Occurrences

Mahābhārata
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇusmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Mukundamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa

Mahābhārata
MBh, 3, 39, 24.2 vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ //
Amarakośa
AKośa, 1, 300.1 bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca /
Bodhicaryāvatāra
BoCA, 2, 4.2 sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 14.1 karāmbhoruhasaṃsparśasubhagenātha sāmbhasā /
BKŚS, 9, 54.2 anyatrānyatra ca kṣaumam ambhoruhadalāruṇam //
BKŚS, 15, 49.2 agrahīṣata sasvedān ambhoruharucaḥ karān //
Daśakumāracarita
DKCar, 1, 1, 1.1 brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 44.2 hemāmbhoruhasasyānāṃ tadvāpyo dhāma sāṃpratam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 15.1 ambhoruham ivātāmraṃ mugdhe karatalaṃ tava /
Liṅgapurāṇa
LiPur, 1, 48, 12.2 dīrghikābhirvicitrābhiḥ phullāmbhoruhasaṃkulaiḥ //
Matsyapurāṇa
MPur, 55, 14.1 lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe /
Suśrutasaṃhitā
Su, Utt., 26, 14.1 vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ /
Su, Utt., 45, 33.2 vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi //
Sūryaśataka
SūryaŚ, 1, 3.1 garbheṣvambhoruhāṇāṃ śikhariṣu ca śitāgreṣu tulyaṃ patantaḥ prārambhe vāsarasya vyuparatisamaye caikarūpāstathaiva /
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
Viṣṇusmṛti
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 17.1 haṃsairjitā sulalitā gatiraṅganānāmambhoruhair vikasitairmukhacandrakāntiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 60.1 bisaprasūnarājīvajalajāmbhoruhāṇi ca /
AṣṭNigh, 1, 314.2 bisaprasūnarājīvajalajāmbhoruhāṇi ca //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 16.1 tasyāṃ sa cāmbhoruhakarṇikāyām avasthito lokam apaśyamānaḥ /
BhāgPur, 10, 2, 31.2 bhavatpadāmbhoruhanāvamatra te nidhāya yātāḥ sadanugraho bhavān //
Mukundamālā
MukMā, 1, 6.2 etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu //
MukMā, 1, 13.2 tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpadadvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ //
Rasaratnasamuccaya
RRS, 10, 90.2 sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //
Rasendracūḍāmaṇi
RCūM, 9, 25.2 sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //
Rājanighaṇṭu
RājNigh, Kar., 173.1 pāthojaṃ kamalaṃ nabhaṃ ca nalināmbhojāmbujanmāmbujaṃ śrīpadmāmburuhābjapadmajalajāny ambhoruhaṃ sārasam /
RājNigh, 12, 155.2 vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 5.0 ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ //
Āryāsaptaśatī
Āsapt, 1, 5.2 galagaralapaṅkasambhavam ambhoruham ānanaṃ śambhoḥ //
Haṃsadūta
Haṃsadūta, 1, 57.2 yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt //
Kokilasaṃdeśa
KokSam, 1, 16.2 ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām //
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //