Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaprāyaścittāni
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
BaudhGS, 2, 6, 29.3 ayasā manasā dhṛto 'yasā havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā iti //
BaudhGS, 2, 6, 29.3 ayasā manasā dhṛto 'yasā havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā iti //
BaudhGS, 2, 6, 29.3 ayasā manasā dhṛto 'yasā havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 17, 6.5 tvamagne ayāsi /
HirGS, 1, 18, 6.5 tvamagne ayāsi /
HirGS, 1, 19, 8.5 tvam agne ayāsi /
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
HirGS, 1, 26, 13.3 ayasā manasā dhṛto 'yasā havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā /
HirGS, 1, 26, 13.3 ayasā manasā dhṛto 'yasā havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā /
HirGS, 2, 1, 3.5 tvamagne ayāsi /
HirGS, 2, 2, 2.7 tvamagne ayāsi /
HirGS, 2, 4, 10.5 tvamagne ayāsi /
HirGS, 2, 5, 2.5 tvamagne ayāsi /
HirGS, 2, 6, 2.5 tvamagne ayāsi /
HirGS, 2, 15, 13.2 tvamagne ayāsi /
Kauśikasūtra
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 5, 4.2 ayāsā manasā kṛto 'yās san havyam ūhiṣe /
KauśS, 13, 5, 4.2 ayāsā manasā kṛto 'yās san havyam ūhiṣe /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 9.1 tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 8, 42.0 ayā maryādhairyeṇeti khalu vā āhuḥ //
Mānavagṛhyasūtra
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
Taittirīyasaṃhitā
TS, 1, 3, 6, 2.1 gamadhye gāvo yatra bhūriśṛṅgā ayāsaḥ /
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 3, 17, 1.0 ye te śataṃ varuṇod uttamam ayāś cāgna āpaḥ sṛjantu snigdhānīti catvāro varuṇadaivatyāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 3.1 yā te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
Vārāhagṛhyasūtra
VārGS, 1, 31.5 ayāś cāgne 'sīti ca //
VārGS, 14, 12.12 ayāś cāgne 'sīti ca //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.23 ayāś cāgne 'sīti ca /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
Ṛgveda
ṚV, 1, 64, 11.2 makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 154, 6.1 tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
ṚV, 1, 167, 4.1 parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ /
ṚV, 1, 168, 9.1 asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam /
ṚV, 1, 169, 7.1 prati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 54, 13.1 vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 5, 42, 15.2 kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṁ ayāsaḥ //
ṚV, 6, 66, 5.2 na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān //
ṚV, 7, 58, 2.1 janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ /
ṚV, 9, 41, 1.1 pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ /
ṚV, 9, 89, 3.1 siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim /
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
Ṛgvedakhilāni
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /