tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ /
ĀK, 1, 16, 98.2 ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam //
ĀK, 1, 17, 4.2 tataḥ smerānanāmbhojo bhairavo bhavabhairavaḥ //
ĀK, 1, 19, 83.2 kāminīvadanāmbhojavāsitāś cittahāriṇaḥ //
Āryāsaptaśatī
Āsapt, 2, 398.1 balavadanilopanītasphuṭitanavāmbhojasaurabho madhupaḥ /
Haribhaktivilāsa
HBhVil, 3, 110.1 ātmano vadanāmbhojapreritākṣimadhuvratāḥ /
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
Kokilasaṃdeśa
KokSam, 1, 71.1 sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
KokSam, 2, 4.1 yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
KokSam, 2, 27.2 antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam //
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 8.2 gatistvam ambhojasamānavakre dvandvairanekairapi saṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 60, 30.2 gatistvamambhojasamānavaktre dvandvairanekairabhisaṃvṛtānām //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 117.2 dhvajavajrāṅkuśāmbhojaśarāṅkitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.1 vidhistutapadāmbhojo gopadārakabuddhibhit /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 156.1 rukmiṇīvadanāmbhojamadhupānamadhuvrataḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 160.1 dharārcitapadāmbhojo bhagadattabhayāpahā /