Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Kṛṣiparāśara
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Gorakṣaśataka
Haribhaktivilāsa
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 3, 47, 5.0 sinīvālyai caruṃ yā sinīvālī sā jagatī kuhvai caruṃ yā kuhūḥ sānuṣṭup //
AB, 3, 47, 5.0 sinīvālyai caruṃ yā sinīvālī sā jagatī kuhvai caruṃ yā kuhūḥ sānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 7, 11, 3.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 47, 1.1 kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi /
AVŚ, 7, 47, 2.1 kuhūr devānām amṛtasya patnī havyā no asya haviṣo juṣeta /
Gopathabrāhmaṇa
GB, 2, 1, 10, 3.2 yottarā sā kuhūḥ //
Kauśikasūtra
KauśS, 1, 1, 33.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
Kāṭhakasaṃhitā
KS, 12, 8, 14.0 kuhūr anuṣṭup //
KS, 12, 8, 22.0 yottarā sā kuhūḥ //
KS, 15, 3, 4.0 kuhvai caruḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 4, 4.0 kuhvai caruḥ //
Taittirīyasaṃhitā
TS, 1, 8, 8, 5.1 kuhvai carum //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
Vaitānasūtra
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 9.7 kuhvā ahaṃ devayajyayā pratiṣṭhāṃ gameyam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 15.1 kuhvāṃ ca //
Mahābhārata
MBh, 3, 208, 8.2 ekānaṃśeti yām āhuḥ kuhūm aṅgirasaḥ sutām //
MBh, 3, 218, 47.3 sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām //
MBh, 8, 24, 74.2 sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām /
MBh, 9, 44, 12.2 umā śacī sinīvālī tathā cānumatiḥ kuhūḥ /
Manusmṛti
ManuS, 3, 86.1 kuhvai caivānumatyai ca prajāpataya eva ca /
Agnipurāṇa
AgniPur, 20, 11.2 smṛtyāmaṅgirasaḥ putrāḥ sinīvālī kuhūs tathā //
Amarakośa
AKośa, 1, 134.2 sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ //
Harivaṃśa
HV, 20, 26.1 sinīvālī kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ /
Kūrmapurāṇa
KūPur, 1, 12, 9.1 sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā /
KūPur, 1, 45, 27.2 irāvatī vitastā ca vipāśā devikā kuhūḥ //
Liṅgapurāṇa
LiPur, 1, 5, 44.2 sinīvālīṃ kuhūṃ caiva rākāṃ cānumatiṃ tathā //
LiPur, 1, 103, 6.2 rākā kuhūḥ sinīvālī devī anumatī tathā //
Matsyapurāṇa
MPur, 6, 21.2 upadānavī mayasyāsīt tathā mandodarī kuhūḥ //
MPur, 23, 25.1 prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam /
MPur, 114, 21.2 airāvatī vitastā ca viśālā devikā kuhūḥ //
MPur, 122, 32.2 ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ //
MPur, 141, 9.1 dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ /
MPur, 141, 9.2 sinīvālīpramāṇālpakuhūmātravratodaye //
MPur, 141, 10.1 kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte /
MPur, 141, 10.1 kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte /
MPur, 141, 44.2 dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ //
MPur, 141, 49.2 tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā //
MPur, 141, 51.1 anumatiśca rākā ca sinīvālī kuhūstathā /
MPur, 141, 51.2 etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā //
MPur, 141, 51.2 etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā //
MPur, 141, 54.1 kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ /
Viṣṇupurāṇa
ViPur, 1, 10, 7.3 sinīvālī kuhūś caiva rākā cānumatī tathā //
ViPur, 2, 8, 80.3 sinīvālī kuhūścaiva rākā cānumatistathā //
Abhidhānacintāmaṇi
AbhCint, 2, 65.1 amāvāsyāmāvāsī ca sā naṣṭenduḥ kuhuḥ kuhūḥ /
Amaraughaśāsana
AmarŚās, 1, 22.1 iḍāpiṅgalāsuṣumnāgāndhārīhastijihvāyaśasvinīpūṣālambusākuhūśaṅkhinīprabhṛtayaḥ dvāsaptatir nāḍīsahasrāṇi //
Garuḍapurāṇa
GarPur, 1, 5, 12.2 sinīvālī kuhūścaiva rākā cānumatistathā //
GarPur, 1, 23, 49.2 kuhūśca śaṅkhinī nāḍyo devadatto dhanañjayaḥ //
GarPur, 1, 58, 11.1 varuṇo vasiṣṭho rambhā sahajanyā kuhūrbudhaḥ /
Gītagovinda
GītGov, 1, 54.2 kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ //
GītGov, 1, 54.2 kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 125.2 bahuvighnakarī ṣaṣṭhī kuhūḥ karṣakanāśinī //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 61.2 sā pūrvā tu sinīvālī dvitīyā tu kuhūrmatā //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 6.1 kuhūś ca śaṅkhinī caiva gāndhārī hastijihvikā /
Ānandakanda
ĀK, 1, 20, 64.1 saptamyalambuṣā nāḍī cāṣṭamī ca kuhūḥ smṛtā /
Āryāsaptaśatī
Āsapt, 2, 607.2 kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ //
Gorakṣaśataka
GorŚ, 1, 28.1 alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā /
GorŚ, 1, 31.1 kuhūś ca liṅgadeśe tu mūlasthāne ca śaṅkhinī /
Haribhaktivilāsa
HBhVil, 4, 131.1 mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā /
Kokilasaṃdeśa
KokSam, 1, 38.1 tāścenmānagrathitahṛdayāḥ saṃnatān nādriyeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca /