Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauṣītakagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Arthaśāstra
Kūrmapurāṇa
Yājñavalkyasmṛti
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.11 suvarṇastainyam avratyam ayājyasya ca yājanam /
Gautamadharmasūtra
GautDhS, 3, 1, 2.1 atha khalvayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃ śiṣṭasyākriyā pratiṣiddhasevanam iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Vasiṣṭhadharmasūtra
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
Ṛgvidhāna
ṚgVidh, 1, 6, 3.2 caturbhir bhrūṇahatyāyās tathaiva ayājyayājanāt //
Arthaśāstra
ArthaŚ, 1, 10, 2.1 purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet //
Kūrmapurāṇa
KūPur, 2, 16, 86.1 parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 237.1 dhānyakupyapaśusteyam ayājyānāṃ ca yājanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 24.2 avikraye 'nṛte pāpaṃ māhiṣe 'yājyayājake //
SkPur (Rkh), Revākhaṇḍa, 159, 14.1 grāmaśūkaratāṃ yāti hyayājyayājako nṛpa /
SkPur (Rkh), Revākhaṇḍa, 172, 89.1 agamyāgamane pāpam ayājyayājane kṛte /