Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Amarakośa
Bhallaṭaśataka
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Paramānandīyanāmamālā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 6, 33, 5.0 tasmād āhur abhyagnaya aitaśāyanā aurvāṇām pāpiṣṭhā iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 11.1 ta ete mahendrayājinaḥ śuśruvān grāmaṇī rājanya aurvo gautamo bhāradvājaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 12.0 aurvebhyaḥ kāvyebhya ity evameva dakṣiṇā pṛthak //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 9.0 aurvo bhāradvājo gautamaḥ śuśruvān grāmaṇī rājanya iti sarvatra kāmaṃ mahendraṃ yajeran //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 39.1 aurvo gautamo bhāradvāja iti mahendraṃ yajeran gataśriyaś ca //
Ṛgveda
ṚV, 8, 102, 4.1 aurvabhṛguvac chucim apnavānavad ā huve /
Ṛgvedakhilāni
ṚVKh, 4, 9, 2.3 apnavānavad aurvavad bhṛguvaj jamadagnivad ... //
Buddhacarita
BCar, 1, 10.1 ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
Mahābhārata
MBh, 1, 2, 87.1 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam /
MBh, 1, 50, 16.2 aurvatritābhyām asi tulyatejā duṣprekṣaṇīyo 'si bhagīratho vā /
MBh, 1, 60, 45.2 aurvastasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ /
MBh, 1, 60, 48.1 aurvasyāsīt putraśataṃ jamadagnipurogamam /
MBh, 1, 170, 6.1 tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam /
MBh, 1, 170, 8.2 sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata //
MBh, 1, 170, 14.1 aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka /
MBh, 1, 171, 1.1 aurva uvāca /
MBh, 1, 171, 21.2 tatastaṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye /
MBh, 3, 299, 14.1 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 4, 1, 2.45 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 12, 137, 41.2 vairāgniḥ śāmyate rājann aurvāgnir iva sāgare //
MBh, 13, 56, 4.2 aurvo nāma mahātejā jvalanārkasamadyutiḥ //
MBh, 13, 85, 36.2 cyavano vajraśīrṣaśca śucir aurvastathaiva ca //
MBh, 13, 138, 11.2 tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam //
Amarakośa
AKośa, 1, 66.1 śucirappittamaurvastu vāḍabo vaḍabānalaḥ /
Bhallaṭaśataka
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
Harivaṃśa
HV, 7, 11.1 aurvo vasiṣṭhaputraś ca stambaḥ kāśyapa eva ca /
HV, 10, 25.2 aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ //
HV, 10, 34.2 aurvas tāṃ bhārgavas tāta kāruṇyāt samavārayat //
HV, 10, 36.1 aurvas tu jātakarmādi tasya kṛtvā mahātmanaḥ /
HV, 10, 55.3 aurvas tābhyāṃ varaṃ prādāt tan nibodha narādhipa //
HV, 30, 14.1 yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ /
Liṅgapurāṇa
LiPur, 1, 66, 15.2 tābhyāmārādhitaḥ pūrvam aurvo'gniḥ putrakāmyayā //
LiPur, 1, 66, 16.1 aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam /
Matsyapurāṇa
MPur, 2, 5.1 aurvānalo'pi vikṛtiṃ gamiṣyati yugakṣaye /
MPur, 9, 8.2 aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ //
MPur, 12, 40.2 aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam //
MPur, 121, 77.2 agniḥ samudravāsastu aurvo'sau vaḍavāmukhaḥ //
MPur, 175, 50.1 ūrvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ /
MPur, 175, 63.2 aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ //
MPur, 175, 68.1 aurva uvāca /
MPur, 175, 72.2 aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā //
Viṣṇupurāṇa
ViPur, 3, 8, 3.3 aurvaḥ prāha yathā pṛṣṭastanme kathayataḥ śṛṇu //
ViPur, 3, 8, 4.1 sagaraḥ praṇipatyedamaurvaṃ papraccha bhārgavam /
ViPur, 3, 8, 6.1 aurva uvāca /
ViPur, 3, 8, 21.1 aurva uvāca /
ViPur, 3, 9, 1.1 aurva uvāca /
ViPur, 3, 10, 3.1 aurva uvāca /
ViPur, 3, 11, 2.1 aurva uvāca /
ViPur, 3, 12, 1.1 aurva uvāca /
ViPur, 3, 13, 1.1 aurva uvāca /
ViPur, 3, 14, 1.1 aurva uvāca /
ViPur, 3, 14, 31.1 aurva uvāca /
ViPur, 3, 15, 1.1 aurva uvāca /
ViPur, 3, 16, 1.1 aurva uvāca /
ViPur, 3, 17, 1.2 ityāha bhagavānaurvaḥ sagarāya mahātmane /
ViPur, 4, 3, 29.1 sa ca bāhur vṛddhabhāvād aurvāśramasamīpe mamāra //
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 4, 2.1 tābhyāṃ cāpatyārtham aurvaḥ parameṇa samādhinārādhito varam adāt //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 10.2 maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca //
Bhāratamañjarī
BhāMañj, 1, 1004.1 aurvābhidhānaḥ sa munirbālaḥ śrutvā hatānbhṛgūn /
BhāMañj, 1, 1007.1 ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ /
Kālikāpurāṇa
KālPur, 52, 1.1 aurvva uvāca /
KālPur, 52, 4.1 aurvva uvāca /
KālPur, 52, 8.1 aurvva uvāca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 55.1 aurvaḥ /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 10.1 vaḍavānala aurvo'pi davadāvavanāgnayaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 55.2 bhṛguvaṃśodbhavaḥ pūrvam aurvo nāma mahāmuniḥ /
GokPurS, 8, 58.2 ūrdhvaṃ tu candraṃ saṃsthāpya aurvam āha janārdanaḥ //
GokPurS, 8, 60.1 tīrtham aurvākhyam iti tat khyātaṃ bhavatu sarvataḥ /
Haribhaktivilāsa
HBhVil, 3, 156.1 śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane /