Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Bhāgavatapurāṇa
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Carakasaṃhitā
Ca, Sū., 1, 65.1 svāduramlo 'tha lavaṇaḥ kaṭukastikta eva ca /
Ca, Sū., 23, 39.1 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 54.1 madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca, Sū., 26, 54.2 madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate //
Ca, Sū., 26, 58.2 amlo'mlaṃ pacyate svādurmadhuraṃ lavaṇastathā //
Ca, Sū., 26, 62.1 pittakṛt sṛṣṭaviṇmūtraḥ pāko'mlaḥ śukranāśanaḥ /
Ca, Sū., 27, 71.2 śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ //
Mahābhārata
MBh, 12, 177, 30.2 madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā /
MBh, 14, 49, 42.1 iṣṭaścāniṣṭagandhaśca madhuro 'mlaḥ kaṭustathā /
MBh, 14, 49, 44.1 madhuro 'mlaḥ kaṭustiktaḥ kaṣāyo lavaṇastathā /
Amarakośa
AKośa, 1, 168.1 tikto 'mlaśca rasāḥ puṃsi tadvatsu ṣaḍamī triṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 21.1 svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ /
AHS, Sū., 10, 3.1 priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham /
AHS, Sū., 10, 10.1 amlo 'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ /
AHS, Sū., 10, 25.2 amlo dhātrīphalāmlīkāmātuluṅgāmlavetasam //
AHS, Sū., 10, 39.1 laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ /
AHS, Sū., 10, 41.1 trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam /
AHS, Sū., 10, 41.2 catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt //
AHS, Sū., 10, 42.1 pañcakeṣv ekam evāmlo madhuraḥ pañca sevate /
AHS, Sū., 30, 39.1 amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ /
AHS, Cikitsitasthāna, 2, 15.2 dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām //
AHS, Cikitsitasthāna, 6, 9.1 vyaktasaindhavasarpir vā phalāmlo vaiṣkiro rasaḥ /
AHS, Cikitsitasthāna, 9, 25.2 dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām //
AHS, Cikitsitasthāna, 9, 85.2 kāśmaryaphalayūṣaśca kiṃcidamlaḥ saśarkaraḥ //
AHS, Cikitsitasthāna, 9, 116.2 cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit //
AHS, Cikitsitasthāna, 12, 12.1 śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ /
Suśrutasaṃhitā
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 11.2 tadyathā kākolyādiḥ kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusairvārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāśmaryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍaprabhṛtīni samāsena madhuro vargaḥ dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavetasadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ /
Su, Utt., 63, 6.2 pañcānukramate yogānamlaścatura eva tu //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 9.3 ṣaḍ amlo lavaṇastasmād ardhamekaṃ tathā kaṭuḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 11.3 caturo 'mlo 'nugacchecca lavaṇastvekam eva tu //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 13.2 pañcakān pañca madhura ekamamlastu gacchati //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 16.1 ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 5.0 evamamlo raso'mlaṃ pacyate //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 4.0 evamamlasyāmlaḥ kaṭukasya kaṭukaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 42.1 kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 43.1 śākhāmlo vetaso 'mlo 'mlas tintiḍīko rasāmlakaḥ /
Rasaratnasamuccaya
RRS, 2, 74.1 madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /
Rājanighaṇṭu
RājNigh, Śat., 75.3 śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ /
RājNigh, Mūl., 72.1 raktapiṇḍālukaḥ śīto madhurāmlaḥ śramāpahaḥ /
RājNigh, Prabh, 90.1 hintālo madhurāmlaś ca kaphakṛt pittadāhanut /
RājNigh, Āmr, 80.1 kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt /
RājNigh, Āmr, 109.1 karmārako 'mla uṣṇaś ca vātahṛt pittakārakaḥ /
RājNigh, Āmr, 109.2 pakvas tu madhurāmlaḥ syād balapuṣṭirucipradaḥ //
RājNigh, Āmr, 153.1 amlaḥ kaṭūṣṇo vanabījapūro ruciprado vātavināśanaś ca /
RājNigh, Āmr, 165.1 pakvaciñcāphalaraso madhurāmlo rucipradaḥ /
RājNigh, Āmr, 168.1 amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt /
RājNigh, Āmr, 181.1 kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ /
RājNigh, Āmr, 206.1 muṣkakaḥ kaṭuko 'mlaś ca rocanaḥ pācanaḥ paraḥ /
RājNigh, Āmr, 208.1 karamardaḥ satiktāmlo bālo dīpanadāhakaḥ /
RājNigh, Āmr, 234.2 vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ //
RājNigh, 13, 159.1 pravālo madhuro'mlaśca kaphapittādidoṣanut /
RājNigh, 13, 186.1 gomedako 'mla uṣṇaśca vātakopavikārajit /
RājNigh, Kṣīrādivarga, 97.2 dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ //
RājNigh, Śālyādivarga, 18.0 muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ //
RājNigh, Rogādivarga, 76.1 madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā /
RājNigh, Rogādivarga, 81.0 amlastu ciñcājambīramātuluṅgaphalādiṣu //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Rogādivarga, 93.1 madhuro'mlaḥ kaṭustiktaḥ paṭustuvara ityamī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 6.0 yathā gururmadhuro raso laghuramla ityādi //
SarvSund zu AHS, Sū., 9, 21.2, 4.0 amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati //
Ānandakanda
ĀK, 1, 17, 57.2 amlaḥ kaṣāyatiktaśca rāmaṭhaṃ ca virūkṣakam //
ĀK, 2, 8, 30.1 pravālo madhurāmlaśca kaphapittādidoṣanut /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 14.0 atra yo madhuraḥ sa śītaḥ yaścāmlaḥ sa uṣṇa iti jñeyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 7.0 lavaṇaṃ pañcalavaṇam amlo'mlavargaḥ sa ca jambīramātuluṅgaprabhṛtikaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 28.1 pathyāyā majjani svāduḥ snāyvāmamlo vyavasthitaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 36.2 mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //
KaiNigh, 2, 41.1 madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /