Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 3, 121.1 ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi //
DKCar, 2, 3, 134.1 avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //