Occurrences

Baudhāyanadharmasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Tantrasāra
Tantrāloka
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 13.2 ayatnenaiva tāḥ siddhiṃ yānti śuddhaśarīriṇaḥ //
Aṣṭasāhasrikā
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
Buddhacarita
BCar, 9, 64.2 prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti //
Carakasaṃhitā
Ca, Sū., 18, 38.2 yatnāyatnakṛtaṃ yeṣu karma sidhyatyasaṃśayam //
Mahābhārata
MBh, 1, 181, 8.9 mṛdupūrvam ayatnena pratyayudhyaṃstadāhave //
MBh, 3, 167, 12.2 aśvāṃstathā vegavato yad ayatnād adhārayat //
MBh, 5, 128, 50.2 yad yad icched ayaṃ śauristat tat kuryād ayatnataḥ //
MBh, 7, 106, 37.1 ayatnenaiva taṃ karṇaḥ śarair upasamākirat /
MBh, 7, 133, 49.2 ayatnāt kauraveyasya vaśe sthāsyati gautama //
MBh, 8, 27, 19.2 ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam //
MBh, 12, 89, 10.2 bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ //
MBh, 12, 270, 12.1 ayatnasādhyaṃ munayo vadanti ye cāpi muktāsta upāsitavyāḥ /
MBh, 13, 57, 36.2 sa strīsamṛddhaṃ bahuratnapūrṇaṃ labhatyayatnopagataṃ gṛhaṃ vai //
MBh, 13, 57, 40.2 rūpānvitāṃ pakṣavatīṃ manojñāṃ bhāryām ayatnopagatāṃ labhet saḥ //
MBh, 13, 140, 22.2 ayatnenādahat sarvān khalinaḥ svena tejasā //
MBh, 14, 83, 11.2 cakāra moghāṃstān bāṇān ayatnād bharatarṣabha //
Manusmṛti
ManuS, 5, 47.2 tad avāpnoty ayatnena yo hinasti na kiṃcana //
Rāmāyaṇa
Rām, Ay, 79, 12.2 ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi //
Rām, Su, 17, 18.1 ekayā dīrghayā veṇyā śobhamānām ayatnataḥ /
Saundarānanda
SaundĀ, 5, 17.1 ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva /
SaundĀ, 9, 39.1 yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ /
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 70.2 ayatnācchleṣmagaṃ sādhyaṃ yatnāt pittāśayāśrayam /
Bodhicaryāvatāra
BoCA, 1, 35.2 mahatā hi balena pāpakarma jinaputreṣu śubhaṃ tv ayatnataḥ //
BoCA, 6, 12.1 kathaṃcil labhyate saukhyaṃ duḥkhaṃ sthitamayatnataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 264.1 ayatnopanatā ceyaṃ na pratyākhyātum arhati /
BKŚS, 19, 144.1 tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ /
Daśakumāracarita
DKCar, 2, 2, 207.1 sthānābhiniveśinośca vāmayatnasādhyaḥ samāgamaḥ //
Harṣacarita
Harṣacarita, 1, 99.1 ayatnopanatena phalamūlenāmṛtarasam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot //
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Kāmasūtra
KāSū, 1, 1, 13.56 ayatnasādhyā yoṣitaḥ /
KāSū, 1, 5, 28.3 alabhyām apyayatnena striyaṃ saṃsādhayen naraḥ //
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 16.1 ayatnasādhyā yoṣitastv imāḥ /
Viṣṇusmṛti
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 8.3 harau sa vavre 'calitāṃ smṛtiṃ yayā taratyayatnena duratyayaṃ tamaḥ //
Bhāratamañjarī
BhāMañj, 5, 35.1 ayatnasādhyaṃ śaṃsatsu yānti nirvācyatāṃ budhāḥ /
BhāMañj, 6, 82.2 ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam //
BhāMañj, 13, 785.2 ayatnāttendriyo maunī sthāṇubhūtastamīkṣate //
BhāMañj, 13, 901.2 duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā //
Garuḍapurāṇa
GarPur, 1, 70, 30.1 cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt /
Hitopadeśa
Hitop, 1, 185.1 hiraṇyako 'py avadan mitratvaṃ tāvad asmābhiḥ saha ayatnena niṣpannaṃ bhavataḥ /
Kathāsaritsāgara
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 3, 4, 350.2 udayādreratha prāpatsaṃnikarṣamayatnataḥ //
KSS, 3, 5, 38.2 tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ //
Narmamālā
KṣNarm, 2, 5.1 ayatnasādhyāṃ tāṃ vīkṣya viṭā lalitalocanām /
Tantrasāra
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
Tantrāloka
TĀ, 5, 31.2 itthaṃ viśvādhvapaṭalamayatnenaiva līyate //
TĀ, 7, 2.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate /
Haribhaktivilāsa
HBhVil, 4, 24.3 gomayena śubhān lokān ayatnād eva gacchati //