Occurrences

Chāndogyopaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Bhāratamañjarī
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa

Chāndogyopaniṣad
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.1 ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ /
BKŚS, 10, 65.1 ayi ballavakāpehi kiṃ mā chupasi durbhagām /
BKŚS, 11, 51.1 ayi candramukhaṃ mā sma gomukhaṃ puruṣaṃ vada /
BKŚS, 17, 53.1 ayi māgadhi vaidehi malayāvati yāvani /
BKŚS, 18, 164.1 ayi tvayi vipannāyām ālukādevi gomini /
BKŚS, 20, 42.1 ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām /
BKŚS, 28, 28.1 ayi vairiṇi bhartāram evaṃ vadati kāṅganā /
Daśakumāracarita
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 3, 121.1 ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi //
DKCar, 2, 3, 134.1 avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
Harṣacarita
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Kumārasaṃbhava
KumSaṃ, 4, 3.1 ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ /
KumSaṃ, 4, 28.1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
KumSaṃ, 5, 62.2 ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 249.1 ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava /
BhāMañj, 12, 38.1 ayi nātha tathā tattaduktvā praṇayapeśalam /
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya vā /
Āryāsaptaśatī
Āsapt, 2, 3.1 ayi kūlaniculamūlocchedanaduḥśīlavīcivācāle /
Āsapt, 2, 4.1 ayi vividhavacanaracane dadāsi candraṃ kare samānīya /
Āsapt, 2, 9.1 ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram /
Āsapt, 2, 14.1 ayi subhaga kutukataralā vicarantī saurabhānusāreṇa /
Āsapt, 2, 15.1 ayi mugdhagandhasindhuraśaṅkāmātreṇa dantino dalitāḥ /
Āsapt, 2, 19.1 ayi lajjāvati nibharaniśītharataniḥsahāṅgi sukhasupte /
Āsapt, 2, 30.1 ayi cūtavalli phalabharanatāṅgi viṣvagvikāsisaurabhye /
Āsapt, 2, 36.1 ayi sarale saralataror madamuditadvipakapolapāleś ca /
Āsapt, 2, 51.1 ayi śabdamātrasāmyād āsvāditaśarkarasya tava pathika /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 4.3 ayi putri mahādevaḥ pātāle tapasi sthitaḥ //
Haṃsadūta
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //
Kokilasaṃdeśa
KokSam, 1, 27.1 tānullaṅghya smitakuvalayasnigdhamutkandharāṇāṃ colastrīṇāmayi saphalayan netramutpakṣmamālam /
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /