Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Daśakumāracarita
Liṅgapurāṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 27, 3.0 chandāṃsi vyūhaty ayātayāmatāyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 33, 13.0 ayātayāmā vā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 8.0 pratyanakty avadānasthānāny ayātayāmatāyai //
Gopathabrāhmaṇa
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
Jaiminīyabrāhmaṇa
JB, 1, 54, 18.0 yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 11, 13.0 ayātayāmatāyai //
KauṣB, 8, 11, 15.0 ayātayāmābhir me vaṣaṭkṛtam asad iti //
Kāṭhakasaṃhitā
KS, 12, 5, 37.0 bṛhatyā vā idam anvayātayāmatvaṃ prajāḥ prajāyante //
Pañcaviṃśabrāhmaṇa
PB, 14, 1, 8.0 harivatyo bhavanti chandomānām ayātayāmatāyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 3, 1.0 pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 15.1 ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā /
Daśakumāracarita
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
Liṅgapurāṇa
LiPur, 1, 70, 314.2 ayātayāmān asṛjad rudrānetān surottamān //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 35.1 ayātayāmās tasyāsan yāmāḥ svāntarayāpanāḥ /
BhāgPur, 4, 13, 27.2 chandāṃsyayātayāmāni yojitāni dhṛtavrataiḥ //
BhāgPur, 4, 19, 28.2 ayātayāmopahavairanantaraṃ prasahya rājanjuhavāma te 'hitam //