Occurrences

Baudhāyanadharmasūtra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Tantrāloka

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 13.2 ayatnenaiva tāḥ siddhiṃ yānti śuddhaśarīriṇaḥ //
Aṣṭasāhasrikā
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
Mahābhārata
MBh, 1, 181, 8.9 mṛdupūrvam ayatnena pratyayudhyaṃstadāhave //
MBh, 7, 106, 37.1 ayatnenaiva taṃ karṇaḥ śarair upasamākirat /
MBh, 8, 27, 19.2 ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam //
MBh, 13, 140, 22.2 ayatnenādahat sarvān khalinaḥ svena tejasā //
Manusmṛti
ManuS, 5, 47.2 tad avāpnoty ayatnena yo hinasti na kiṃcana //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 144.1 tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ /
Harṣacarita
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Kāmasūtra
KāSū, 1, 5, 28.3 alabhyām apyayatnena striyaṃ saṃsādhayen naraḥ //
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
Viṣṇusmṛti
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 8.3 harau sa vavre 'calitāṃ smṛtiṃ yayā taratyayatnena duratyayaṃ tamaḥ //
Bhāratamañjarī
BhāMañj, 13, 901.2 duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā //
Hitopadeśa
Hitop, 1, 185.1 hiraṇyako 'py avadan mitratvaṃ tāvad asmābhiḥ saha ayatnena niṣpannaṃ bhavataḥ /
Tantrāloka
TĀ, 5, 31.2 itthaṃ viśvādhvapaṭalamayatnenaiva līyate //