Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Mugdhāvabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 33.1 tāmrarajatasuvarṇānām amlaiḥ //
Carakasaṃhitā
Ca, Sū., 24, 5.2 tathātilavaṇakṣārairamlaiḥ kaṭubhireva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 39.2 yātyāśu svādutāṃ tasmād amlair nirvāpayettarām /
AHS, Cikitsitasthāna, 9, 52.1 madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpyanuvāsanam /
AHS, Kalpasiddhisthāna, 4, 67.2 phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṃ kaphe //
AHS, Utt., 22, 53.2 kaṇāśuṇṭhīśṛtaṃ pānam amlair gaṇḍūṣadhāraṇam //
Suśrutasaṃhitā
Su, Sū., 14, 38.2 īṣadamlair anamlair vā bhojanaiḥ samupācaret //
Su, Cik., 5, 7.5 vātaharamūlasiddhena ca payasā pariṣecanamamlair vā kurvīta /
Su, Utt., 12, 20.1 sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā /
Su, Utt., 21, 16.1 kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham /
Su, Utt., 24, 19.1 apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam /
Su, Utt., 40, 108.2 madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam //
Garuḍapurāṇa
GarPur, 1, 157, 27.1 saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 13.1 kṣārāmlair oṣadhair vāpi dolāyantre sthitasya hi /